उपसर्गः Rombica Smart Box V003 – स्मार्ट मीडिया प्लेयरस्य समीक्षा, संयोजनं, विन्यासः, फर्मवेयरः च । Rombica Smart Box V003 मॉडलस्य उत्पादकः शक्तिशाली च मीडिया प्लेयरः विश्वसनीयतायाः गुणवत्तायाः च आवश्यकतां पूरयति । कार्यक्रमानां चलच्चित्राणां च आरामदायकदर्शनार्थं आवश्यकान् सर्वान् विकल्पान् कार्यान्वितं करोति । एतत् यन्त्रं न केवलं स्थलीयचैनेल् द्रष्टुं, अपितु उपग्रहान् प्राप्तुं, ध्वनिस्य, चित्रस्य च गुणवत्तां सुधारयितुम् अपि शक्नोति । प्रकरणं संकुचितं, स्थायिप्लास्टिकेन निर्मितम् अस्ति । डिजाइन सरलं किन्तु कस्मिन् अपि कक्षे उत्तमं दृश्यते। सेट्-टॉप्-बॉक्सस्य उपयोगः स्मार्ट-टीवी-कार्यस्य पूरकं कर्तुं वा मानक-टीवी-माडल-स्वामिनः कृते मनोरञ्जन-विकल्पानां विस्तारं कर्तुं वा समर्थः भविष्यति ।
Rombica Smart Box V003 इति किम्, तस्य विशेषताः किं किं लाभाः च सन्ति
उपसर्गः पूर्णरूपेण बहुमाध्यमसङ्कुलः अस्ति । स्थलीयदूरदर्शनचैनलस्य प्रसारणं द्रष्टुं, रिकार्ड् कृतानि सञ्चिकानि वादयितुं, सङ्गीतम् अन्ये च श्रव्यसञ्चिकाः, छायाचित्राणि अन्ये च चित्राणि श्रोतुं च अस्य उपयोगः कर्तुं शक्यते ।
निर्मातारः Rombica Smart Box V003 इत्यस्य अनेकविशेषतानां लाभं ग्रहीतुं प्रस्तावन्ति, येषु तानि सन्ति ये श्रृङ्खलायाः सामान्यानि सन्ति, तथैव विशिष्टानि सन्ति ये क्रेतृणां ध्यानं आकर्षयन्ति:
- 1080p पर्यन्तं आरामदायकं रिजोल्यूशनं विडियो वादयितुं शक्यते।
- सर्वप्रकारस्य सञ्चिकाः, भिडियो, संगीतं, चित्राणि च वाद्यन्ते, तेषां सर्वाणि प्रारूपाणि अपि समर्थितानि सन्ति ।
- अन्तर्निर्मितं कोडी मीडिया केन्द्रम् अस्य विशेषस्य मॉडलस्य विशेषता अस्ति ।
- यदि भवान् फोटो वा चित्रं वा सम्पादयितुं इच्छति तर्हि विशाले टीवी-पर्दे सेट्-टॉप्-बॉक्स् इत्यस्य उपयोगेन एतत् कर्तुं शक्यते ।
- वॉल्यूमेट्रिक इमेज (3D), यत् भिन्न-भिन्न-मोड्-मध्ये प्रक्षेपणं कर्तुं शक्यते ।
- लोकप्रियमेघसेवानां समर्थनम् (भवन्तः व्यक्तिगतप्रयोगाय तेषु दस्तावेजान् वा छायाचित्रं वा संग्रहीतुं शक्नुवन्ति)।
- अन्तः निर्मिताः विडियो कोडेक्स्। आधुनिकं जीर्णं च, परन्तु प्रयुक्तानि प्रारूपाणि प्रस्तुतानि सन्ति ।
- प्लेलिस्ट समर्थन। भवान्, उदाहरणार्थं, स्वस्य प्रियप्रदर्शनानां वा चैनलानां वा सूचीं निर्मातुम् अर्हति ।

मॉडलस्य विनिर्देशाः तस्य स्वरूपं च
Rombica Smart Box V003 इति उपसर्गः एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् इत्यस्मिन् निहितसंभावनानां पूर्णतया उपयोगं कर्तुं शक्नोति । दूरदर्शनं पश्यन् यत् सामान्यं प्रारूपं प्रयुज्यते तस्य विस्तारार्थं सेट्-टॉप्-बॉक्सस्य स्वामिनः एतस्य आवश्यकता वर्तते । तकनीकी घटकः : १.
- विशेषतया वायुमार्गे उपग्रहचैनलदर्शनेन सह सम्बद्धस्य प्रयुक्तसामग्रीणां स्थिरप्रक्षेपणाय १ जीबी रैम पर्याप्तम् अस्ति ।
- शक्तिशाली GPU तथा CPU (प्रत्येकं 4 कोरयुक्तम्)।
- 8 GB आन्तरिकस्मृतिः 32 GB पर्यन्तं विस्तारणीया (स्मृतिकार्डैः सह) ।
तदतिरिक्तं पोर्ट्-संयोजकाः च सन्ति, तृतीय-पक्ष-ड्राइव्, भण्डारण-माध्यमाः (बाह्य-प्रकारः) च तेषु सम्बद्धाः सन्ति ।
बन्दरगाहाः
स्मार्ट बॉक्स V003 इत्यस्य निर्मातारः निम्नलिखितप्रकारस्य पोर्ट् तथा इन्टरफेस् स्थापितवन्तः: एनालॉग् इनपुट्, अन्तर्जालकेबलस्य, वायरलेस् संयोजनस्य, डाटा ट्रांसमिशन सिस्टम् च कृते। अत्र HDMI इनपुट्, LAN, 3.5 mm audio / video output अस्ति । एते सर्वे घटकाः एतादृशाः निर्मिताः सन्ति यत् भवान् यन्त्रं कस्मिंश्चित् टीवी-सङ्गणकेन सह संयोजयितुं, तस्मिन् ध्वनिं, चित्रस्य गुणवत्तां च समायोजयितुं शक्नोति । USB 2.0 (तेषु 4 यावन्तः अत्र प्रस्तुताः सन्ति), microSD तथा microSDHC स्मृतिकार्डयोः संयोजनस्य क्षमता यन्त्रे कार्यान्विता अस्ति ।
उपकरणम्
वितरणसङ्कुलस्य उपसर्गः अन्तर्भवति । तया सह सन्ति: दस्तावेजीकरणं, वारण्टी कार्ड्, विद्युत् आपूर्तिः, दूरनियन्त्रणं, hdmi केबलं च ।
Rombica Smart Box V003 इत्यस्य संयोजनं तदनन्तरं च विन्यासः
आरम्भार्थं भवद्भिः यन्त्रं विद्युत्स्रोतेन सह, ततः टीवी-सङ्गणक-निरीक्षकेन सह संयोजयितुं आवश्यकं भविष्यति । निम्नलिखित क्रियाः- १.
- अस्मिन् सन्दर्भे HDMI केबलजैक् अथवा USB इनपुट् उपयुज्यते (आधुनिकटीवी मॉडल् मध्ये वर्तमानम्) ।
- तदनन्तरं भवन्तः टीवीं चालू कर्तुं शक्नुवन्ति। ज्ञातव्यं यत् यदा प्रथमवारं सेट्-टॉप्-बॉक्स् चालू करोति तदा प्रायः १ निमेषपर्यन्तं बूट् कर्तुं शक्नोति ।
- ततः टीवी-पर्दे एकं चित्रं दृश्यते – एतत् स्मार्ट-यन्त्रस्य मुख्यं मेन्यू अस्ति । एतत् भवतः गृहस्य वायरलेस् अन्तर्जालजालस्य नाम अस्ति । निर्मातृभिः प्रदत्तस्य कार्यक्षमतायाः पूर्णप्रयोगस्य आरम्भार्थं तस्मात् कूटशब्दं समुचितक्षेत्रेषु प्रविष्टव्यम् ।



- सर्वाणि आवश्यकानि अनुप्रयोगाः डाउनलोड् कृत्वा तान् संस्थापयन्तु।
- यत्र भवन्तः चलचित्रं द्रष्टुं शक्नुवन्ति तत्र कार्यक्रमं वा साइट् वा चिनुत।
- Play Store तः कार्यक्रमानां संस्थापनम् (वैकल्पिकं चरणम्)।

Smart Box v003 कृते फर्मवेयर अपडेट् – वास्तविकसञ्चिकाः निर्देशाः च
Smart Box v003 इत्यस्य संस्थापितं फर्मवेयरसंस्करणं निर्मातुः आधिकारिकजालस्थले http://rombica.net/downloads/mediaplayers/smart-box-v003.html#b1 इत्यत्र नवीनतमं प्रति अद्यतनं कर्तुं शक्यते एतत् कर्तुं प्रथमं भवद्भिः चयनितस्य मॉडलस्य कृते संस्थापितस्य संस्करणस्य प्रासंगिकतां पश्यितव्यम् ।
शीतलनम्
शीतलीकरणस्य उत्तरदायी तत्त्वं संरचनायाः उपरिभागे स्थितम् अस्ति ।

समस्याः समाधानं च
सेट्-टॉप्-बॉक्स् कार्यक्षमतायाः, घोषित-प्रदर्शनस्य च अभावे अपि दोषरहितः नास्ति । ते अस्मिन् तथ्ये व्यक्ताः सन्ति यत् कार्यकाले उपयोक्ता निम्नलिखितसमस्यासु एकां अनुभवितुं शक्नोति।
- स्टार्टअप अथवा प्लेबैक् इत्यस्य समये विडियो फ्रीज भवति . आदेशानां प्रतिक्रियाः न भविष्यति तथा च रिमोट् कण्ट्रोल् इत्यस्य बटन् नुदनम्। अनेन भारः वर्धते । प्रोसेसरः अथवा रैम् तेभ्यः नियुक्तं कार्यं सहितुं न शक्नोति । समाधानम् : पृष्ठभूमितः चलन्तः अनुप्रयोगाः, कार्यक्रमाः निष्क्रियं कृत्वा भारं न्यूनीकरोतु ।
- शब्दस्य हानिः . अस्मिन् सन्दर्भे भवद्भिः तारानाम् गुणवत्तां पश्यितव्या, केबलानि दृढतया संयोजिताः सन्ति वा, ये श्रव्य-दृश्य-संकेतानां प्रसारणस्य कार्याणां उत्तरदायी भवन्ति
- ध्वनिः नास्ति, परन्तु चित्रं वर्तते, विकृतं च नास्ति – समाधानं पूर्वस्य सदृशम् अस्ति, परन्तु भवद्भिः केवलं श्रव्यकेबल्-परीक्षणं करणीयम् ।
- बटनं नुदनस्य अनन्तरं सेट्-टॉप्-बॉक्सः स्वकार्यं निरन्तरं करोति, न च चालू भवति – एकः सम्भाव्यः समाधानः अस्ति यत् यन्त्रस्य विद्युत्स्रोतेन (सॉकेट् अथवा विद्युत् आपूर्तिः) सह संयोजनस्य जाँचः करणीयः भवद्भिः कन्सोल्-सङ्गणकेन सह सम्बद्धाः ताराः, केबल्-ताराः च अपि अवलोकितव्याः । ते सम्यक् क्षतिग्रस्ताः वा चिमटिताः वा भवितुम् अर्हन्ति ।
यदि अवतरणं कृतानि वा अभिलेखितानि वा सञ्चिकाः न वादयन्ति तर्हि समस्या अस्ति यत् ते क्षतिग्रस्ताः सन्ति ।
मीडिया प्लेयरस्य पक्षपाताः
ये उपयोक्तारः एतत् सेट्-टॉप्-बॉक्स-माडलं क्रीत्वा स्वकार्य्ये तस्य उपयोगं कृतवन्तः ते मीडिया-प्लेयर्-प्रकरणस्य आधुनिकरूपं तस्य संकुचिततां, आधुनिकं डिजाइनं, सर्वेषां विडियो-श्रव्य-स्वरूपेषु समर्थनं च लाभेषु टिप्पणीं कुर्वन्ति भवद्भिः विडियोसञ्चिकाः तस्मिन् प्रारूपे परिवर्तनस्य आवश्यकता नास्ति यत् यन्त्रं पठितुं शक्नोति । माइनसेषु: सञ्चिकानां कृते अल्पमात्रायां RAM तथा अन्तःनिर्मितं आयतनं, दीर्घकालं यावत् उपयोगे प्रचालनतन्त्रं स्थगितम् अस्ति । बाजारे बजटप्रस्तावानां मध्ये Rombica Smart Box Ultra HD v003, iconBIT XDS74K तथा Skyway Play इत्येतयोः विडियो तुलना: https://youtu.be/aE-L_B9xRgI इति।