सेलेङ्गा सेट्-टॉप-बॉक्सस्य विशेषताविशेषताः, तेषां पक्षपाताः, विनिर्देशाः, सेलेङ्गा सेट्-टॉप्-बॉक्सस्य अवलोकनं, संयोजनं विन्यासः च। निर्मातुः सेलेङ्गा इत्यस्य डिजिटलदूरदर्शनस्य सेट्-टॉप्-बॉक्स् एतादृशाः उपकरणाः सन्ति ये प्रथमद्वितीय-मल्टिप्लेक्स-मध्ये समाविष्टानां चैनलानां प्रसारणं प्रसारयन्ति, केषुचित् क्षेत्रेषु तृतीये अपि सेलेङ्गा सेट्-टॉप्-बॉक्स् गुणवत्तापूर्णं उत्पादं भवति, यत् डिजिटल-टीवी-उपकरण-विपण्ये अग्रणीषु अन्यतमं मन्यते । कन्सोल् इत्यस्मिन् सुलभतया अवगन्तुं शक्यते यत् अन्तरफलकं द्वे निमेषे सुलभतया ज्ञातुं शक्यते ।उत्पादस्य लोकप्रियतायां महती भूमिका सामान्य-वीडियो-श्रव्य-स्वरूपेषु बहु-स्वरूप-समर्थनेन निर्वहति । मानकसङ्कुलमध्ये सेट्-टॉप्-बॉक्स् तथा रिमोट् कण्ट्रोल् इत्येतयोः कृते संस्थापननिर्देशाः, दूरनियन्त्रणं, ब्लॉक्स्, बैटरी च सन्ति, यस्य माध्यमेन संकेतः प्रसारितः भवति अत्यन्तं संवेदनशीलाः ट्यूनराः चित्रस्य ध्वनिस्य च गुणवत्तायाः उत्तरदायी भवन्ति, ये दुर्बलसंकेतेन अपि उत्तमं चित्रस्य गारण्टीं ददति । प्रायः प्रत्येकं सेलेङ्गा-डिजिटल-सेट्-टॉप्-बॉक्स्-मध्ये यूट्यूब-अथवा अन्येषां विडियो-होस्टिंग्-साइट्-इत्यस्य उपयोगेन अन्तर्जाल-सम्बद्धतायाः (Wi-fi, Lan USB-एडाप्टर्-इत्यस्य) माध्यमेन विडियो-वादनस्य कार्यं भवति रूपं न लक्षयितुम् असम्भवम्, न्यूनतमशैल्या निर्मितम् अस्ति, यत् प्रत्येकं आन्तरिकं समावेशयितुं साहाय्यं करोति । Selenga-t2.ru इति ब्राण्ड् इत्यस्य आधिकारिकं जालपुटम् अस्ति, यत् भवन्तं मॉडल्-विविधतां अवगन्तुं साहाय्यं करिष्यति ।
सेलेङ्गा सेट्-टॉप्-बॉक्स-परिधिस्य लघु-अवलोकनं: स्मार्ट, DVB-T2 सेट्-टॉप्-बॉक्स्
सेलेङ्गा ब्राण्ड् DVB-T2 तथा स्मार्ट प्रारूपेषु बहूनां मॉडल् उत्पादयति ।
सेलेंगा T81d
Selenga T81d TV set-top box अद्यत्वे अत्यन्तं लोकप्रियः अस्ति, उच्चप्रदर्शनयुक्तस्य GX3235S प्रोसेसरस्य आधारेण ।अस्य मॉडलस्य एकः मुख्यः लाभः न केवलं DVB-T2, अपितु DVB-C मानकस्य केबलदूरदर्शनं प्राप्तुं कार्यं भवति, यत् क्रेतृभिः सह प्रतिध्वनितम् Selenga t81d वायरलेस् Wi-fi एडाप्टर् समर्थयति ।
सेलेङ्गा t42d तथा सेलेंगा t20d
टी-श्रृङ्खलायाः अन्ये उज्ज्वलाः प्रतिनिधिः सेलेङ्गा t42d, सेलेङ्गा t20d च सन्ति ।प्रथमस्य टीवी-सेट्-टॉप्-बॉक्सस्य लाभाः तस्य लघु आकारः मूल्यं च अस्ति । उत्तमचित्रगुणवत्ता (अस्मिन् मूल्यखण्डे) अन्तर्जालसम्पर्कस्य समर्थनं च, एतत् सकारात्मकपक्षे मॉडलस्य लक्षणं भवति । Selenga t20d उपसर्गः सहजतया विन्यस्तः इति कारणेन उपयोक्तृन् जित्वा भविष्ये उपयोगः अपि कठिनः नास्ति । Selenga t42d set-top box इत्यस्मिन् आधुनिकं फर्मवेयरं भवति यत् उच्चगुणवत्तायुक्तं कार्यं सुनिश्चित्य फ्रीजिंग् इत्यस्य अभावं च सुनिश्चित्य सहायकं भवति ।
सेलेंगा राडा मॉडल्स
“r” श्रृङ्खलायाः आदर्शाः स्वस्य संकुचिततायाः कृते विशिष्टाः सन्ति, ते टीवी-पृष्ठभागे अपि संलग्नाः भवितुम् अर्हन्ति । टीवी-सेट्-टॉप्-बॉक्स् Selenga r1 भवतः टीवी-इत्येतत् सङ्गणकवत् स्मार्ट-मल्टीमीडिया-यन्त्रे परिणमयिष्यति । मीडिया प्लेयर एण्ड्रॉयड् ७.१.२ ऑपरेटिंग् सिस्टम् इत्यत्र चाल्यते । अन्तर्निर्मितकेबल-अन्तर्जाल-सम्बद्धतायाः अतिरिक्तं, एतत् यन्त्रं Wi-fi-समर्थनं करोति । सामान्यतया एतत् सेलेङ्गा स्मार्ट सेट्-टॉप्-बॉक्सं कस्यापि टीवी-स्मार्ट-करणाय निर्मितम् आसीत् । Selenga r4 पूर्वस्य मॉडलस्य उन्नतसंस्करणम् अस्ति, उत्तमः अधिकतमः । किफायती चित्रं ध्वनिगुणवत्ता च, अधिकशक्तिशाली प्रोसेसरः। डिजिटलटीवी सेट्-टॉप्-बॉक्स् सेलेङ्गा ए४ तथा सेलेङ्गा ए३ प्लास्टिकस्य निर्मिताः सन्ति तथा च अल्पं स्थानं गृह्णन्ति, परन्तु समानसेलेङ्गा आर४ इत्यस्मात् अधिकं । अग्रपटलस्य प्रदर्शने समयः दृश्यते । एतेषां आदर्शानां लाभः तेषां न्यूनव्ययः अस्ति ।
सेलेंगा hd950d
Selenga hd950d एकः बजटविकल्पः अस्ति, परन्तु सर्वाणि मूलभूतकार्यं सामान्यतया कार्यं कुर्वन्ति । सुलभं सेटअप (Selenga hd950d सेट्-टॉप्-बॉक्सं चालयितुं, भवद्भ्यः केवलं तानि निर्देशानि आवश्यकानि ये संकुल-मध्ये समाविष्टानि सन्ति) तथा च अन्तर्जाल-सम्बद्धतायाः माध्यमेन सम्बद्धतायाः क्षमता च एतत् मॉडल् सर्वाधिकं क्रीत-मध्ये अन्यतमं करोति
विनिर्देशाः, सेलेङ्गा कन्सोल्स् इत्यस्य स्वरूपम्
सेलेङ्गा-उत्पादानाम् चयनं विविधं भवति, अतः कदाचित् विशिष्ट-माडल-मध्ये सर्वान् भेदान् अवगन्तुं कठिनं भवति । सर्वप्रथमं तान्त्रिकलक्षणं द्रष्टव्यम् । Selenga t81d इत्यस्य निम्नलिखितगुणाः सन्ति ।
- एचडी समर्थनम् : 720p, 1080p।
- आउटपुट् विडियो प्रारूपः : ४:३, १६:९ ।
- समर्थित मानक: डीवीबी-सी, डीवीबी-टी, डीवीबी-टी2।
- उपलब्धनिर्गमः : समग्रः, श्रव्यः, HDMI ।
- अतिरिक्तविशेषताः : उपशीर्षकाणि, विलम्बितदृश्यं, रिकार्डिङ्गसमयनिर्धारकः।
क्रमेण Selenga t42d उपसर्गस्य केचन भेदाः सन्ति । प्लास्टिकस्य अपि निर्मितं परिमाणे बहु भिन्नं नास्ति । DVB-T, DVB-C, DVB-T2 इत्यादीनां मानकानां समर्थनं करोति । संयोजनानां कृते संयोजकाः : HDMI, 2 USB, RCA, ANT IN/OUT। Selenga t20d अस्याः श्रृङ्खलायाः अन्येभ्यः मॉडलेभ्यः बहु भिन्नं नास्ति तथापि मुख्यभेदेषु एकः अस्ति यत् एतत् मॉडलं केवलं DVB-T2, DVB-T इत्यादीनां डिजिटलमानकानां समर्थनं करोतिSelenga r1 अङ्कीय उपसर्गस्य निम्नलिखितगुणाः सन्ति ।
- अधिकतमं रिजोल्यूशनम् : 4K UHD ।
- रैमः १ जीबी ।
- अन्तर्निर्मितस्मृतिः : ८ जीबी ।
- बाह्य विद्युत् आपूर्ति।
सेलेङ्गा r1 तथा शेषमाडलस्य श्रृङ्खला उच्चगुणवत्तायुक्तं चित्रं दर्शयन्ति तथा च विशालसङ्ख्यायाः प्रारूपेभ्यः उत्तमं ध्वनिं उत्पादयन्ति । विडियो होस्टिंग् इत्यस्य उपयोगः अपि सम्भवति । प्रत्येकं अपडेट् इत्यनेन सह सुधारः भवति, अतः Selenga r4 इत्यत्र पूर्वमेव अधिकं RAM – 2 GB अस्ति, तथा च अन्तःनिर्मितस्मृतिः 16 GB यावत् वर्धिता अस्ति, अधिकानि संयोजकाः अपि योजिताः सन्ति सेलेङ्गा a3 मॉडल् तथा च तदनन्तरं सम्पूर्णा रेखा संकुचितं, स्टाइलिशं च शरीरं लक्षणीयम् अस्ति । समयं दर्शयति प्रदर्शनं घण्टायाः स्थाने उत्तमसहायकरूपेण कार्यं करोति । एतत् प्रतिरूपं अनेकसञ्चिकातन्त्राणि समर्थयति :
- FAT16;
- FAT32;
- एनटीएफएस।
डिजिटल टीवी सेट-टॉप बॉक्स SELENGA T81D workhorse: https://youtu.be/I1SQj4_rAqE Selenga a3 – अधिकतमं विडियो रिजोल्यूशन Ultra HD 4K। Selenga a3 इत्यत्र अन्तर्निहिताः अन्तर्जालसेवाः सन्ति : Megogo, YouTube, ivi इत्यादयः । गूगलप्ले स्टोरतः एप्लिकेशन्स् संस्थापयितुं अपि शक्यते । स्मार्ट सेट्-टॉप् बॉक्स् Selenga a4 इत्यत्र विशालः रैम् अस्ति, येन एतत् शीघ्रं आँकडानां संसाधनं कर्तुं शक्नोति । Selenga hd950d इत्यस्य बजटसंस्करणे Selenga T42D इत्यस्य सदृशाः निर्देशाः सन्ति तथापि केचन भेदाः सन्ति । अस्य मॉडलस्य अधिकतमं रिजोल्यूशनं न्यूनं भवति, तथैव अधिकतमा आवृत्तिः अपि भवति, परन्तु समानं आउटपुट् प्रारूपं, संयोजकानाम् संख्या च भवति ।
उपकरणम्
सर्वेषां आदर्शानां सम्पूर्णः समुच्चयः समानः अस्ति तथापि भिन्न-भिन्न-आदर्श-रेखासु कदाचित् कार्यक्षमतायाः आधारेण किञ्चित् भिन्नः भवति । Selenga t20d संकुलस्य बैटरी, टीवी-सङ्गतिं कर्तुं केबलं (3.5 जैक् – 3 RCA), रिमोट् कण्ट्रोल्, निर्देशाः, वारण्टी कार्ड् च सन्ति । अस्याः सूचीयाः अतिरिक्तं Selenga t81d मॉडल् इत्यस्मिन् पावर केबल् अपि अन्तर्भवति ।

सेट्-टॉप बॉक्स फर्मवेयर
स्मर्तव्यं यत् आधिकारिक Selenga t2 ru वेबसाइट् मार्गेण फर्मवेयरं अद्यतनं कर्तुं सर्वोत्तमम्, यतः तृतीयपक्षसंसाधनात् दुर्भावनापूर्णसञ्चिकाः केवलं समस्यां वर्धयिष्यन्ति भवान् Selenga a4, Selenga t42d इत्यादिषु कन्सोल् इत्यत्र स्वयमेव फर्मवेयरं प्रतिस्थापयितुं शक्नोति, विशेषज्ञैः सह सम्पर्कं विना। यदि सेलेङ्गा उपसर्गस्य फर्मवेयरस्य स्थाने अधिकाधिकं अद्यतनं फर्मवेयरं स्थापयितुं आवश्यकं भवति तर्हि एतत् कर्तुं तावत् कठिनं न भविष्यति । प्रथमं भवद्भिः अवगन्तुं आवश्यकं यत् Selenga t81d set-top box कृते firmware Selenga a4 इत्यस्य firmware version इत्यस्मात् भिन्नं भविष्यति । सञ्चिकां USB फ्लैशड्राइव् मध्ये अवतरणं कृत्वा इष्टे पोर्ट् मध्ये सम्मिलितं कर्तव्यम् । रिमोट् कण्ट्रोल् इत्यत्र मेनू बटन् अस्ति । तस्य साहाय्येन “system” इति विभागं गन्तुं शक्नुवन्ति । तस्मिन् भवद्भिः “Software Update” इति प्रविष्टव्यम् । ततः फर्मवेयर सञ्चिकां चिनोतु । अद्यतनस्य अनन्तरं ग्राहकः पुनः आरभ्यते, मेनू च प्रदर्शितं भवति,
Selenga set-top boxes कृते आवश्यकं firmware अन्वेष्टुं आधिकारिकजालस्थलस्य उपयोगं कुर्वन्तु ।
समस्याः समाधानं च
सेलेङ्गा सेट्-टॉप्-बॉक्स्-प्रयोक्तृणां समस्यासु एकः सामान्यः समस्या अस्ति यत् प्रदर्शने रक्तप्रकाशस्य ज्वलनं भवति, यन्त्रं एव न चालू भवति अस्याः समस्यायाः समाधानार्थं अनेकाः विकल्पाः सन्ति । प्रथमं पुनः आरम्भं कर्तुं प्रयतितव्यम् । यदि एषा क्रिया किमपि प्रकारेण साहाय्यं न कृतवती तर्हि भवद्भिः नूतनं सॉफ्टवेयरं डाउनलोड् कर्तुं प्रयतितव्यम् । एतत् कर्तुं भवद्भिः अन्तर्जालस्य विशेषतया स्वस्य मॉडलस्य कृते नूतनं सॉफ्टवेयरं अन्विष्य USB फ्लैशड्राइव् मध्ये डाउनलोड् करणीयम्, ततः समुचिते इनपुट् मध्ये सम्मिलितं करणीयम्, डाउनलोड् स्वयमेव आरभ्यते यदि एतत् न भवति तर्हि “software update” इति कार्येण अपडेट् आरभ्यतुं सेटिङ्ग्स् मध्ये गन्तुम् आवश्यकम् । पुनः संस्थापनानन्तरं भवतः यन्त्रं पुनः आरभ्यत इति सर्वोत्तमम् । संकेतस्य समस्या अपि भवितुम् अर्हति । तस्य अभावे भवद्भिः निम्नलिखितम् कर्तव्यम् ।
- सेटिङ्ग्स् कारखाना सेटिंग्स् मध्ये रीसेट् कृत्वा स्वयमेव सेट्-टॉप् बॉक्स् स्कैन् कुर्वन्तु ।
- तारसंयोजनस्य गुणवत्तां परीक्षितुं आवश्यकं भवति, ते दूरं गन्तुं शक्नुवन्ति अथवा दुर्बलतया प्रविष्टाः भवितुम् अर्हन्ति, येन संकेतग्रहणं प्रभावितं भवति ।
- अपि च, संकेतप्रकारस्य गलत् चयनस्य कारणेन समस्या उत्पद्यते । एतत् रिमोट् कण्ट्रोल् इत्यस्य उपयोगेन टीवी इत्यत्र परीक्षितं भविष्यति, तस्य प्रकारस्य आधारेण भवन्तः Input, AV, HDMI अथवा अन्यं बटनं अवश्यं नुदन्तु ।
- समस्या विद्युत् आपूर्तिः भवितुं शक्नोति। यदि बाह्यम् अस्ति तर्हि भवता तस्य स्थाने अन्यं स्थापयितुं चिन्तनीयम्। शुष्कसंधारित्राणां कारणेन संकेतः न गृह्णीयात् ।
- इदमपि स्मर्तव्यं यत् यदा संकेतस्तरः १५% तः न्यूनः भवति तदा सः अन्तर्धानं भविष्यति । सम्यक् एंटीना-ट्यूनिङ्ग् (तस्य स्थितिं परिवर्तयितुं) अत्र सहायकं भविष्यति ।
तथैव सामान्या समस्या अस्ति यत् सेलेङ्गा उपसर्गः चैनल्स् न दर्शयति । प्रथमं भवद्भिः पश्यितव्यं यत् टीवी स्वयं सम्यक् स्थापितः अस्ति वा (इष्टः मोडः चयनितः अस्ति) तथा च सर्वे केबल् सम्यक् सम्यक् च प्रविष्टाः सन्ति वा इति यदि सर्वं सुष्ठु अस्ति तर्हि भवान् मैन्युअल् रूपेण चैनल्स् ट्यून् कर्तुं शक्नोति । एतत् कर्तुं भवद्भिः येषां चैनलानां आवृत्तिः अन्वेष्टव्या, येषां संयोजकं कर्तुम् इच्छति, तेषु प्रविष्टुं च आवश्यकम् । सॉफ्टवेयरस्य नूतनतरसंस्करणं प्रति उन्नयनम् अपि अस्याः समस्यायाः कृते सहायकं भविष्यति । यदि Selenga उपसर्गस्य दूरनियन्त्रणं कार्यं न करोति तर्हि तस्य सेवाक्षमतां परीक्षितुं योग्यम् अस्ति । भवतः दूरभाषे एकः सरलः कॅमेरा अस्मिन् सहायकः भविष्यति। तत् चालू कृत्वा, भवन्तः रिमोट् कण्ट्रोल् दर्शयितुं प्रवृत्ताः सन्ति, तथा च भिन्नानि बटन् नुदन्तु, तत्र रक्तः कान्तिः भवितुम् अर्हति । तस्य अभावस्य अर्थः अस्ति यत् रिमोट् कण्ट्रोल् इत्यस्यैव भङ्गः, तस्य प्रतिस्थापनं वा केवलं बैटरी परिवर्तनं वा करणीयम् । समस्या ग्राहके एव भवितुम् अर्हति, तर्हि पुनः सॉफ्टवेयरं अद्यतनीकर्तुं योग्यम्, Selenga उपसर्गं पुनः आरभ्यताम्, यदि न साहाय्यं करोति,
लाभाः हानिः च
सेलेङ्गोपसर्गे अन्येषु इव लाभहानिः च सन्ति । प्लस् मध्ये निम्नलिखितम् अन्तर्भवति ।
- एकं विशालं चयनं (बहवः मॉडलपरिधिः ये कार्यक्षमतायां मूल्ये च भिन्नाः सन्ति);
- चित्रं ध्वनिसंकेतं च उन्नतम्;
- न केवलं टीवी-चैनल-दर्शनस्य कार्यं, अपितु अन्तर्जाल-सेवाद्वारा भिडियो-दर्शनस्य कार्यम्;
- सुलभं संस्थापनं सहजज्ञानयुक्तं च अन्तरफलकं;
- न्यूनतमं डिजाइनं यत् कस्यापि आन्तरिकस्य अन्तः उपयुज्यते;
- अधिकांशसेट्-टॉप्-बॉक्स्-मध्ये प्रसारणस्य अभिलेखनार्थं कार्यं भवति;
- माइनसः : १.
- अधिकानि केबलानि अपि योजयित्वा;
- व्यत्यस्तसंकेतविफलता, यस्मिन् काले केचन चैनलाः प्रसारणं स्थगयन्ति;
- सर्वेभ्यः विडियो प्रारूपेभ्यः दूरस्य प्लेबैक्।
उत्तमं उपसर्गं चिन्वितुं भवद्भिः कतिपयानि युक्तयः अनुसरणं कर्तव्यम् । प्रथमं भवन्तः संयोजकानाम्, तेषां संख्यायाः च विषये ध्यानं दातव्यम् । ते विद्यमानस्य टीवी-कृते उपयुक्ताः सन्ति वा, गणना क्रियमाणायाः कार्यक्षमतायाः कृते पर्याप्तं वा इति अवगन्तुं महत्त्वपूर्णम् । अपि च महत्त्वपूर्णं अधिकतमं भवति। video resolution, यदि भवान् उच्चगुणवत्तायुक्तं चित्रं इच्छति तर्हि यत् अधिकं तत् उत्तमम्। अतिरिक्तकार्यस्य जाँचः अनावश्यकं न भविष्यति । टीवी कृते सेलेङ्गा डिजिटल सेट्-टॉप् बॉक्स् मूल्य-गुणवत्ता-अनुपातं उत्तमं ददाति ।