Smart Box – वयं अन्तर्निर्मितं Smart TV विना TV इत्यस्य कार्यक्षमतां विस्तारयामः

Приставка

आधुनिकः स्मार्ट-पेटी भवन्तं टीवी-कार्यक्रमं, स्ट्रीमिंग्-सेवाः, अन्तः निर्मित-स्मार्ट-टीवी-रहितं टीवी-इत्यस्य उपयोगेन अन्येषां केषाञ्चन स्मार्ट-विशेषतानां उपयोगं कर्तुं च शक्नोति ।

“Smart TV Box” इति पदस्य अतिरिक्तं अन्ये बहवः पदाः सन्ति ये प्रायः समानप्रकारस्य यन्त्रस्य अथवा विशिष्टानां उपवर्गाणां वर्णनं कुर्वन्ति । पदानाम् उपयोगः भवति, यथा IPTV ग्राहकः, स्मार्ट सेट्-टॉप् बॉक्स्, स्मार्ट टीवी कृते मीडिया प्लेयर इत्यादयः ।

Smart Box - वयं अन्तर्निर्मितं Smart TV विना TV इत्यस्य कार्यक्षमतां विस्तारयामःटीवी-पेटिकायाः ​​चालकशक्तिरूपेण IPTV अन्तर्जालस्य उपयोगः टीवी-कार्यक्रमानाम्, टीवी-मध्ये ऑनलाइन-वीडियो-दर्शनस्य च स्रोतरूपेण अधिकतया क्रियते केबलटीवी वा, नेटफ्लिक्स्, अमेजन प्राइम इत्यादीनां स्ट्रीमिंग् सेवा, उपग्रहप्रदातृणां पे टीवी वा। अन्तर्जालस्य मध्ये स्वसामग्री न प्रदास्यन्ति ये प्रदातारः भविष्यन्ति इति असम्भाव्यम् । एकमात्रः प्रश्नः अस्ति यत् एषा सामग्री कथं प्राप्तुं शक्यते?

स्मार्ट सम्बन्धः : “(स्मार्ट) टीवी बॉक्स”, “टीवी” तथा “स्मार्ट टीवी”।

भवतः TV कृते Smart TV box इत्यस्य उपयोगः कथं भवति
Smart IPTV set-top box
“Smart TV” इति पदस्य अर्थः अस्ति यत् टीवी संजालेन सह सम्बद्धः अस्ति अतः सामग्रीं प्राप्तुं शक्नोति… अन्तर्जालम्। पूर्वनिर्धारितरूपेण जालसंयोजनं विना टीवी-जालपुटे सामग्रीं प्राप्तुं न शक्नुवन्ति । परन्तु अस्मिन् परिस्थितौ टीवी-पेटी समाधानं भवितुम् अर्हति । स्मार्टबॉक्स इत्येतत् अन्तर्जालस्य टीवी-इत्यस्य च मध्ये कडिः इति गणयितुं शक्यते । टीवी-पेटी टीवी-मध्ये द्रष्टुं सामग्रीं प्रदातुं विशेषज्ञतां प्राप्नोति, अतः एव प्रायः अन्तर्निर्मित-स्मार्ट-टीवी-रहितं टीवी-मध्ये तस्य उपयोगः भवति ।

ओएस स्मार्ट बॉक्स: एण्ड्रॉयड् VS लिनक्स

यद्यपि लिनक्स उपग्रहग्राहकानाम् कृते पूर्वस्थापितं प्रचालनप्रणाली अस्ति तथापि सामान्यतया (IP) टीवी-पेटिकानां कृते एतस्य उपयोगः न भवति।अधिकांश-स्मार्ट-पेटिकानां कृते एण्ड्रॉयड्-प्रचालन-प्रणालीरूपेण उपयुज्यते, एतादृशानां स्मार्ट-पेटिकानां माध्यमेन भवान् प्ले-भण्डारतः, यथा नेटफ्लिक्स्, यूट्यूब, कोडी, स्काईगो इत्यादीनि बहवः। https://cxcvb.com/prilozheniya/kak-na-smart-tv-ustanovit.html तथापि स्मार्ट सेट्-टॉप् बॉक्स् इत्यत्र एण्ड्रॉयड् इत्यस्य कस्य संस्करणस्य सह के एप्लिकेशन्स् सङ्गताः सन्ति इति पूर्वमेव स्पष्टं भवितुमर्हति। यतः एण्ड्रॉयड् स्मार्ट बॉक्स् इत्यस्य ऑपरेटिंग् सिस्टम्स् कदाचित् अपडेट् न भवन्ति। https://cxcvb.com/texnika/pristavka/tv-box-android-tv.html कदापि गूगल प्ले भण्डारे एण्ड्रॉयड् एप्स् इत्यस्य केषां संस्करणानाम् अनुरूपं भवति इति नवीनतमसूचनाः प्राप्तुं शक्नुवन्ति। सरलशब्देषु स्मार्टपेटी किम् : https://youtu…

स्ट्रीमिंग् IPTV विडियो पश्यन्

जालटीवीप्रदातृणां माध्यमेन टीवीकार्यक्रमं प्राप्तुं शक्नुवन्ति इति अतिरिक्तं केचन निर्मातारः प्लेलिस्ट् इत्यस्य उपयोगेन सेट्-टॉप्-बॉक्स्-माध्यमेन टीवी-कार्यक्रमं वादयितुं तथाकथित-मध्य-वेयर-उपयोगं कुर्वन्ति ज्ञाताः प्रणाल्याः – SS Iptv, Stalker, MyTVOnline, Xtreme इत्यादयः बहवः । https://cxcvb.com/texnologii/iptv/ss-iptv-प्लेलिस्टी-2021.html

आधुनिकटीवीपेटिकायाः ​​तकनीकीमापदण्डाः

सॉफ्टवेयरं विहाय अन्ये केचन तान्त्रिकमापदण्डाः सन्ति येषां गणना अवश्यं करणीयः ये स्मार्टबॉक्सस्य कार्यप्रदर्शनस्य उत्तरदायी भवन्ति ।

TV BOX प्रोसेसर

अवश्यं द्रुतकार्यस्य कृते प्रोसेसरः महत्त्वपूर्णः अस्ति । पूर्वं प्रचलितं मतं “यावत् शीघ्रं तावत् श्रेयस्करम्” इति । परन्तु एतत् सेट्-टॉप्-बॉक्स्-मध्ये सीमितप्रमाणेन प्रवर्तते । अत्र प्रोसेसरः कतिपयान् आवश्यकतान् पूरयति इति अधिकं महत्त्वपूर्णम् । नियमतः स्थिराः SoCs (System on Chip) इत्यस्य उपयोगः भवति, येषां परिकल्पना एतादृशी भवति यत् पर्याप्तगणनाशक्तिः भवति । अतः सम्भवति यत् संस्थापितः वास्तविकः प्रोसेसरः तावत् महत्त्वपूर्णः नास्ति । परन्तु स्पष्टं यत् यथा यथा आग्रहाः वर्धन्ते, यथा 4K रिजोल्यूशनस्य प्रसारणेन सह, उत्तमस्य SoC रूपेण अधिका प्रसंस्करणशक्तिः आवश्यकी भवति ।

रैम् (कार्यस्मृतिः) २.

SmartBox इत्यनेन सह मम अनुभवस्य आधारेण एतत् HD विडियो कृते 2GB तः 4GB पर्यन्तं तथा 4K रिजोल्यूशनस्य कृते 4GB तः 8GB पर्यन्तं भवितुमर्हति । तदतिरिक्तं DDR4 RAM DDR3 RAM इत्यस्मात् द्रुततरं भवति । परन्तु निर्माता सर्वदा न सूचयति यत् DDR3 अथवा DDR4 मॉड्यूल् संस्थापितम् अस्ति वा इति ।
Smart Box - वयं अन्तर्निर्मितं Smart TV विना TV इत्यस्य कार्यक्षमतां विस्तारयामः

फ्लैश मेमोरी

SmartBox flash memory PC हार्डड्राइव् इत्यनेन सह तुलनीयम् अस्ति । सॉफ्टवेयर (यथा एम्बेडेड् एप्लिकेशन्स्, ऑपरेटिंग् सिस्टम् च) फ्लैश मेमोरी मध्ये संगृहीतः भवति । सम्प्रति ८-१६ जीबी युक्ताः पेटीः सामान्याः सन्ति । प्रायः एतत् पर्याप्तं भवेत्।

टीवी बॉक्स तकनीकी मापदण्डस्य विषये अधिकं

TV Box इति व्यक्तिगतसङ्गणकं नास्ति, यत्र प्रायः नूतनसॉफ्टवेयरस्य उपयोगेन PC इत्यस्य कार्यक्षमतायाः आवश्यकताः वर्धन्ते, अतः भविष्ये एव आवश्यकाः भविष्यन्ति इति उपकरणेषु निवेशः करणीयः टीवी-पेटिकायाः ​​सन्दर्भे आवश्यकताः प्रायः नियताः भवन्ति । अवश्यं, उन्नतहार्डवेयरस्य कार्यक्षमतायाः प्रभावाः सन्ति, यथा द्रुततरः चैनलस्विचिंग् समयः । अन्तिमपङ्क्तिं सारांशतः वयं वक्तुं शक्नुमः यत् उच्चस्तरीयस्मार्टमीडियाप्लेयर्-पक्षे मूल्यनिर्धारणसमाधानस्य पक्षे च दृढतर्काः सन्ति

संकल्पस्य निर्णयं कुर्वन्तु: Full HD अथवा 4K

तथ्यम् : 4K इत्यस्य रिजोल्यूशनं Full HD इत्यस्मात् ४ गुणाधिकं भवति, यस्य परिणामेण तीक्ष्णतरं चित्रं भवति ।

तस्मिन् एव काले भवन्तः केवलं उच्चपरिभाषायाः आनन्दं लब्धुं शक्नुवन्ति यदा भवतः समीपे 4K प्रदर्शयितुं शक्नोति इति टीवी अस्ति । अतः, यदि भवतां समीपे 4K टीवी अस्ति, तर्हि 4K TV सेट्-टॉप् बॉक्स् प्राप्तुं योग्यम् अस्ति।

स्मार्ट टीवी : किम् अस्ति तथा च कथं कार्यं करोति, साधारणस्य उपयोक्तुः स्मार्टबॉक्सस्य आवश्यकता किमर्थम्?

वास्तविक-स्मार्ट-टीवी-मध्ये न केवलं अन्तर्जाल-प्रवेशः भवति, यस्य माध्यमेन, उदाहरणार्थं, चयनित-सामग्री टीवी-पर्दे प्रदर्शिता भविष्यति । यदि टीवी-सङ्गणकेन सह मूषकं कीबोर्डं च सम्बद्धं भवति तर्हि स्मार्ट-टीवी व्यक्तिगतसङ्गणकस्य स्थाने स्थापयितुं शक्नोति । यथा, प्रत्येकं सुसज्जितस्य स्मार्ट-टीवी-मध्ये एकः अन्तःनिर्मितः ब्राउजर् भवति, येन भवान् अन्तर्जालस्य विविधानि वार्ता-सूचना-पृष्ठानि, यथा अभ्यस्तः, स्वस्य डेस्कटॉप्-स्थले सङ्गणकात् द्रष्टुं शक्नोति

प्रायः स्मार्ट-टीवी-इत्यस्य स्मार्ट-रिमोट्-कण्ट्रोल्-इत्येतत् पूर्वमेव कीबोर्ड् अथवा टचपैड्-सहितं उत्तम-सञ्चारार्थं सज्जं भवति ।

Smart Box - वयं अन्तर्निर्मितं Smart TV विना TV इत्यस्य कार्यक्षमतां विस्तारयामःआधुनिकस्य स्मार्ट-टीवी-इत्यस्य अपि समृद्धः अनुप्रयोगसमूहः अस्ति । टीवी इत्यस्य उपयोगः केवलं लाइव् चैनल् – दर्शनार्थं न भवति | अपितु स्मार्ट-टीवी-इत्यनेन विभिन्नानां टीवी-कम्पनीनां विविध-माध्यम-पुस्तकालयानां प्रवेशः प्राप्यते । नेटफ्लिक्स् इत्यादीनां प्रमुखानां विडियो-ऑन्-डिमाण्ड्-सेवानां अपि स्वकीयः स्मार्ट-टीवी-एप् अस्ति, यस्य उपयोगः लैपटॉपस्य पुरतः कुर्सिषु न अपितु टीवी-मध्ये चलच्चित्रं, टीवी-श्रृङ्खलां, क्रीडा-कार्यक्रमं च सुविधापूर्वकं द्रष्टुं भवति

तथा च स्मार्टटीवीपेटिकां किं ददाति ?

स्मार्ट टीवी अन्यत् किं प्रदाति ? टीवी न केवलं अन्तर्जालसङ्गणकेन सह सम्बद्धः अस्ति, अपितु भवतः गृहजालद्वारा सामग्रीं प्राप्तुं पूर्णरूपेण बहुमाध्यमस्थानकं भवितुम् अर्हति । यथा, संगीतं, चलच्चित्रं च इत्यादीनां सामग्रीनां उपलब्धिः अस्ति, भवान् USB फ्लैशड्राइवद्वारा PC हार्डड्राइवतः टीवीं प्रति आवश्यकं सञ्चिकां सुविधापूर्वकं स्थानान्तरयितुं अपि शक्नोति । यदि भवान् स्वस्य अवकाशस्य छायाचित्रं विशाले पटले द्रष्टुम् इच्छति तर्हि USB मार्गेण स्वस्य कॅमेरा संयोजयन्तु अथवा प्रत्यक्षतया स्वस्य TV इत्यस्य स्लॉट् मध्ये SD कार्डं सम्मिलितं कुर्वन्तु। सहायकसामग्रीयुक्ताः स्मार्ट-टीवी-इत्येतत् टीवी-कृते अतिरिक्त-विशेषताः अपि प्राप्यन्ते । लोकप्रियैः तत्क्षणदूतैः माध्यमेन भवन्तः वीडियो प्रसारणेन सह संवादं कर्तुं शक्नुवन्ति। अनेके आधुनिकटीवीः पूर्वमेव कारखानात् जालपुटेन सुसज्जिताः सन्ति । तत्सम्बद्धस्य अनुप्रयोगस्य धन्यवादेन भवन्तः टीवी-प्रसारणस्य समये एव फेसबुक्-मध्ये प्रवेशं अपि कर्तुं शक्नुवन्ति, अथवा वर्तमान-लाइव-सामग्रीविषये ट्वीट्-पत्राणि स्वस्य टीवी-मध्ये एव प्रेषयन्तु। तत्सम्बद्धेन एप्-माध्यमेन स्मार्ट-टीवी-इत्यत्र अपि क्रीडाः स्थानान्तरितुं शक्यन्ते ।
Smart Box - वयं अन्तर्निर्मितं Smart TV विना TV इत्यस्य कार्यक्षमतां विस्तारयामः
Smart Box - वयं अन्तर्निर्मितं Smart TV विना TV इत्यस्य कार्यक्षमतां विस्तारयामःयदि भवतः गृहे पूर्वमेव आधुनिकं टीवी अस्ति, परन्तु अन्तर्निर्मितं स्मार्टटीवी विना, तथा च भवान् नूतनं स्मार्टटीवी क्रेतुं न इच्छति, तर्हि अतिरिक्तसाधनं विना भवान् कर्तुं न शक्नोति। HDMI मार्गेण टीवी-सङ्गणकेन सह सम्बद्धानां SmartBoxes इत्यस्य धन्यवादेन महतीं क्रयणं विना स्मार्ट-टीवी प्राप्तुं शक्यते । सेट्-टॉप्-बॉक्स्-मध्ये एण्ड्रॉयड्, एप्पल्-टीवी, अथवा अमेजन-फायर-टीवी-यन्त्राणि सन्ति, यदा तु लघु-स्टिक-स्वरूप-यन्त्राणि शाओमी-स्टिक्, क्रोमकास्ट्, अथवा अमेजन-फायर-टीवी-उपकरणाः सन्ति ।

Smart Box - वयं अन्तर्निर्मितं Smart TV विना TV इत्यस्य कार्यक्षमतां विस्तारयामः
Xiaomi Mi TV Stick – स्टिकरूपेण सेट्-टॉप्-बॉक्सः
भवान् स्वस्य स्मार्टफोनतः टीवी-पर्दे विडियो स्थानान्तरयितुं शक्नोति, अथवा… स्मार्ट टीवी इत्यनेन सह वास्तविकं उपकरणं विना अपि अन्तर्जालमाध्यमेन विडियो पश्यन्तु।

अ-लाइव सामग्रीं वादयति

पूर्वमेव प्रसारितानि कार्यक्रमाणि चलच्चित्राणि च द्रष्टुं भवान् विलम्बितप्लेबैक-विशेषतायाः उपयोगं कर्तुं शक्नोति । एषा सेवा सर्वैः IPTV प्रदातृभिः प्रदत्ता अस्ति । कार्यस्य उपयोगाय TV मार्गदर्शकं गत्वा इष्टस्य चैनलस्य कार्यक्रमं पृष्ठतः स्क्रॉल कृत्वा इष्टं कार्यक्रमं चिनोतु, ततः “Watch” नुदतु ।

Rate article
Add a comment