टीवी कृते वाई-फाई सेट्-टॉप्-बॉक्सः: विशेषताः, संयोजनं, विकल्पः

Приставка

टीवी कृते वाई-फाई सेट्-टॉप्-बॉक्स – विशेषताः, संयोजनं, वाई-फाई-ग्राहकानाम् विकल्पः। स्मार्ट वाई-फाई सेट्-टॉप्-बॉक्सः अन्तर्निर्मित-अन्तर्जाल-युक्तस्य अपेक्षया महत्-महत्त्वस्य आधुनिक-टीवी-इत्यस्य सर्वोत्तमः विकल्पः अस्ति । अस्मिन् क्षणे आधुनिकप्रौद्योगिक्याः न केवलं उच्चगुणवत्तायुक्तस्य चित्रस्य आनन्दं प्राप्तुं शक्यते, अपितु अन्तर्जालं प्राप्तुं, विविधानि अनुप्रयोगाः संस्थापयितुं , टीवी-मध्ये सर्वाणि आवश्यकानि सञ्चिकानि अपि संग्रहीतुं शक्यते तथा च उपयोक्त्रेण एतानि सर्वाणि कार्याणि कर्तुं शक्नुवन् केवलं वाई-फाई सेट्-टॉप्-बॉक्स् विद्यमान-टीवी-सङ्गणकेन सह संयोजयितुं आवश्यकम् ।
टीवी कृते वाई-फाई सेट्-टॉप्-बॉक्सः: विशेषताः, संयोजनं, विकल्पःअधिकाधिकं उपयोक्तारः अन्तर्जालयुक्तानि टीवी-इत्येतत् विकल्पयन्ति, अथवा क्रयणानन्तरं ते वाई-फाई-युक्तं सेट्-टॉप्-बॉक्स् क्रीणन्ति । एतत् प्रायः अनेककारणात् भवति । अतः नियमितं टीवीं पश्यन् उपयोक्त्रे कार्यक्रमं विरामयितुं, रिवाइंड् कर्तुं, अन्ये प्राथमिकबहुमाध्यमकार्यं कर्तुं च अवसरः न भवति । यद्यपि, सरलतमं सस्तीतमं च Wi-Fi सेट्-टॉप्-बॉक्सं क्रीत्वा, एतानि अन्ये च कार्याणि सर्वदा उपलभ्यन्ते । “स्मार्ट” Wi-Fi सेट्-टॉप्-बॉक्सस्य चयनं, संयोजनं च अत्यन्तं सरलम् इति तथ्यस्य अभावेऽपि, यतः न केवलं तेषां संख्या तुल्यरूपेण अधिका अस्ति, अपितु तेषां व्ययः अन्तर्निर्मित-स्मार्ट-टीवी-इत्यस्मात् अपेक्षया बहु न्यूनः भवति अन्तर्जालम्। सामान्यतया एतेषु कन्सोल्-मध्ये एकेन प्रचालन-प्रणाली-युक्ता भवति, येन ते सङ्गणक-सदृशाः भवन्ति । वाई-फाई सेट्-टॉप्-बॉक्स्, तेषां सन्दर्भे, एच् डी-संकेतं प्राप्य टीवी-ग्राहकं प्रति प्रसारयन्ति । एतस्याः योजनायाः अनुसारं एव साधारणः टीवी-इत्यस्य अन्तर्जाल-प्रवेशः प्राप्यते, तथैव सुविधाजनक-आधुनिक-उपकरणे परिणमति । टीवी कृते वाई-फाई सेट्-टॉप्-बॉक्सः: विशेषताः, संयोजनं, विकल्पः

टीवी-पेटिकाः

अन्यः प्रकारः Wi-Fi सेट्-टॉप्-बॉक्स् टीवी-बॉक्स् अस्ति, ये रूटर-सदृशाः दृश्यन्ते । इदं सेट्-टॉप्-बॉक्स् टीवी-स्टिक्-इत्यस्मात् मूल्ये किञ्चित् महता प्रकारेण भिन्नम् अस्ति, परन्तु तेषां विपरीतम्, एतत् पूर्णरूपेण प्रोसेसर, शीतलन-प्रणाली, नियन्त्रण-पटलम् इत्यादिभिः अतिरिक्त-विशेषताभिः सुसज्जितम् अस्ति येन भवान् सर्वाणि कार्यक्षमतानि उपयोक्तुं शक्नोति यन्त्रस्य । टीवी-पेटी सम्यक् दीर्घकालीन-सञ्चालनं विना दोषान् उद्दिश्यते । अपि च, एतत् यन्त्रं विडियो कॅमेरा, फ्लैश ड्राइव्, सङ्गणकमूषकं, कीबोर्ड् इत्यादीनां संयोजनं सम्भवं करोति । टीवी कृते वाई-फाई सेट्-टॉप्-बॉक्सः: विशेषताः, संयोजनं, विकल्पः

वाई-फाई सेट्-टॉप्-बॉक्स-विशेषताः

एतादृशेन उपकरणेन साधारणं टीवी-इत्येतत् व्यक्तिगतसङ्गणकस्य अथवा स्मार्ट-स्मार्ट-टीवी-इत्यस्य मूलभूतकार्यं कृत्वा डिजिटल-यन्त्रे परिणतुं शक्यते । अत्र कतिचन कार्याणि सन्ति ये Wi-Fi सेट्-टॉप्-बॉक्स् टीवी-सङ्गणकेन सह सम्बद्धः सन् कर्तुं शक्नोति ।

  1. यदा तत् सम्बद्धं भवति तदा उपयोक्त्रे सम्भाव्यचैनेल्-सङ्ख्याभिः सह डिजिटल-दूरदर्शनस्य दर्शनस्य प्रवेशः प्रदत्तः भवति । तथा च टीवी-कार्यक्रमानाम् रिवाइंडिंग्, स्थगित-रिकार्ड्-करणस्य कार्यम् अपि अस्ति ।
  2. Internet access appears , यस्य अर्थः अस्ति यत् इदानीं भवान् सर्वाणि प्रासंगिकानि विशेषाधिकाराः कार्याणि च भोक्तुं शक्नोति ।
  3. अन्तर्जालस्य साहाय्येन भवान् स्वस्य टीवी -मध्ये सामाजिकजालसहिताः अनेके भिन्नाः कार्यक्रमाः संस्थापयितुं शक्नुवन्ति । तथा च तेषां साहाय्येन भवन्तः मित्रैः सह दूतद्वारा संवादं कर्तुं शक्नुवन्ति।
  4. विविधस्वरूपस्य सञ्चिकाः अवतरणं संग्रहणं च सम्भवति , तथैव टीवी-मध्ये एव क्रीडाः संस्थापनं च सम्भवति ।
  5. TV इत्यत्र बहवः अनुप्रयोगाः उपयोक्तुं आरभुं शक्नुवन्ति , यथा: मौसमस्य पूर्वानुमानं, कराओके इत्यादयः ।
  6. भवन्तः ऑनलाइन-सिनेमागृहानां रिकार्डिङ्ग्-मध्ये अथवा वास्तविकसमये उच्च-परिभाषायां चलच्चित्रं श्रृङ्खलां च द्रष्टुं प्रवेशं कर्तुं शक्नुवन्ति ।

टीवी कृते वाई-फाई सेट्-टॉप्-बॉक्सः: विशेषताः, संयोजनं, विकल्पःकार्यक्षमतायाः दृष्ट्या एतादृशः स्मार्टटीवी सेट्-टॉप्-बॉक्सः एच् डी एम आई इनपुट् युक्तस्य लैपटॉपस्य अथवा व्यक्तिगतसङ्गणकस्य उत्तमः प्रतियोगी भवितुम् अर्हति । परन्तु, तेषां विपरीतम्, Wi-Fi सेट्-टॉप्-बॉक्सः बहु सस्ताः, उपयोगाय अधिकसुलभः च भवति । अपि च, अन्तर्निर्मित-अन्तर्जाल-युक्तस्य टीवी-इत्यस्य विपरीतम्, वाई-फाई-सेट्-टॉप्-बॉक्स् न केवलं सस्ता, अपितु क्षमता, ध्वनि-गुणवत्ता, चित्र-संकल्प-आदिषु सर्वथा भिन्नः नास्ति अपि च मीडिया सेट्-टॉप्-बॉक्सस्य उपयोक्तृभ्यः सदस्यताशुल्कस्य चिन्ता न भवति, यतः तत् नास्ति, येन ते तृतीयपक्षसामग्रीणां प्रवेशप्रतिबन्धस्य समस्यातः मुक्ताः भवन्ति

आधुनिकसेट्-टॉप्-बॉक्स्-मध्ये उपयुज्यमानाः वाई-फाई-मानकाः

वाई-फाई सेट्-टॉप्-बॉक्स् इत्यस्य अस्तित्वकाले तुल्यरूपेण बृहत्संख्याकाः मानकाः प्रादुर्भूताः ये टैब्लेट्, मोबाईल्-फोन् इत्यादिषु उपकरणेषु उपयुज्यन्ते अत्र तेषु केचन सन्ति- १.

वाईफाई

अयं मानकः प्रथमः एव मन्यते अतः अस्य अक्षरपदं नास्ति । एतत् १ Mbit / s वेगेन सूचनां प्रसारयति स्म, यत् वास्तविकमानकेन अतीव लघु इति मन्यते । तस्मिन् समये एतानि नवीनतानि अल्पानि एव लक्षितानि, प्रशंसितानि च आसन्, यतः तस्य लोकप्रियता नासीत् । परन्तु, सर्वासु कठिनतासु अपि सः दत्तांशसञ्चारमॉड्यूलस्य विकासं, शक्तिं वर्धयितुं च आरब्धवान् । आसक्तेषु न प्रयुज्यते।

वाईफाई ८०२.११क

अस्मिन् मानके नूतनाः आधुनिकलक्षणाः प्रयुक्ताः सन्ति । मुख्यः अन्तरः आसीत् यत् आँकडास्थापनस्य दरः ५४ एमबीपीएस यावत् वर्धितः । परन्तु अस्य कारणात् प्रथमाः समस्याः प्रादुर्भूताः । पूर्वं या प्रौद्योगिकी प्रयुक्ता आसीत् सा केवलं अस्य मानकस्य समर्थनं कर्तुं न शक्तवती । तथा निर्मातृभ्यः द्वयात्मकं ट्रांसीवरं स्थापनीयम् आसीत् । परन्तु तत् सम्पूर्णतया लाभप्रदं संकुचितं च नासीत् ।

वाईफाई ८०२.११ख

अस्मिन् मानके अभियंताः २.४ गीगाहर्ट्ज आवृत्तिं प्राप्तुं समर्थाः अभवन्, तत्सहकालं च उच्चदत्तांशस्थापनदरं निर्वाहयितुं समर्थाः अभवन् । मानकस्य एते अद्यतनाः प्रथमापेक्षया बहु अधिकं लोकप्रियाः अभवन्, यतः एतत् अधिकं सुलभं व्यावहारिकं च आसीत् । आधुनिककन्सोल्-द्वारा समर्थितेषु मानकेषु अन्यतमम् ।

वाईफाई ८०२.११जी

एतत् अद्यतनम् अपि लोकप्रियम् अभवत् । यतः अभियंताः पूर्वसञ्चालन-आवृत्तौ स्थातुं समर्थाः अभवन्, परन्तु तत्सहकालं ५४ एमबीपीएस-पर्यन्तं आँकडानां प्रेषणस्य, प्राप्तेः च वेगं वर्धयन्ति आसक्तेषु प्रयुक्तः ।

वाईफाई ८०२.११न

मानकस्य एतत् अद्यतनं सर्वाधिकं विशालं बृहत्-परिमाणं च मन्यते, बहु कार्यं कृतम् अस्ति । समये एव आसीत् यतः तस्मिन् समये स्मार्टफोनाः आवश्यकं जालसामग्री गुणवत्तापूर्णरूपेण प्रदर्शयितुं शिक्षितवन्तः आसन् । परिवर्तनेषु अन्तर्भवति स्म – आवृत्तौ ५ गीगाहर्ट्जपर्यन्तं वृद्धिः, यद्यपि २.४ गीगाहर्ट्ज समर्थनम् अपि अवशिष्टम् अस्ति तथा च आँकडानां प्रेषणस्य, प्राप्तेः च वेगस्य महती वृद्धिः गणनानुसारं ६०० एमबीपीएस पर्यन्तं वेगं प्राप्तुं शक्यते स्म । इदानीं एषः मानकः सक्रियरूपेण उपयुज्यते, परन्तु नेटिजनाः अनेकानि अपेक्षया महत्त्वपूर्णानि दोषाणि लक्षितवन्तः । प्रथमं यत् द्वयोः अधिकयोः वाहिनीयोः समर्थनं नास्ति, सार्वजनिकस्थानेषु अपि चॅनलस्य प्रचुरतायाः कारणात् ते अतिव्याप्तिम् आरभन्ते, बाधां च जनयन्ति

वाईफाई ८०२.११ac

सम्प्रति अस्य मानकस्य व्यापकरूपेण उपयोगः भवति । इदमपि पूर्ववत् ५ गीगाहर्ट्ज आवृत्त्या कार्यं करोति । परन्तु अस्य दत्तांशप्रेषणस्य, ग्रहणस्य च वेगः प्रायः दशगुणः अस्ति, अपि च एतत् युगपत् ८ अधिकानि चॅनेलानि अपि विना किमपि विफलतां समर्थयितुं शक्नोति । अस्य कारणात् एव दत्तांशस्य दरः ६.९३ Gbps भवति ।

wi-fi set-top box इत्यस्य संयोजनम्

अवश्यं, WI-FI सेट्-टॉप्-बॉक्सं क्रीणति सति सल्लाहकारः तस्य स्थापना कथं करणीयम्, तस्य उपयोगः करणीयः, काः समस्याः उत्पद्यन्ते इति विषये सर्वथा सर्वं वक्तुं बाध्यः भवति परन्तु केचन सोपानानि सन्ति ये सर्वेषां ग्राहकानाम् कृते समानानि सन्ति-

  1. टीवीं विमोचयन्तु, अन्यः कोऽपि सेट्-टॉप्-बॉक्सः तया सह न सम्बद्धः इति सुनिश्चितं कुर्वन्तु ।
  2. यदि उपयोक्तुः टीवी-यष्टिः अस्ति तर्हि भवद्भिः केवलं इष्टे USB पोर्ट् मध्ये प्लग् करणीयम् । परन्तु यदि एषः टीवी-पेटी अस्ति तर्हि केबलस्य साहाय्येन भवन्तः टीवी-इत्यस्य स्मार्ट-सेट्-टॉप्-बॉक्स्-इत्यस्य च पोर्ट्-सम्बद्धं कर्तुं प्रवृत्ताः भवेयुः ।
  3. नेटवर्क् केबलं प्लग् कृत्वा नेटवर्क् मध्ये प्लग् कुर्वन्तु। टीवी चालू कुर्वन्तु।
  4. टीवी-मध्ये संकेत-स्रोतस्य चयनार्थं भवद्भिः रिमोट्-कण्ट्रोल्-मध्ये SOURSE-बटनं अन्वेष्टुम्, नुदितुं च आवश्यकम्, प्रायः तत् उपरि दक्षिणकोणे स्थितम् अस्ति सम्यक् स्रोतः चयनं कृत्वा स्मार्ट-सेट्-टॉप्-बॉक्स्-अन्तरफलकं टीवी-मॉनिटरं चालू कर्तव्यम् ।
टीवी कृते वाई-फाई सेट्-टॉप्-बॉक्सः: विशेषताः, संयोजनं, विकल्पः
टीवी – संयोजनचित्रेण सह सेट्-टॉप-बॉक्सं कथं संयोजयितुं शक्यते

शीर्ष ५ सर्वोत्तमाः वाई-फाई सेट्-शीर्षबक्साः – सम्पादकस्य विकल्पः

इन्विन् IPC002

  • सस्तो WI-FI सेट्-टॉप्-बॉक्सः, यस्य विशेषता अस्ति उपयोगस्य सुगमता, संकुचित-आकारः च ।
  • एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् इत्यत्र कार्यं करोति ।
  • उच्चप्रदर्शनं तुल्यशक्तिशालिनीं प्रोसेसरं प्रदाति ।
  • रैम् १ जीबी अस्ति, यत् द्रुतगत्या सुलभतया च कार्याय पर्याप्तम् अस्ति ।
  • अन्तः निर्मितस्मृतिः केवलं 8 GB., परन्तु चलचित्रस्य डाउनलोड् कर्तुं सञ्चिकानां संग्रहणाय च एतत् पर्याप्तम् अस्ति ।
  • विशालसञ्चिकां रक्षितुं स्मृतिकार्डस्य कृते अपि अनेकाः भिन्नाः संयोजकाः प्रदत्ताः आसन् ।
  • भवन्तः विविधानि अनुप्रयोगाः उपयोक्तुं शक्नुवन्ति: YouTube, Skype इत्यादीनि।
  • दूरनियन्त्रणेन वा कीबोर्डेन वा प्रबन्धनं कर्तुं शक्यते ।

गूगल क्रोमकास्ट् २०१८

  • अविश्वसनीयरूपेण संकुचितेन आकारेण विशिष्टः।
  • उत्तमं चित्रगुणवत्ता।
  • केवलं दूरभाषस्य साहाय्येन कार्यं करोति अर्थात् स्वतन्त्रं यन्त्रं नास्ति ।
  • एण्ड्रॉयड् तथा IOS इत्येतयोः फ़ोनयोः समर्थनं करोति ।
  • अत्र द्वौ वर्णविकल्पौ उपलभ्यते (कृष्णः श्वेतश्च) ।
  • संयोजितस्य अनुमतिसेटिंग् नास्ति।

टीवी कृते वाई-फाई सेट्-टॉप्-बॉक्सः: विशेषताः, संयोजनं, विकल्पः

हार्पर एबीएक्स-110

  • सुन्दरं संकुचितं यन्त्रम्।
  • सर्वथा सर्वेषां टीवी-माडलानाम् उपयुक्तम्, तेषां क्षमतां विस्तारयन् ।
  • एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् इत्यत्र कार्यं करोति ।
  • अस्य चित्रगुणवत्ता उच्चा, अनुप्रयोगानाम् अवतरणस्य क्षमता, गेम कन्सोल् इत्यस्य कार्यं कर्तुं शक्नोति, वायरलेस् रूटरस्य स्थाने अपि कार्यं कर्तुं शक्नोति ।
  • रैम् १ जीबी अस्ति, यत् द्रुतगत्या सुलभतया च कार्याय पर्याप्तम् अस्ति ।
  • अन्तः निर्मितस्मृतिः केवलं 8 GB., परन्तु चलचित्रस्य डाउनलोड् कर्तुं सञ्चिकानां संग्रहणाय च एतत् पर्याप्तम् अस्ति ।
  • बृहत्तरसञ्चिकानां अवतरणं कर्तुं स्मृतिकार्डसहिताः अनेकाः भिन्नाः संयोजकाः सन्ति ।
  • Wi-Fi सेट्-टॉप्-बॉक्स् इत्यस्य अतिरिक्तं भवान् विविधानि उपकरणानि संयोजयितुं शक्नोति येन प्रबन्धनस्य सुविधा भविष्यति । यथा : सङ्गणकस्य मूषकः, कीबोर्डः, हेडफोनः, माइक्रोफोनः इत्यादयः ।

Xiaomi Mi Box S

  • रैम् २ जीबी अस्ति, यत् ग्राहकस्य गतिं अधिकं करोति ।
  • तत्र चतुःकोरप्रोसेसरः अस्ति ।
  • अन्तः निर्मितस्मृतिः केवलं 8 GB., परन्तु चलचित्रस्य डाउनलोड् कर्तुं सञ्चिकानां संग्रहणाय च एतत् पर्याप्तम् अस्ति ।
  • Wi-Fi सेट्-टॉप् बॉक्स् रिमोट् कण्ट्रोल् इत्यनेन सह आगच्छति यत् Bluethooth इत्यस्य उपयोगेन रिसीवर इत्यनेन सह सम्बद्धं भवति ।
  • दूरस्थे बहवः नियन्त्रणबटनाः सन्ति, ये सर्वे सुलभस्थाने सन्ति । एतैः बटनैः सह भवान् शीघ्रमेव विविधान् कार्यक्रमान् आरभ्य, विडियो नियन्त्रयितुं, अथवा Google Assistant इत्यस्य उपयोगं कर्तुं शक्नोति ।
  • स्वरेण आदेशान् दातुं शक्यते।
  • एषः Wi-Fi-पेटी सर्वथा सर्वाणि कार्याणि समर्थयति । यथा : सामाजिकजालपुटेषु गपशपं, अन्तर्जालं प्राप्तुं, भिडियो द्रष्टुं, श्रव्यं श्रोतुं, कार्यक्रमान् अवतरणं कर्तुं, सञ्चिकानां संग्रहणं, भवन्तः ऑनलाइन क्रीडां कर्तुं शक्नुवन्ति इत्यादयः।

टीवी कृते वाई-फाई सेट्-टॉप्-बॉक्सः: विशेषताः, संयोजनं, विकल्पः

रोम्बिका स्मार्ट बॉक्स 4 K

  • स्मार्टफोनतः नियन्त्रणकार्यस्य उपस्थितिः।
  • अन्तः निर्मिताः ऑनलाइनसेवाः ये सर्वेषां लोकप्रियसामाजिकजालस्य ग्राहकाः सन्ति।
  • शक्तिशाली चतुष्कोर-प्रोसेसरः यः द्रुतं उच्चगुणवत्तायुक्तं च प्रदर्शनं प्रदाति ।
  • अनेकमेघसेवानां समर्थनम्।
  • रैम् १०२४ एमबी अस्ति ।
  • स्मृतिकार्डस्य कृते अपि विविधाः स्लॉट्-स्थानानि सन्ति ।
  • सरलं स्पष्टं च अन्तरफलकं।

टीवी कृते वाई-फाई सेट्-टॉप्-बॉक्सः: विशेषताः, संयोजनं, विकल्पः

Wi-Fi सेट्-टॉप् बॉक्स् कथं चिन्वन्तु

भवतः किं सम्यक् आवश्यकं इति चयनार्थं भवता अनेकाः मापदण्डाः विचारणीयाः । तेषु केचन अत्र सन्ति- १.

  1. USB पोर्ट् इत्यस्य संख्या . स्मर्तव्यं यत् तेषां साहाय्येन विविधानि उपकरणानि Wi-Fi सेट्-टॉप्-बॉक्सेन सह संयोजयित्वा तस्य कार्यक्षमतां विस्तारयितुं शक्यन्ते । यावन्तः च सन्ति तावन्तः उत्तमाः इति च भावः ।
  2. RAM 1 Gb तः न्यूनं न भवेत् . अस्मिन् विषये अवधानं दातव्यम्, यतः कार्यस्य गुणवत्ता तस्याश्रयम् अस्ति ।
  3. प्रोसेसरशक्तेः परिमाणम् . Wi-Fi set-top box इत्यस्य उपयोगः कथं भविष्यति इति अवलम्ब्य भवद्भिः 4 तः 8 कोरपर्यन्तं आधुनिकप्रोसेसरयुक्तं यन्त्रं चिन्वितुं आवश्यकम् । एतदपि महत्त्वपूर्णं मानदण्डं यतः कार्यस्य गुणवत्ता तस्मिन् आश्रित्य भवति ।

स्वस्य टीवी कृते डिजिटल सेट्-टॉप् बॉक्स् कथं चयनं कर्तव्यम्: https://youtu.be/M8ZLRE8S0kg समीचीनयन्त्रस्य चयनं गैजेट्-सञ्चालनेन सन्तुष्टस्य मुख्यं मानदण्डम् अस्ति। उपयुक्ततमं विकल्पं चिन्वितुं सर्वप्रथमं भवतः अपेक्षितपरिणामस्य आधारेण भवतः आवश्यकतानां च आधारेण भवितुं आवश्यकम् । अर्थात् तस्य सर्वथा आवश्यकता किमर्थं भविष्यति इति स्वयमेव निर्धारयतु। यतः अधिकजटिलक्रियाणां कृते महत्तरं विकल्पं ग्रहीतुं शस्यते, यः बहु अधिकं कार्यात्मकः भविष्यति, दीर्घकालं यावत् स्थास्यति च । यदि कदाचित् Wi-Fi उपयोक्तुः केवलं चलच्चित्रं द्रष्टुं सेट्-टॉप्-बॉक्सस्य आवश्यकता भवति तर्हि भवान् बजट-विकल्पैः सह जीवनं यापयितुं शक्नोति । यतः सर्वथा Wi-Fi सेट्-टॉप्-बॉक्सः स्वस्य मुख्यं कार्यं करिष्यति – एषा अन्तर्जाल-प्रवेशस्य क्षमता । Wi-Fi set-top box इत्यत्र अन्तर्जालस्य प्रवेशः प्राप्यते, तथा च विविधानि चलच्चित्राणि श्रृङ्खलानि च डाउनलोड् कृत्वा चालयितुं, सञ्चिकाः संग्रहीतुं, एप्लिकेशन्स् क्रीडाः च संस्थापयितुं, मित्रैः सह गपशपं कर्तुं इत्यादिषु अनुमतिं ददाति । अत एव, अस्मिन् क्षणे, यदि भवतः समीपे अन्तर्निर्मितं स्मार्ट-टीवी विना पुरातनं टीवी अस्ति तर्हि वाई-फाई सेट्-टॉप्-बॉक्सः किञ्चित् उपयोगी यन्त्रम् अस्ति ।

Rate article
Add a comment