World Vision T62A उपसर्गस्य विस्तृतसमीक्षा – सेटअप, फर्मवेयर। वर्ल्ड विजन T62A इति ग्राहकः अस्ति यः २०१९ तमे वर्षे प्रस्तुतः आसीत् । एतत् वायरलेस् वाई-फाई-जालद्वारा संयोजनस्य समर्थनं करोति, यत् यन्त्रे अन्तर्जालस्य उपयोगस्य सम्भावनाः महत्त्वपूर्णतया विस्तारयति । सेट्-टॉप्-बॉक्स् स्थलीय-डीवीबी-टी/टी२ मानकेषु डिजिटल-दूरदर्शनं केबल-डीवीबी-सी-दूरदर्शनं च गृह्णाति ।
- विनिर्देश विश्व दृष्टि T62A
- विनिर्देशाः
- स्वरूपम्
- अग्रे किम् अस्ति
- पृष्ठे किम् अस्ति
- दूरनियन्त्रणरूपं कार्याणि च
- उपकरणम्
- World Vision T62A set-top box इत्यस्य संयोजनार्थं चरणबद्धनिर्देशाः
- ऑन-एयर टीवी सेटअप
- केबल टीवी सेटअप
- विश्व दृष्टि T62A LAN अन्तरफलक
- कार्यक्रमाः
- छवि
- चैनल अन्वेषण
- कालः
- भाषाः
- सेटिंग्स्
- मीडिया केन्द्र
- World Vision T62A इत्यत्र firmware कथं संस्थाप्यते
- आवश्यकता अस्ति वा इति परीक्ष्य
- स्थापना प्रक्रिया
- किं World Vision T62A इत्यस्य अतिरिक्तशीतलनस्य आवश्यकता अस्ति?
- समस्याः समाधानं च
- टीवी-मध्ये चैनल्स् सन्ति, परन्तु सेट्-टॉप्-बॉक्स् तानि न प्राप्नोति
- श्रव्यपट्टिकां चयनं कर्तुं न शक्नोति
- रूटर इत्यनेन सह सम्बद्धं कर्तुं असमर्थः
- मॉडलस्य पक्षपाताः च
विनिर्देश विश्व दृष्टि T62A
विनिर्देशाः
ग्राहकः आधुनिक Gx3235 प्रोसेसर इत्यनेन चालितः अस्ति तथा च AC3 ऑडियो कोडेक् समर्थयति । सेट्-टॉप्-बॉक्स्-मध्ये RF IN, RF LOOP, RCA, HDMI, 5V-संयोजकाः, USB-स्लाट्-द्वयं च सन्ति । Word Vision T 62 A उत्तमसंवेदनशीलतायाः उच्चशब्दप्रतिरक्षायाः च सह सुप्रसिद्धे सिद्धे च MaxLinear MxL608 ट्यूनरे कार्यं करोति । 1080p पर्यन्तं रिजोल्यूशनेन विडियो प्लेबैक् समर्थयति, तथैव विद्यमानस्य विडियो तथा श्रव्यस्वरूपस्य विशालबहुमतं समर्थयति ।
- विडियो प्रारूपाः : MKV, M2TS, TS, AVI, FLV, MP4, MPG।
- श्रव्यस्वरूपाः : MP3, M4A, AAC।
- चित्रस्वरूपाः: JPEG.
सेट्-टॉप्-बॉक्स् यन्त्रे एव बटन्-द्वारा अपि च रिमोट्-नियन्त्रणस्य उपयोगेन नियन्त्रितः भवति ।
स्वरूपम्
प्रकरणस्य आधारः, उपरिभागः च धातुनिर्मितः भवति । तदतिरिक्तं अधः, उपरि, पार्श्वयोः च छिद्रं भवति । अस्य समाधानस्य कारणात् तापस्य कुत्रचित् गन्तुं भवति, येन अतितापनस्य सम्भावना बहु न्यूनीभवति । यन्त्रस्य अग्रभागः प्लास्टिकस्य अस्ति । प्रथमे अनपैकिंग्-काले केसः परिवहन-पटलेन आच्छादितः भवति, यस्य उपरि वारण्टी-मुद्रा गोंदं भवति । अस्य धन्यवादेन भवन्तः सम्पूर्णतया निश्चयं कर्तुं शक्नुवन्ति यत् यन्त्रं न उद्घाटितम् अस्ति ।
अग्रे किम् अस्ति
यदि वयं वामतः दक्षिणपर्यन्तं panel इत्यस्य विचारं कुर्मः तर्हि प्रथमं usb पोर्ट् पश्यामः । समीपे दूरनियन्त्रणसंवेदकं, किञ्चित् दक्षिणतः च – खण्डसूचकं द्रष्टुं शक्यते । पूर्वनिर्धारितरूपेण, एतत् यन्त्रस्य स्थितिं (चालू वा निष्क्रियं वा) दर्शयति, परन्तु सेटिङ्ग्स् उपयुज्य भवान् एतत् कर्तुं शक्नोति यत् स्टैण्डबाई मोड् इत्यत्र अपि, सटीकः समयः प्रदर्शितः भवति ।तदनन्तरं बटनैः सह एकः पटलः अस्ति – यदि केनचित् कारणेन दूरनियन्त्रणस्य उपयोगः न सम्भवति तर्हि एषः नियन्त्रणविकल्पः सुलभः अस्ति । बटन्-उपयोगेन भवान् मात्रां समायोजयितुं, मेनू-आह्वानं कर्तुं, चैनल्-परिवर्तनं कर्तुं च शक्नोति । “ok” इति बटन् अपि च डिवाइस पावर बटन् अपि अस्ति, यस्य साक्षात् उपरि हरितवर्णीयः LED अस्ति । यदि ग्राहकः सम्यक् विन्यस्तः अस्ति, कार्यं करोति, संकेतं च प्राप्नोति तर्हि डायोडः प्रकाशते ।
पृष्ठे किम् अस्ति
पृष्ठभागे वयं निम्नलिखितसंयोजकाः पश्यामः ।
- एंटीना निवेशः . अन्येन ग्राहकेन सह संयोजयितुं, अथवा एनालॉग्-चैनेल्-ग्रहणाय टीवी-सङ्गतिं कर्तुं आउटपुट्-लूप्-थ्रू-संयोजकरूपेण अपि कार्यं कर्तुं शक्नोति ।
- माध्यमेन (अथवा पाशः) एंटीना निर्गमः .
- अतिरिक्त USB पोर्ट् . द्वितीयस्य एतादृशस्य निवेशस्य उपस्थितिः अपि मॉडलस्य लाभेषु अन्यतमं भवति – उदाहरणार्थं, भवान् एकं निवेशं wi-fi एडाप्टरं संयोजयितुं उपयोक्तुं शक्नोति, द्वितीये च USB ड्राइव् निवेशयितुं शक्नोति
- आधुनिकटीवी- सम्बद्धानां कृते HDMI डिजिटल-श्रव्य-वीडियो-निर्गमः
- समग्र आरसीए श्रव्य तथा विडियो निर्गम . पीतवर्णीयः जैक् विडियो प्रसारणार्थं भवति, श्वेतवर्णीयः, रक्तवर्णीयः च जैक् वामदक्षिणयोः श्रव्यचैनलयोः कृते भवति । एवं प्रकारेण भवन्तः एनालॉग् टीवी इत्यनेन सह यन्त्रं संयोजयितुं शक्नुवन्ति ।
- मुख्यशक्तिं कृते संयोजकः . यदि अन्तः निर्मितविद्युत्प्रदायस्य किमपि घटितं तर्हि रक्षति । एतादृशः अवसरः ग्राहकेषु दुर्लभतया दृश्यते, यद्यपि सः अतीव सुलभः अस्ति, यतः अप्रत्याशितरूपेण यूनिट् विफलतां प्राप्य अपि यन्त्रस्य उपयोगं कर्तुं शक्नोति
विश्व दृष्टि T62A – DVB-C/T2 रिसीवर की समीक्षा: https://youtu.be/eqi9l80n–g
दूरनियन्त्रणरूपं कार्याणि च
रिमोट् कण्ट्रोल् वर्ल्ड विजन T62 रेखायां सर्वाधिकं सुविधाजनकं मन्यते, अस्य एर्गोनॉमिक आकारः अस्ति तथा च सुखदः रबरयुक्ताः बटनाः सन्ति ये सम्यक् दबावन्ति। ज्ञातव्यं यत् टीवी-नियन्त्रणार्थं शिक्षण-बटन्-आणि सन्ति । ते उपरि वामकोणे श्वेतचतुष्कोणे स्थिताः सन्ति । अतः टीवी रिमोट् कण्ट्रोल् विना अपि भवन्तः तत् चालू कृत्वा AV मोड् मध्ये स्विच् कृत्वा मात्रां समायोजयितुं शक्नुवन्ति । रिमोट् कण्ट्रोल् प्रोग्रामिंग् इत्यस्य निर्देशाः तस्मिन् संलग्नाः सन्ति । इदं रोचकं यत् इदं स्वयमेव चिपचिपं कागदं मुद्रितं भवति, येन इदं कस्मिन् अपि सुलभस्थाने सङ्लग्नं कर्तुं शक्यते । परन्तु यदि नष्टं भवति चेदपि, यन्त्रस्य स्थापनं सुलभं भवति – भवद्भिः “ok” तथा “0” कीलौ धारयितुं आवश्यकम्, ततः दूरदर्शनस्य दूरनियन्त्रणे इष्टं बटनं धारयितुं आवश्यकम्
उपकरणम्
किट् मध्ये अन्तर्भवति : १.
- आसक्तिः एव ।
- वारण्टी कार्ड।
- संक्षिप्त निर्देशपुस्तिका।
- टीवी-सङ्गतिं कर्तुं 3RCA केबलम् ।
- दूरनियन्त्रणम् ।
- रिमोट् कण्ट्रोल् कृते बैटरी।
World Vision T62A set-top box इत्यस्य संयोजनार्थं चरणबद्धनिर्देशाः
स्थलीय-अङ्कीय-दूरदर्शनं केबलं वा स्थापयितुम् इच्छति वा इति अवलम्ब्य संयोजन-प्रक्रिया किञ्चित् भिन्ना भविष्यति ।
ऑन-एयर टीवी सेटअप
Step 1. रिसीवरं टीवी-सङ्गणकेन सह संयोजयित्वा डाउनलोड् पूर्णतां प्रतीक्ष्यताम्। Step 2. स्क्रीन् मध्ये संस्थापनमार्गदर्शिका दृश्यते – अधः कोणे उल्टागणना समयनिर्धारकः भविष्यति । भवद्भिः किमपि परिवर्तनस्य आवश्यकता नास्ति, केवलं समयनिर्धारकस्य अवधिः समाप्तुं १० सेकेण्ड् प्रतीक्ष्यताम् । Step 3. तदनन्तरं स्वयमेव चैनल्स् अन्वेषणं आरभ्यते। वामे टीवीचैनलः, दक्षिणे च डिजिटलरेडियोस्थानकानि प्रदर्शितानि भविष्यन्ति। अन्वेषणं तु अत्यन्तं द्रुतं भवति, २० चैनल् गृहीतमात्रेण तत् सम्पन्नं कर्तुं शक्यते। Step 3.1 (वैकल्पिक) यदि आवश्यकं भवति तर्हि भवन्तः आवृत्तिं मैन्युअल् रूपेण प्रविष्टुं शक्नुवन्ति – अस्मिन् सन्दर्भे, चैनल् तत्क्षणमेव लभ्यते । Step 4. प्रारम्भिकसेटिंग्स् सम्पन्नाः भवन्ति – प्रथमस्य तार्किकसङ्ख्यायाः अधः चैनलस्य प्रसारणं स्वयमेव आरभ्यते।
केबल टीवी सेटअप
Step 1. केबलं रिसीवरं च संयोजयन्तु। वयं डाउनलोड् इत्यस्य समाप्तिम् प्रतीक्षामहे। Step 2. संस्थापनमार्गदर्शिकामेनूमध्ये “Search range” इति मदस्य मूल्यं DVB-C इति परिवर्तयन्तु । Step 3. स्वतः अन्वेषणं आरभत। Step 4. वयं सर्वेषां चैनलानां ग्रहणं प्रसारणस्य आरम्भं च प्रतीक्षामहे। अस्मिन् सति, चैनल्स् क्रमात् बहिः सन्ति, परन्तु वयं मेनूद्वारा किञ्चित् पश्चात् एतत् समाधातुं शक्नुमः ।
महत्वपूर्णः। World Vision T62A एन्क्रिप्टेड् केबलचैनेल् प्राप्तुं उपयुक्तं नास्ति ।
विश्व दृष्टि T62A LAN अन्तरफलक
मेनू रूसीभाषायां अनुवादितं अस्ति, अत्यन्तं सहजं च अस्ति । उपरि ट्याब्स् मध्ये स्विच् कर्तुं क्षमता अस्ति, तान् समीपतः अवलोकयामः ।
कार्यक्रमाः
अस्मिन् वर्गे चैनलसम्पादकः, टीवीमार्गदर्शकः, क्रमणं च सन्ति, यत् चैनलानां तार्किकक्रमेण व्यवस्थापनार्थं आवश्यकम् अस्ति । अत्र भवान् प्रदर्शनविधिं अपि चिन्वितुं शक्नोति – उदाहरणार्थं, प्रसारणचैनलस्य संख्यां, अथवा स्थानीयसमयं दर्शयितुं करोतु ।
छवि
मानकप्रतिबिम्बसेटिंग्स्। रोचकं तत् अस्ति यत् मेनूमध्ये सेट् कृतं प्रदर्शनप्रकाशसमायोजनं तदा एव प्रयुक्तं भविष्यति यदा ग्राहकः कार्यं करोति ।
चैनल अन्वेषण
प्रथमे आरम्भे एव चैनल्-अन्वेषणं भवति, परन्तु अस्मिन् मेनू-वर्गे भवान् टीवी-चैनेल्-इत्येतत् स्वहस्तेन योजयितुं शक्नोति ये न प्राप्ताः आसन् । अत्र भवन्तः एंटीनायाः शक्तिं अपि चालू कृत्वा प्रत्यक्षतया ग्राहकेन सह संयोजयितुं शक्नुवन्ति ।
कालः
अत्र तिथिसमयसेटिंग्स्, तथैव निद्रासमयनिर्धारकः च अस्ति । अन्यत् रोचकं विशेषता अस्ति – शक्तिसमयनिर्धारकः । अतः भवान् ग्राहकस्य कार्यसूचीं सेट् कर्तुं शक्नोति – यदा स्वयमेव चालू, निष्क्रियं च भविष्यति ।
भाषाः
मेनू, टीवी मार्गदर्शकस्य, उपशीर्षकाणां च भाषां चयनं कर्तुं शक्नोति ।
सेटिंग्स्
एकं द्रव्यं उपयुज्य भवान् आवश्यके सति यन्त्रं कारखानासेटिंग्स् मध्ये पुनः सेट् कर्तुं शक्नोति । आकस्मिकदत्तांशहानिनिवारणाय एतत् विशेषता गुप्तशब्दसंरक्षितम् अस्ति । प्रणाल्याः विषये सूचना अपि अत्रैव स्थिता अस्ति – सॉफ्टवेयरस्य निर्माणस्य समयः विशेषतया महत्त्वपूर्णः अस्ति, यत् आवश्यके सति तत्रैव अद्यतनं कर्तुं शक्यते ।
मीडिया केन्द्र
मीडिया केन्द्रे USB ड्राइव् तः फोटो, विडियो, संगीतं श्रोतुं च शक्नुवन्ति । अत्र वार्ता-मौसम-सूचनाभ्यः आरभ्य यूट्यूब-अन्तर्जाल-चलच्चित्रपर्यन्तं अतिरिक्तानि ऑनलाइन-विशेषतानि अपि सन्ति ।
World Vision T62A इत्यत्र firmware कथं संस्थाप्यते
आवश्यकता अस्ति वा इति परीक्ष्य
सर्वप्रथमं भवद्भिः संस्थापितस्य फर्मवेयरस्य निर्माणतिथिं ज्ञातव्यम् । एतत् कर्तुं मेन्यू उद्घाट्य सेटिंग्स् ट्याब् गत्वा “Information” इति द्रव्यं चिनोतु । तिथिः पटले प्रदर्शिता भवति – यदि अद्यतनतरं संस्करणं अस्ति तर्हि संस्थापनं प्रति गच्छन्तु ।
स्थापना प्रक्रिया
प्रथमं भवद्भिः नूतनं फर्मवेयरं USB फ्लैशड्राइव् मध्ये डाउनलोड् कर्तव्यम् । इदं वर्ल्ड विजन जालपुटे वर्ल्ड विजन टी६२ए कार्ड् इत्यत्र स्थापितं अस्ति । एतत् एकं संग्रहरूपेण अवतरणं भवति यत् पूर्वस्वरूपितमाध्यमेषु विमोचयितुं आवश्यकम् अस्ति । ग्राहकस्य सेटिङ्ग्स् मध्ये “Software Update” इति पङ्क्तौ नुदन्तु । महत्त्वपूर्णं यत् प्रकारः “Via USB” इति सेट् भवति । वयं USB flash drive इत्येतत् सम्मिलितं कृत्वा डाउनलोड् कृतस्य सञ्चिकायाः मार्गं निर्दिशामः । वयं अपडेट् आरभामः। स्थापनायां केवलं द्वे निमेषे यावत् समयः भवति । तदनन्तरं सेट्-टॉप्-बॉक्स् स्वयमेव पुनः आरभ्यते । कृतं, सूचनायां निर्माणतिथिं पश्यितुं शक्नुवन्ति, नूतनं World Vision T62A फर्मवेयरं भविष्यति।
किं World Vision T62A इत्यस्य अतिरिक्तशीतलनस्य आवश्यकता अस्ति?
धातुप्रकरणस्य, छिद्रणस्य च कारणात् यन्त्रस्य अतितापनस्य प्रवृत्तिः नास्ति । समस्या केवलं अत्यन्तं दुष्टेन संकेतेन एव भवितुम् अर्हति, यत् ग्राहकं निरन्तरं धारा समायोजयितुं बाध्यं करिष्यति । शीतलीकरणार्थं अनधिकृतः उपसाधनः अस्ति, परन्तु तस्य उपयोगः न अनुशंसितः । अस्मिन् सन्दर्भे संकेतस्य उन्नयनार्थं उत्तमं एंटीना क्रेतुं श्रेयस्करम् ।
समस्याः समाधानं च
टीवी-मध्ये चैनल्स् सन्ति, परन्तु सेट्-टॉप्-बॉक्स् तानि न प्राप्नोति
सर्वप्रथमं भवन्तः कस्मिन् आवृत्तौ चैनल्स् प्रसारिताः सन्ति तत् अवलोक्य तान् हस्तचलितरूपेण प्रविष्टुं प्रयतन्ते । यदि तत् कार्यं न करोति तर्हि केबलं पश्यन्तु । अधिकसमस्यानां कृते केबलकम्पनीया सह सम्पर्कं कुर्वन्तु।
श्रव्यपट्टिकां चयनं कर्तुं न शक्नोति
इष्टं पटलं चिन्वितुं भवन्तः सेटिङ्ग्स् मध्ये गत्वा “Advanced settings” इति द्रव्यं चिन्वन्तु । तदनन्तरं उपरितः द्वितीयपङ्क्तौ भवन्तः सर्वान् विद्यमानविकल्पान् स्क्रॉल कृत्वा आवश्यकं विकल्पं चिन्वितुं शक्नुवन्ति ।
रूटर इत्यनेन सह सम्बद्धं कर्तुं असमर्थः
भवद्भिः रूटर-सेटिंग्स् पदे पदे समायोजितुं आवश्यकम्, प्रत्येकं समये संयोजनस्य जाँचः । अस्मात् पूर्वं पुरातनं सेट् सङ्गणके रक्षितुं श्रेयस्करम् । अपि च बहुधा रूटरस्य सरलं फर्मवेयर अपडेट् सहायकं भवति ।
मॉडलस्य पक्षपाताः च
मुख्यलाभाः : १.
- टीवी कृते रिमोट् कण्ट्रोल् शिक्षणम्।
- उत्तमः संकेतस्वागतः।
- सरलं सुलभं च सेटअपम्।
- बाह्य-अन्तर्निर्मित-विद्युत्-आपूर्तियोः संयोजनम् ।
- छिद्रित धातु केस।
मुख्यदोषाः : १.
- किट् सह आगच्छति तारस्य दुर्गुणता।
- सेटअप-काले कोडित-कार्यक्रमाः स्वयमेव त्यक्तुं विकल्पः नास्ति ।
- शक्ति-उत्साहस्य संवेदनशीलता।
Ютуб не берет,просмотренные видео почти не удаляет,так кое какие,много форматов не читает,для ТВ годится а остальное не чего не берет,отличная приставка, world vision t64d все брала и Ютуб и мегого фильмы всё читала,и все удаляла.