DVB-T/T2 World Vision T62D TV रिसीवरस्य अवलोकनम्

Приставка

वर्ल्ड विजन T62D इति DVB-T/C/T2 मानके डिजिटल स्थलीयदूरदर्शनं द्रष्टुं ग्राहकः अस्ति । उपभोक्तृविपण्ये सरलतमेषु सस्तीतमेषु च मॉडलेषु अन्यतमम्। परन्तु तत्सहकालं Full HD पर्यन्तं रिजोल्यूशनेन डिजिटल इमेज् प्रसारणं समर्थयति । तथा च तस्मिन् एव काले सेट्-टॉप्-बॉक्सः आधुनिक-पुराण-टीवी-योः सह पूर्णतया सङ्गतः अस्ति ।
DVB-T/T2 World Vision T62D TV रिसीवरस्य अवलोकनम्

विनिर्देश विश्व दृष्टि T62D

ग्राहकः GUOXIN GX3235S चिप् आधारितः अस्ति, यः पूर्वमेव “राष्ट्रव्यापी” इति स्थितिं प्राप्तवान्, यतः सर्वेषु न्यूनलाभयुक्तेषु T2 सेट्-टॉप्-बॉक्स्-मध्ये प्रायः 70% मध्ये स्थापितः अस्ति रैम – ६४ मेगाबाइट्, अन्तःनिर्मितः – केवलं ४ मेगाबाइट्, यत् टीवी-चैनलस्य सम्पूर्णसूचीं, तथैव कस्टम्-प्लेलिस्ट्-सञ्चयनाय पर्याप्तम् अस्ति । अतिरिक्तलक्षणम् : १.

  • समर्थित आवृत्तिपरिधिः : ११४ तः ८८५ मेगाहर्ट्ज (DVB-C) पर्यन्तं;
  • मॉड्यूलेशन: 16QAM, 32QAM, 64QAM, 128QAM, 256QAM;
  • समर्थितसंकल्पः – 1080 पर्यन्तं (50 हर्ट्जस्य स्क्रीन-ताजगीदरेण) ।

स्वरूपम्‌

DVB-T/T2 World Vision T62D TV रिसीवरस्य अवलोकनम्दृग्गतरूपेण वर्ल्ड विजन T62D इत्येतत् समानग्राहकात् केवलं भिद्यते यत् केसस्य कोणाः गोलरूपेण सन्ति । अग्रे पटले डिजिटलप्रदर्शनम्, स्थितिसूचकः, USB 2.0 पोर्ट् च अस्ति ।

बन्दरगाहाः

संयोजनार्थं पोर्ट्-समूहस्य उपलब्धः समुच्चयः : १.

  • RF (इनपुट् तथा आउटपुट्, यत् भवन्तः सेट्-टॉप्-बॉक्सं एकदा एव २ टीवी-मध्ये संयोजयितुं शक्नुवन्ति);
  • ए वी (संयुक्त, 3.5 मिमी);
  • एचडीएमआई;
  • २ टुकडयः USB 2.0 (1A पर्यन्तं वर्तमानेन सह विद्युत् आपूर्तिः 5V)।

दूरनियन्त्रणं प्रकरणस्य अग्रे एकीकृतेन IrDA संवेदकेन (अवरक्तेन) क्रियते । बाह्यः IrDA संयोजनः न प्रदत्तः, अतः ग्राहकः टीवी-पृष्ठतः निगूढः न भवितुम् अर्हति, यतः दूरनियन्त्रणं सम्यक् संवेदकं प्रति निर्देशितं भवितुमर्हति ।

महत्वपूर्णः! कार्यरतं दूरनियन्त्रणं विना अनेकानि कार्याणि न उपलभ्यन्ते । केसस्य उपरि प्रदत्ताः भौतिकबटनाः केवलं सेट्-टॉप्-बॉक्सस्य मूलभूत-सेटिंग्स् कर्तुं शक्नुवन्ति ।

DVB-T/T2 World Vision T62D TV रिसीवरस्य अवलोकनम्
विश्व दृष्टि T62D

उपकरणम्‌

DVB-T/T2 World Vision T62D TV रिसीवरस्य अवलोकनम्World Vision T62D TV box इत्यनेन सह समाविष्टाः सन्ति :

  • दूरनियन्त्रणं (एएए बैटरीणां समुच्चयः अपि उपलभ्यते);
  • सेट्-टॉप्-बॉक्सं संयोजयितुं ए.वी.केबलम्;
  • शक्ति इकाई।

HDMI केबल – न प्रदत्तम्, भवद्भिः पृथक् क्रेतव्यं भविष्यति (मानकं 1.4)। पैकेज् बण्डल् मामूली अस्ति, परन्तु अस्य कारणात् World Vision T62D अतीव किफायती मूल्येन क्रेतुं शक्यते ।

संयोजनं प्रारम्भिकं सेटअपं च

संस्थापनार्थं बाह्य-एण्टीना-केबलं सेट्-टॉप्-बॉक्स्-सङ्गणके संयोजयितुं पर्याप्तम् । तदनन्तरं केवलं विद्युत् आपूर्तिं तथा AV अथवा HDMI केबलं टीवी-सङ्गणकेन सह संयोजयितुं एव अवशिष्यते । तदनन्तरं TV सेटिंग्स् मध्ये भवद्भिः केवलं विडियो स्रोतः (यस्मिन् इनपुट् प्रति ग्राहकः सम्बद्धः अस्ति) स्विच् करणीयम् । यदा भवान् प्रथमवारं सेट्-टॉप्-बॉक्सं चालू करोति तदा तत्क्षणमेव पर्दायां अनुरोधः दृश्यते, टीवी-चैनलस्य स्वचालित-अन्वेषणं च आरभ्यते । केवलं “OK” नुदन्तु प्रक्रियायाः समाप्तिपर्यन्तं प्रतीक्षन्तु (प्रायः ३ – ४ निमेषाः भवन्ति) ।
DVB-T/T2 World Vision T62D TV रिसीवरस्य अवलोकनम्मेन्यू मध्ये, भवान् इमेज क्रॉपिंग पैरामीटर्स् (4:3 अथवा 16:9), रिजोल्यूशन अपि बलात् कर्तुं शक्नोति ।

अतिरिक्त कार्यक्षमता

इदं टीवी-सेट्-टॉप्-बॉक्स् न केवलं स्थलीय-दूरदर्शनस्य प्लेबैक् समर्थयति । गृहमाध्यमप्लेयररूपेण अपि अस्य उपयोगः कर्तुं शक्यते । भवान् बाह्यड्राइव् (HDD, SSD, USB फ्लैशड्राइव्, कार्डरीडर इत्यादयः) USB पोर्ट् मध्ये संयोजयितुं शक्नोति, यत् केसस्य अग्रे स्थितम् अस्ति । FAT तथा FAT32 सञ्चिकातन्त्राणि समर्थितानि सन्ति । अर्थात् ड्राइव् मध्ये सञ्चिकायाः ​​आकारः ४ गीगाबाइट् अधिकं न भवेत् । परन्तु अत्यन्तं सम्भवति यत् फर्मवेयर-अद्यतनेन सह निर्माता समर्थितसञ्चिकातन्त्राणां सूचीं विस्तारयिष्यति ।
DVB-T/T2 World Vision T62D TV रिसीवरस्य अवलोकनम्तदतिरिक्तं World Vision T62D अन्तर्जालसङ्गणकेन सह सम्बद्धं कर्तुं शक्यते! परन्तु एतदर्थं USB मार्गेण (पृष्ठभागे स्थितस्य पोर्ट् प्रति) सम्बद्धस्य बाह्यस्य WiFi एडाप्टरस्य आवश्यकता भविष्यति । तदनन्तरं ग्राहकस्य माध्यमेन IPTV प्लेलिस्ट् (.m3u प्रारूपेण), YouTube तथा Megogo इत्येतयोः उपयोगः सम्भवः भविष्यति । अत्र अन्तःनिर्मितः RSS रीडरः अपि अस्ति, ई-मेल Gmail इत्यनेन सह कार्यं कर्तुं अनुप्रयोगः, मौसमविजेट् । कार्यस्य वेगः ग्राह्यः अस्ति। एण्ड्रॉयड् टीवी चालितस्य पूर्णरूपेण सेट्-टॉप्-बॉक्स् इत्यस्मात् मन्दतरं, परन्तु उत्तरस्य मूल्यं बहुगुणं अधिकं भवति । वर्ल्ड विजन T62D रिसीवर, अल्पधनस्य कृते महान् विशेषताः, समीक्षा, सेटअप, समीक्षा: https://youtu.be/1ITJ_lZkVEY

फर्मवेयर

World Vision T62D इत्यस्मिन् फर्मवेयरः स्वामित्वयुक्तः अर्थात् बन्दस्रोतः अस्ति । परन्तु निर्माता नियमितरूपेण स्वस्य अद्यतनं विमोचयति, प्रणाल्याः समग्रं कार्यक्षमतां प्रतिक्रियाशीलतां च सुदृढं करोति, तथैव टीवी-ग्राहकं अन्तर्जालसङ्गणकेन सह संयोजयति समये कार्यक्षमतां विस्तारयति

सन्दर्भः! फर्मवेयरं अद्यतनीकर्तुं भवद्भिः नूतनसंस्करणस्य फर्मवेयरसञ्चिकां साइट् http://www.world-vision.ru/ (नामान्तरं न कुर्वन्तु) इत्यत्र डाउनलोड् कर्तव्यम् । FAT अथवा FAT32 इत्यनेन प्रारूपितस्य फ्लैशड्राइवस्य मूलं प्रति डाउनलोड् कुर्वन्तु । ततः सेट्-टॉप्-बॉक्सं निष्क्रियं कुर्वन्तु, USB ड्राइव् संयोजयन्तु, रिसीवरं चालू कुर्वन्तु । फर्मवेयर-अद्यतन-प्रक्रिया स्वयमेव आरभ्यते । तस्य बाधां कर्तुं वा विद्युत् निष्क्रियं कर्तुं वा सख्यं निषिद्धम् अस्ति!

शीतलनम्

शीतलनं निष्क्रियं भवति, अन्तः निर्मितः व्यजनः नास्ति। तस्य विशेषा आवश्यकता नास्ति, यतः GUOXIN GX3235S न्यूनशक्तियुक्तः प्रोसेसरः अस्ति यस्य TDP न्यूनः अस्ति । तस्य कृते सक्रियशीतलनस्य आवश्यकता केवलं नास्ति ।
DVB-T/T2 World Vision T62D TV रिसीवरस्य अवलोकनम्परन्तु वर्ल्ड विजन टी६२डी इत्यस्य सन्दर्भे उपरिभागे विशेषाणि उद्घाटनानि प्रदत्तानि सन्ति, यस्मिन् पार्श्वे च तापितः वायुः बहिः आगच्छति । सक्रिय-यूट्यूब-दर्शनेन अपि गलाघोषस्य (प्रोसेसर-मन्दतायाः) लक्षणं नास्ति ।
DVB-T/T2 World Vision T62D TV रिसीवरस्य अवलोकनम्

समस्याः समाधानं च

टीवी-ग्राहक-विधाने सेट्-टॉप्-बॉक्सस्य एव संचालने कोऽपि समस्या नास्ति । परन्तु USB मार्गेण संयोजितस्य फ्लैशड्राइवतः विडियो पश्यन्ते सति विषयगतमञ्चेषु उपयोक्तारः निम्नलिखितसूक्ष्मतां दर्शयन्ति ।

  • ४ गीगाबाइट् इत्यस्मात् बृहत्तराः सञ्चिकाः अशुद्धरूपेण वाद्यन्ते (एषा सञ्चिकातन्त्रस्य सीमा अस्ति);
  • केचन विडियो ध्वनिं न वादयन्ति (अर्थः यत् सञ्चिकायां श्रव्यपट्टिका बहुचैनलः अस्ति, केवलं २.० समर्थितम् अस्ति) ।

एतानि सूक्ष्मतानि सॉफ्टवेयर् सन्ति, यस्य अर्थः अस्ति यत् निर्माता अग्रिमेषु फर्मवेयर-अद्यतनेषु तान् निवारयितुं बहु सम्भावना अस्ति ।
DVB-T/T2 World Vision T62D TV रिसीवरस्य अवलोकनम्

लाभाः हानिः च

World Vision T62D इत्यस्य स्पष्टाः लाभाः : १.

  • न्यूनमूल्यं;
  • बाह्यड्राइव्, WiFi एडाप्टर् च संयोजयितुं USB अस्ति;
  • IPTV, YouTube, Megogo इत्यादीनां दर्शनं समर्थयति;
  • सेट्-टॉप्-बॉक्सः पुरातन-नवीन-टीवी-सहितं सङ्गतम् अस्ति;
  • बहुमाध्यमप्लेयररूपेण उपयोक्तुं शक्यते ।

केवलं विपक्षाः येषां परिचयः कर्तुं शक्यते, यद्यपि ते तुच्छाः सन्ति-

  • बाह्यड्राइव्-तः बहवः विडियो-सञ्चिकाः सम्यक् न पठ्यन्ते (असमर्थित-कोडेक्-कारणात्);
  • टीवी-पृष्ठतः सेट्-टॉप्-बॉक्सं गोपयितुं न शक्नुवन्ति (दूर-नियन्त्रणस्य कार्यं कर्तुं मुक्त-प्रवेशस्य आवश्यकता वर्तते) ।

सारांशेन ये सस्तीं T2 सेट्-टॉप्-बॉक्सं अन्विषन्ति तेषां कृते वर्ल्ड विजन T62D इत्यस्य क्रयणं उत्तमः विकल्पः अस्ति । अस्य सरलं पर्दा-मेनू अपि अस्ति, यत् निवृत्ति-वयोवृद्धाः जनाः अपि सहजतया शीघ्रं च अवगन्तुं शक्नुवन्ति ।

Rate article
Add a comment