वर्ल्ड विजन इति टीवीप्रसारणस्य आयोजनार्थं उच्चगुणवत्तायुक्तानां उपकरणानां निर्माता अस्ति । वयं भवद्भ्यः तस्य एकेन सफलेन उत्पादेन – World Vision T64 TV tuner -इत्यनेन परिचयं प्राप्तुं प्रस्तावयामः ।
- विश्वदृष्टिः T64 उपसर्गस्य विशेषता
- विश्वदृष्टि T64 रेखा
- स्वरूपम्
- विश्वस्य पोर्ट्स् विजन T64M तथा T64D मॉडल्
- विश्व दृष्टि T64LAN पोर्ट्स
- वर्ल्ड विजन T64 कन्सोल् इत्यस्य तकनीकीविशेषताः
- रेखायाः तुलनात्मकं लक्षणम्
- उपकरणम्
- सेट्-टॉप्-बॉक्सं संयोजयित्वा वर्ल्ड विजन टी-६४ इत्यस्य स्थापना
- प्रथमवारं सेटअप
- अन्तर्जालसम्पर्कस्य स्थापना
- रिसीवर फर्मवेयर
- सम्भाव्यसमस्याः समाधानाः च
- वर्ल्ड विजन T64 इत्यस्य लाभाः हानिः च
विश्वदृष्टिः T64 उपसर्गस्य विशेषता
टीवी-ग्राहकः वर्ल्ड विजन टी६४ अतीव बहुमुखी अस्ति । इदं डिजिटल स्थलीय (DVB-T/T2 मानक) प्राप्तुं केबलटीवी प्रसारणाय (DVB-C) इत्येतयोः कृते अपि अभिप्रेतम् अस्ति । आरामदायकटीवीदर्शनार्थं सर्वान् आवश्यकविकल्पान् समर्थयति:
- इलेक्ट्रॉनिक टीवी मार्गदर्शक (EPG);
- दूरदर्शनस्य रिकार्डिङ्ग् स्वयमेव चालू कर्तुं समयनिर्धारकः;
- कार्यक्रमान् विरामयितुं वा रिवाइंडं कर्तुं timeShift;
- भाषायाः विकल्पेन सह उपशीर्षकाणि;
- दूरपाठः;
- मातापितृनियन्त्रणानि इत्यादयः ।
तदतिरिक्तं वर्ल्ड विजन टी६४ डिजिटल रिसीवरस्य उपयोगः मीडियाकेन्द्ररूपेण भवति । तस्य साहाय्येन बाह्यमाध्यमेभ्यः हार्डड्राइवेभ्यः वा भवतः प्रियचलच्चित्रं, छायाचित्रं, टीवी-रिकार्डिङ्ग् इत्यादयः टीवी-पर्दे प्रदर्शिताः भवन्ति ।
विश्वदृष्टि T64 रेखा
वर्ल्ड विजन टी६४ रेखा त्रयः मॉडल् – T64M, T64D, T64LAN च प्रस्तुता अस्ति । प्रत्येकस्य ग्राहकस्य स्वकीयं विशिष्टता अवश्यमेव भवति, यद्यपि तेषां तान्त्रिकदत्तांशः प्रायः समानः एव । एवं वर्ल्ड विजन T64M इत्यस्मिन् स्विच् ऑन चैनल् इत्यस्य समयं क्रमाङ्कं च प्रदर्शयति इति प्रदर्शनं नास्ति । मास्कोनगरे अस्य मॉडलस्य मूल्यपरिधिः ११९० तः १३०० रूबलपर्यन्तं भवति । वर्ल्ड विजन T64D टीवी ट्यूनर् पूर्वस्य मॉडलात् केवलं प्रदर्शनस्य एव उपस्थितौ भिन्नः भवति । अस्य मूल्यं १२९० रूबलम् अस्ति । World Vision T64LAN रिसीवरस्य नेटवर्क् केबलस्य (patch cord) कृते संयोजकः अस्ति । एतत् मॉडलं अन्तर्जालसङ्गणकेन सह संयोजयित्वा यूट्यूब, मेगोगो ऑनलाइन-चलच्चित्रस्य निःशुल्कसंस्करणं, IPTV, RSS समाचाराः, मौसमपूर्वसूचना इत्यादयः उपलभ्यन्ते।माडलस्य मूल्यं १४९९ रूबलम् अस्ति
स्वरूपम्
वर्ल्ड विजन टी६४ इत्यस्य शरीरं तु अत्यन्तं संकुचितम् अस्ति । अस्य परिमाणं १३ से.मी * ६.५ से.मी * ३ से.मी.उच्चगुणवत्तायुक्तेन कृष्णप्लास्टिकेन निर्मितम् ।
अस्य चतुर्णां पार्श्वे वायुप्रवाहस्य छिद्राणि सन्ति, येषां कारणात् ग्राहकः व्यावहारिकरूपेण न तापयति ।
समाप्तेः प्रतीक्षां कुर्वन्तु तथा च ट्यूनर सेटिंग्स् पुनः आरभत। भवान् World Vision T64 इत्यस्य नवीनतमं फर्मवेयरं आधिकारिकजालस्थले https://www.world-vision.ru/products/efirnye-priemniki/world-vision-t64m इति लिङ्क् इत्यत्र डाउनलोड् कर्तुं शक्नोति
सम्भाव्यसमस्याः समाधानाः च
- World Vision T64M केबलचैनेल् न गृह्णाति . तारस्य, संयोजनस्य च अखण्डतां परीक्षितुं शस्यते । ततः मैन्युअल् रूपेण चैनल्स् अन्वेष्टुं प्रयतध्वम्। यदि एतेन सहायता न भवति तर्हि भवद्भिः UHF एंटीना स्थापनीयं भविष्यति ।
- अनुपलब्धं चित्रम् . सम्भाव्यकारणानि – विडियो केबलस्य अखण्डतायाः उल्लङ्घनम् अथवा विच्छेदः, टीवी-सङ्गतिः अशुद्धः, संकेतस्रोतस्य त्रुटिपूर्णचयनम्।
- टीवीप्रसारणं न रिकार्ड् भवति . सम्भाव्यकारणं अपर्याप्तं USB स्मृतिः अस्ति ।
वर्ल्ड विजन T64 इत्यस्य लाभाः हानिः च
वर्ल्ड विजन टी६४ इत्यस्य बहु लाभाः सन्ति : १.
- उत्तमं ट्यूनर संवेदनशीलता;
- DVB-T/T2 तथा DVB-C मानकानां समर्थनम्;
- Dolby Digital ध्वनिस्य समर्थनम्;
- Wi-Fi एडाप्टरैः सह सङ्गतम्;
- उपयोक्तृ-अनुकूलं अन्तरफलकं ।
उपयोक्तृसमीक्षाणां विश्लेषणानन्तरं वयं सेट्-टॉप्-बॉक्सस्य मुख्यदोषः अपि प्रकाशितवन्तः – एषः एव ऑनलाइन-सर्वर्-इत्यस्य न्यून-प्रतिसाद-दरः । यथा भवन्तः पश्यन्ति, वर्ल्ड विजन टी६४ इत्यस्य लाभाः स्पष्टतया तस्य कार्ये अशुद्धतायाः अपेक्षया अधिकाः सन्ति । सेट्-टॉप्-बॉक्सः कार्य-सेट्-सम्बद्धानां पूर्णतया सामना करोति, डिजिटल-स्थलीय-केबल-प्रसारणस्य उच्चगुणवत्तायुक्तं प्रसारणं प्रदाति, तथा च ऑनलाइन-सेवासु प्रवेशं प्रदाति