स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् च

Приставка

Xiaomi Mi Box S TV box इति आधुनिकः स्मार्टसहायकः अस्ति यः TV इत्यस्य क्षमतां विस्तारयति । अस्य उपकरणस्य विकासस्य प्रक्रियायां निर्माता उन्नतप्रौद्योगिकीनां उपयोगं कृतवान्, येन उच्चगुणवत्तां प्राप्तुं, सेट्-टॉप्-बॉक्सस्य उपयोगं यथासम्भवं आरामदायकं च कर्तुं शक्यते स्म अधः भवन्तः Xiaomi mi box S इत्यस्य तकनीकीविशेषताभिः, संयोजनस्य, उपकरणसेटिंग्स् इत्यस्य च विशेषताभिः अधिकविस्तारेण परिचिताः भवितुम् अर्हन्ति ।
स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् च

Xiaomi mi box S: कीदृशः उपसर्गः, तस्य विशेषता का अस्ति

Xiaomi mi box S इत्येतत् Mi Box 4 TV box इत्यस्य अन्तर्राष्ट्रीयसंस्करणं मन्यते, यत् TV इत्यस्य क्षमतां विस्तारयति तथा च उन्नत-डिजिटल-ध्वनि-प्रक्रियाकरणस्य आनन्दं लभते एतत् गैजेट् बटनैः सह रिमोट् कण्ट्रोल् इत्यनेन सह आगच्छति यस्य उपयोगेन नेटफ्लिक्स्, गूगल असिस्टन्ट् च प्रारम्भं कर्तुं शक्यते ।
स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् चसेट्-टॉप्-बॉक्स् इत्यस्य उपयोगेन भवान् उत्तम-वीडियो-प्रवाह-अनुप्रयोगानाम् अभिगमनं कर्तुं, जालपुटे सूचनां अन्वेष्टुं, बृहत्-पर्दे स्वस्य प्रिय-वीडियो-दर्शनस्य आनन्दं च लब्धुं शक्नोति ।

स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् च
Mi बॉक्स उपसर्ग

टीका! ८GB eMMC स्मृतिः यन्त्रे सूचनां संग्रहीतुं उपयुज्यते ।

Xiaomi mi box S इत्यस्य मुख्यविशेषताः सन्ति :

  • 4K HDR रिजोल्यूशनमध्ये उच्चगुणवत्तायुक्तं चित्रम्;
  • गूगलसहायकं नेटफ्लिक्स् च प्रारम्भं कर्तुं बटनस्य उपस्थितिः
  • बाह्यड्राइव् संयोजयितुं USB पोर्ट्;
  • वाई-फाई 802.11 a/b/g/n/ac 2.4GHz/5GHz संयोजनम्।
  • स्वरनियन्त्रणसहितं दूरनियन्त्रणम्।

मञ्चः Xiaomi mi box S – Android 8.1.

स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् च
Mi बॉक्स s मीडिया प्लेयर बंडल

Xiaomi mi box TV set-top box इत्यस्य विनिर्देशाः, रूपं, पोर्ट् च

उपसर्गः कस्यापि आन्तरिकस्य अन्तः सम्यक् उपयुज्यते यतोहि तस्य डिजाइनः न्यूनतमः अस्ति । गोलकोणयुक्तं प्लास्टिकस्य प्रकरणं जटाकृष्णवर्णेन रङ्गितम् अस्ति । पृष्ठभागः स्पर्शने सुखदः भवति ।

CPUAmlogic S905X, 64-बिट, 4 कोर, कॉर्टेक्स-A53
ग्राफिक्स कोरमाली-450, 750 मेगाहर्ट्ज
रम्२ जीबी डीडीआर३
अन्तः निर्मितस्मृतिः८ जीबी
अधिकतम संकल्प4K (3840×2160) एचडीआर
विडियो प्रारूपाःMOV, VOB, AVI, MKV, TS, MP4
श्रव्यःएमपी 3, एफएलएसी, एपीई
ब्लूटूथ४.२
ओएसएण्ड्रॉयड् ८.१ ओरिओ (एण्ड्रॉयड् टीवी) २.
बन्दरगाहाःऑडियो आउटपुट् (S/PDIF, हेडफोन्स्) HDMI 2.0a USB 2.0

Xiaomi mi box S उपसर्गः रूपेण Apple TV सदृशः अस्ति ।

स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् च
संलग्नक पोर्ट्स

Xiaomi 4k tv बॉक्स सेट

Xiaomi mi box S इत्यस्य उत्पादनं कृष्णवर्णीयस्य प्लास्टिकस्य पेटीरूपेण भवति यस्य मेट् परिष्करणं भवति । यन्त्रस्य द्रव्यमानं १५० ग्रामं (आयामीलक्षणं १०x१०x२ से.मी.) यावत् भवति । यन्त्रस्य अग्रे वर्णसूचकः अस्ति । यदा यन्त्रं कार्यं करोति तदा सूचकः प्रकाशते । अनेकलघुपादैः यन्त्रं कस्मिन् अपि समतलपृष्ठे सुरक्षितरूपेण स्थापयितुं शक्यते । रबरस्य निवेशाः न सन्ति। Xiaomi mi box S इत्यस्य पृष्ठभागे अनेके संयोजकाः सन्ति:

  • एचडीएमआई;
  • USB;
  • विद्युत् एडाप्टरस्य कृते संयोजकः;
  • संयुक्तप्रकारस्य प्रकाशिक-ध्वनिसंयोजकः ।

स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् चXiaomi mi box S एकस्मिन् लघुगत्तापेटिकायां विक्रयणार्थं गच्छति, नारङ्गवर्णेन चित्रितः। सेट् मध्ये निम्नलिखितवस्तूनि समाविष्टानि सन्ति ।

  • दूरस्थनियन्त्रणम् (दूरस्थनियन्त्रणम्);
  • यन्त्रस्य शक्तिं दातुं एकः एडाप्टरः, यः यन्त्रस्य पृष्ठभागे स्थितस्य सॉकेटस्य उपयोगेन प्रत्यक्षतया Xiaomi-पेटिकायां संयोजितुं शक्यते;
  • सेट्-टॉप्-बॉक्स् टीवी-सङ्गणकेन सह संयोजयितुं प्रयुक्तः HDMI केबलः (श्रव्य-वीडियो-संकेताः तारद्वारा प्रसारिताः भवन्ति) ।
स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् च
Xiaomi mediabox package
संकुलस्य मध्ये Xiaomi mi box S इत्यस्य तकनीकीविवरणं उपयोगस्य निर्देशाः च सन्ति (भवन्तः सूचनां रूसीभाषायां अपि पठितुं शक्नुवन्ति ).

Xiaomi Mi Box S media player इत्यस्य संयोजनं विन्यस्तं च

अधः भवान् Xiaomi mi box S इत्यस्य संयोजनस्य विन्यासस्य च विशेषताभिः परिचितः भवितुम् अर्हति ।यन्त्रं टीवी-सङ्गणकेन सह संयोजयितुं HDMI केबलस्य उपयोगं कुर्वन्तु । टीवी-मध्ये उपयुक्तं संयोजकं ज्ञातुं शक्नुवन्ति । यत्र HDMI पोर्ट् उपलब्धं नास्ति, तत्र भवद्भिः HDMI-AV परिवर्तकं क्रेतव्यं, यत् यन्त्रेण सह न समाविष्टम् अस्ति ।
स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् चXiaomi mi box S इत्येतत् TV इत्यनेन सह संयोजयितुं चरणबद्धप्रक्रिया

  1. संयोजितुं आरभ्य यन्त्राणि जालपुटात् विच्छिन्नानि भवन्ति ।
  2. समाक्षीयकेबलस्य एकः अन्तः सेट्-टॉप्-बॉक्स्-मध्ये उपयुक्ते पोर्ट्-मध्ये, अपरः अन्तः टीवी-मध्ये HDMI-संयोजके निवेशितः भवति । यदि एतादृशः संयोजकः नास्ति तर्हि भवन्तः HDMI-AV परिवर्तकस्य उपयोगं कुर्वन्तु । अस्मिन् सन्दर्भे एडाप्टरः ट्युलिप्स् इत्यस्य उपयोगेन संयोजितः भवति तथा च सेट्-टॉप् बॉक्स् HDMI केबल् इत्यस्य उपयोगेन संयोजितः भवति ।
  3. सेट्-टॉप्-बॉक्स्, टीवी च समाविष्टम् अस्ति ।

उपकरणस्य सामान्यतया कार्यं कर्तुं भवद्भिः टीवी-सेट्-टॉप्-बॉक्स्-योः मध्ये संचारः सुनिश्चितः करणीयः, तथा च यन्त्राय जालपुटे प्रवेशः अपि प्रदातव्यः एतत् कर्तुं भवान् तारयुक्तं / वायरलेस् संयोजनविधिं उपयोक्तुं शक्नोति ।
स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् चXiaomi Mi Box S review – एकं मीडिया प्लेयरं संयोजयित्वा सेटअपं कृत्वा, Xiaomi TV box इत्यत्र TV channels कथं द्रष्टुं शक्यते: https://youtu.be/t2eoRw1DHcw

Mi Box S सेटअप प्रक्रिया

सेटअप प्रक्रिया सरलम् अस्ति। यदि भवान् निर्देशान् अनुसरति तर्हि विद्यालयस्य बालकः अपि यन्त्रस्य स्थापनां सम्भालितुं शक्नोति । सर्वप्रथमं उपयोक्तारः गूगल-खातं निर्माय Xiaomi mi box S. चालू कुर्वन्ति तदनन्तरं :

  1. पर्दायां स्वागतसन्देशः दृश्यते । ततः उपयोक्तारः उपलब्धानां सूचीतः भाषां चिनोति । वैश्विकसंस्करणं रूसीभाषायाः समर्थनं करोति ।
  2. तदनन्तरं, सर्वाधिकं उपयुक्तं सेटिंग् विकल्पं (नियमितनियन्त्रणपटलं / एण्ड्रॉयड् आधारितं चलयन्त्रं) चिनोतु । प्रथमे सन्दर्भे सत्यापनसङ्केतस्य उपयोगेन यन्त्राणां समन्वयः भविष्यति । सेट्-टॉप्-बॉक्स् स्वयमेव खातानां प्रतिलिपिं कृत्वा एण्ड्रॉयड्-प्रक्षेपकस्य मुख्यमेनू उद्घाट्य नेटवर्क्-सङ्गणकेन सह सम्बद्धः भविष्यति । द्वितीये सति सेटिङ्ग् हस्तचलितरूपेण क्रियते ।स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् च
  3. अन्तर्जालमाध्यमेन विन्यस्तुं उपयुक्तं Wi-fi संयोजनं चित्वा गुप्तशब्दं प्रविशन्तु ।
  4. तदनन्तरं स्वस्य Google खाते प्रवेशं कुर्वन्तु । दूरनियन्त्रणस्य उपयोगेन प्राधिकरणार्थं दत्तांशं प्रविशन्तु, तेषां स्थाननिर्धारणं अनुमन्यताम् / निषेधयन्तु ।
  5. अग्रिमे चरणे ते उपसर्गस्य नाम दत्त्वा अनुप्रयोगसूचिकातः येषां संस्थापनं आवश्यकं तानि चिनोति ।

अन्ते एण्ड्रॉयड् लांचरस्य मुख्यमेनू उद्घाट्यते । अत्र सामग्रीचयनं उपलभ्यते।

Mi box S इत्यस्य अनुप्रयोगाः – Xiaomi set-top box इत्यत्र विजेट् कथं अन्वेष्टुम्, टीवीं प्रति संस्थापयितुं च

एण्ड्रॉयड् टीवी-प्रचालनतन्त्रं यन्त्रे स्थापितं भवति, यत् टीवी-कृते तीक्ष्णं भवति । ध्वनिसन्धानस्य दूरनियन्त्रणस्य च उपयोगेन सेट्-टॉप्-बॉक्सस्य नियन्त्रणं समर्थयति ।
स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् च

टीका! प्ले मार्केट् इत्यत्र बहवः कार्यक्रमाः सन्ति ये एण्ड्रॉयड् टीवी इत्यस्य कृते अनुकूलिताः सन्ति ।

स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः एप्स् – अन्वेष्टुम्, डाउनलोड् कृत्वा इन्स्टॉल कुर्वन्तु

अनुप्रयोगस्थापनम्

कार्यक्रमानां संस्थापनं मानकरूपेण क्रियते – ते Play Market -इत्यत्र गत्वा अन्वेषणपट्टिकायां इष्टस्य सॉफ्टवेयरस्य नाम प्रविशन्ति । निवेशार्थं भवान् वर्चुअल् कीबोर्ड् अथवा स्वरसहायकं उपयोक्तुं शक्नोति, यत् दूरनियन्त्रणे बटनस्य उपयोगेन प्रारभ्यते । यत् अनुप्रयोगं दृश्यते तस्मिन् इष्टं चित्वा “Install” इति आदेशं नुदन्तु ।
स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् चप्रायः APK सञ्चिकाभ्यः सॉफ्टवेयरं मैन्युअल् रूपेण संस्थाप्यते । परन्तु अस्मिन् सन्दर्भे न केवलं सेट्-टॉप्-बॉक्स्-मध्ये, अपितु प्ले मार्केट्-भण्डारे अपि ब्राउजर्-अभावः इत्यादिना गम्भीर-बाधेभ्यः भवन्तः सज्जाः भवितुम् अर्हन्ति उपयोक्ता केवलं ES Explorer, अथवा तस्य लघुसंस्करणं प्राप्तुं शक्नोति । विशेषज्ञाः APK सञ्चिकां स्वस्य लैपटॉप् मध्ये डाउनलोड् कृत्वा गूगल ड्राइव् इत्यत्र पुनः निर्देशयितुं सल्लाहं ददति। ततः सञ्चिका Xiaomi mi box S इत्यस्य स्मृतौ प्रतिलिख्य संस्थापनं भवति । दत्तांशं स्थानान्तरयितुं भवान् फ्लैशड्राइवस्य उपयोगं कर्तुं शक्नोति ।

उपदेशः! ब्राउजर् संस्थापनेन कन्सोल् पूर्णतया उपयोक्तुं साहाय्यं भविष्यति ।

2.5 वर्षस्य व्यावहारिक-अनुभवस्य आधारेण Xiaomi Mi Box S set-top box इत्यस्य विडियो समीक्षा-समीक्षा – Xiaomi set-top box इत्यत्र Android TV firmware update: https://youtu.be/tQMzaUbkwk8

Aptoide TV Browser कथं संस्थाप्यते

एप्टोइड् संस्थापनम् आवश्यकम्, यतः अस्य ब्राउजर् मार्गेण भवान् तान् कार्यक्रमान् संस्थापयितुं शक्नोति ये Play Market मध्ये नास्ति । ब्राउजर् संस्थापयितुं भवद्भिः सॉफ्टवेयरं फ्लैशड्राइव् मध्ये डाउनलोड् कर्तव्यं भविष्यति । तस्य साहाय्येन एप्लिकेशनं टीवी-पेटिकायां उद्घाट्य प्रारम्भं भवति । ब्राउजर् इत्यनेन भवन्तः निःशुल्कं विडियो द्रष्टुं शक्नुवन्ति । Xiaomi Mi Box S media player इत्यत्र Aptoide TV इत्यस्य स्थापनायाः विस्तृतप्रक्रिया

  1. सर्वप्रथमं उपयोक्तारः “.apk” सञ्चिकाः पठितुं X-plore File Manager इति प्रोग्राम् संस्थापयन्ति ।
  2. तदनन्तरं Security इति विभागं गत्वा Restrictions इति पुटे नुदन्तु ।
  3. यत् सॉफ्टवेयरं संस्थापितम् अस्ति तत् Unknown sources उपविभागे अन्वेषितम् अस्ति ।
  4. तस्य प्राप्तेः अनन्तरं नामस्य पुरतः चेकबॉक्सः स्थापितः भवति ।
  5. एप्टोइड् डाउनलोड् कृत्वा फ्लैशड्राइव् इत्यत्र डम्प् भवति ।
  6. USB ड्राइव् पेटीमध्ये सम्मिलितं भवति, सञ्चिकाप्रबन्धकः उद्घाटितः भवति, संस्थापनं च आरभ्यते ।

स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् चब्राउजर् संस्थापनकाले कोऽपि समस्या नास्ति । परन्तु यदि यन्त्रे पर्याप्तं स्मृतिः नास्ति तर्हि प्रणाली बाह्यड्राइवं न ज्ञास्यति । समस्यायाः निवारणाय भवद्भिः स्थानं मुक्तं करणं, अनावश्यकदत्तांशं विलोपनं च कर्तव्यं भविष्यति । Mi Box s इत्यत्र HDVideoBox app कथं संस्थाप्यते: https://youtu.be/7XuRvNK9GiY

Xiaomi TV बॉक्स फर्मवेयर

फर्मवेयर इत्यनेन सह गमनात् पूर्वं उपयोक्तारः USB केबलं सज्जीकरोति । ततः चरणेषु गच्छन्तु। Step 1
स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् चएकं सरलं सिद्धान्तं अनुसृत्य संयोजनं कुर्वन्तु – रक्ततः रक्तं, कृष्णं कृष्णं च। Step 2 उपसर्गस्य सावधानीपूर्वकं विच्छेदनं भवति । फलकात् रक्षात्मकं स्तरं निष्कासयन्तु। UBT PC इत्यत्र प्रारम्भः भवति तथा च पूर्वदिने डाउनलोड् कृतं फर्मवेयरं चयनं भवति ।
स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् चतृतीयः चरणः तदनन्तरं क्षेत्रेषु एकं टिकं स्थापयन्तु, यथा फोटोमध्ये सूचितम् अस्ति ।
स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् चStep 4 केबलं सेट्-टॉप् बॉक्स् इत्यनेन सह PC पोर्ट् इत्यनेन सह च सम्बद्धम् अस्ति । परीक्षणबिन्दुः क्लैम्पः भवति ।
स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् चStep 5 ततः पावरं चालू कृत्वा सिस्टम् इत्यस्य ज्वलनं समाप्तं भवति इति प्रतीक्ष्यताम्।
स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् चचरण 6
स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् चयावत् प्रणाली दत्तांशसंसाधनं न सम्पन्नं भवति तावत् द्वे निमेषे प्रतीक्षितुं अवशिष्टम् अस्ति । यदा पर्दायां पट्टिका हरिता भवति तदा सेट्-टॉप्-बॉक्स् टीवी-सङ्गणकेन सह सम्बद्धं भवति, परीक्षणं च भवति ।

स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् च
Xiaomi Mi Box कृते संस्करणं अद्यतनं कुर्वन्तु

शीतलनम्

वायुप्रवाहच्छिद्राणां उपस्थित्या उपसर्गः निष्क्रियशीतलनविधिना सुसज्जितः भवति । निर्माता Xiaomi Mi Box S इत्यस्मिन् पंखा न स्थापयति, येन निष्क्रियशीतलनप्रणाली शान्ततया कार्यं कर्तुं शक्नोति । वायुप्रवाहजालं न केवलं पार्श्वेषु, अपितु प्रकरणस्य अधः / उपरिभागे अपि स्थापयितुं शक्यते ।
स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् च

समस्याः समाधानं च

Xiaomi Mi Box S इत्यस्य संयोजनस्य स्थापनायाः च प्रक्रियायां विविधाः समस्याः भवितुम् अर्हन्ति । मा आतङ्कितः भवतु ! तेषु अधिकांशं स्वयमेव समाधानं कर्तुं शक्यते। अधः सर्वाधिकं सामान्यसमस्याः, तेषां समाधानं कथं करणीयम् इति च दर्शितम् अस्ति ।

Xiaomi Mi Box S इत्येतत् Wi-Fi संजालं न पश्यति

यदि एषा समस्या केवलं सेट्-टॉप्-बॉक्स्-सम्बद्धा अस्ति तर्हि कारणं अधिकतया गलत्-चैनलस्य अथवा एन्क्रिप्शनस्य चयनं भवति । प्रथमे सन्दर्भे भवन्तः Settings इति वर्गं गत्वा अन्यं चैनलं चिन्वन्तु । यदि रूटरः द्वय-बैण्ड् अस्ति तर्हि Settings फोल्डर् गत्वा Wi-Fi Settings उपविभागे ट्याप् कुर्वन्तु । यत् Radio channel list उद्घाट्यते तस्मिन् 2 GHz / 5 GHz आवृत्तेः कृते channels परिवर्तयन्तु । द्वितीयसन्दर्भे यावत् अन्तर्जालः यन्त्रे कार्यं न करोति तावत् प्रत्येकस्य आवृत्तेः कृते उपलब्धप्रकारस्य एन्क्रिप्शनस्य गणना आवश्यकी भविष्यति । Device settings इति वर्गे एन्क्रिप्शन प्रकारस्य सेटिङ्ग्स् परिवर्तन्ते ।

स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् च
xiaomi mi box s कृते Wi fi सेटअप

Mi Box S इत्यत्र स्वर-अन्वेषणं कार्यं न करोति

विविधकारणात् क्लेशः भवितुम् अर्हति । प्रायः दूरनियन्त्रणात् संकेतः आगमनं स्थगयति अथवा अन्तर्जालः गतः तदा स्वर-अन्वेषणं कार्यं स्थगयति । अस्मिन् सन्दर्भे रिमोट् कण्ट्रोल् इत्यस्य अन्येषां बटन्-इत्यस्य प्रति सेट्-टॉप्-बॉक्स् कथं प्रतिक्रियां दास्यति इति विषये ध्यानं दातुं प्रशस्तम् । आवश्यके सति समस्यायाः समाधानं स्वतन्त्रतया वा सेवाकेन्द्रे वा भवति ।

Mi Box S इत्यस्मिन् रिमोट् कण्ट्रोल् कार्यं न करोति

रिमोट् कण्ट्रोल् इत्यस्य कार्यं स्थगितुं शक्नोति यतोहि :

  • विविधानि क्षतिः;
  • भागाः धारयन्ति;
  • बैटरी यत् समाप्तम् अस्ति;
  • टीवी सेट्-टॉप्-बॉक्सेन सह सम्पर्कस्य हानिः।

प्रायः कष्टस्य कारणं सॉफ्टवेयर-विग्रहः भवितुम् अर्हति यः टीवी-पेटिकायां अन्यस्य नियन्त्रण-यन्त्रस्य संस्थापनस्य कारणेन भवति, यथा, वायरलेस्-मूषकस्य विशेषज्ञाः सेटिङ्ग्स् रीसेट् कर्तुं, समस्यायाः समाधानार्थं नूतनानि पैरामीटर्स् सेट् कर्तुं च अनुशंसन्ति ।
स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् च

जहाजे Xiaomi Mi box S Android TV इत्यस्य पक्षपाताः

अधिकांशजना: ये सेट्-टॉप्-बॉक्सं क्रेतुं इच्छन्ति, ते चिन्तयन्ति यत् Xiaomi Mi Box S इत्यस्य क्रयणं कियत् सफलं भविष्यति।समीचीनं विकल्पं कर्तुं, भवद्भिः गमनात् पूर्वं सेट्-टॉप्-बॉक्सस्य लाभ-हानि-विषये परिचितं भवितुम् आवश्यकम् भण्डारः । Xiaomi Mi Box S इत्यस्य मुख्यलाभाः सन्ति : १.

  • न्यूनलाभः, सुलभः सेटअपः;
  • मूलभूतसॉफ्टवेयरस्य समर्थनम्;
  • उत्तमं प्रतिबिम्बं ध्वनिगुणवत्ता च;
  • द्रुतदत्तांशस्थापनम्।

सेट्-टॉप्-बॉक्सस्य दोषाः सन्ति यत् ब्राउजर् स्वयमेव संस्थापयितुं आवश्यकता, लघु-डिस्क-स्थानं, ऑटोफ्रेम् / डिइण्टर्लेसिंग्-अभावः च ।
स्मार्ट बॉक्स Xiaomi Mi Box S इत्यस्य वास्तविकसमीक्षा, विनिर्देशाः सेटिंग्स् चXiaomi Mi Box S तेषां जनानां कृते आदर्शम् अस्ति येषां चित्रगुणवत्तायाः सख्ता आवश्यकता नास्ति। येषां बजटं सीमितं तेषां कृते एषः एव आदर्शः उत्तमः विकल्पः भविष्यति । सेट्-टॉप्-बॉक्स्-स्थापनम् एतावत् सरलं यत् अनुभवहीनः उपयोक्ता अपि तत् सम्भालितुं शक्नोति । कार्यस्य क्रमे सर्वाधिकं महत्त्वपूर्णं वस्तु निर्देशानां कठोररूपेण अनुसरणं करणीयम्।

Rate article
Add a comment