Xiaomi Mi TV Stick क्या है, स्पेसिफिकेशन 2k hdr तथा 4k hdr कनेक्शन निर्देश

Приставка

२०२० तमस्य वर्षस्य ग्रीष्मर्तौ जीवनस्य आरम्भं प्राप्तस्य Xiaomi इत्यस्य नवीनतमविकासानां मध्ये एकः – मल्टीमीडिया सेट्-टॉप् बॉक्स् Mi TV Stick 2k hdr तथा 4k hdr, केवलं ३० ग्रामस्य संकुचितस्य आकारस्य भारस्य च कारणेन, न गृह्णीयात् बहु स्थानं, यदि केवलं यतोहि, फ़्लैशड्राइवस्य स्मरणं जनयति इति रूपे, तथा च साधारणस्य लाइटरस्य परिमाणं भवतः जेबं अपि स्थापयितुं शक्नोति।
Xiaomi Mi TV Stick क्या है, स्पेसिफिकेशन 2k hdr तथा 4k hdr कनेक्शन निर्देशतदतिरिक्तं, एतेन उपयोगी उपकरणेन सह, केबलस्य आवश्यकता नास्ति, यतः स्मार्ट टीवी इत्यस्य सर्वाणि आनन्दानि प्रशंसितुं भवन्तः केवलं समयं नष्टं विना स्वस्य टीवी अथवा मॉनिटरस्य HDMI पोर्ट् मध्ये सेट्-टॉप् बॉक्स् संयोजयितुं शक्नुवन्ति। Google Play store इत्यस्य माध्यमेन भवान् नवीनतमं स्ट्रीमिंग् प्लेटफॉर्म डाउनलोड् कर्तुं शक्नोति, अपि च स्वस्य प्रियं क्रीडनकं प्ले कर्तुं वा स्वगृहजालद्वारा विडियो द्रष्टुं वा शक्नोति। सेट्-टॉप्-बॉक्सस्य न्यूनतमता भवन्तं कुत्रापि, देशगृहं वा अवकाशे वा स्वेन सह नेतुं शक्नोति । तदतिरिक्तं Mi TV Stick इत्यस्य अतिरिक्तशक्तिः आवश्यकी नास्ति, यतः एतत् TV रिसीवरात् प्रत्यक्षतया पुनः चार्ज भवति । Xiaomi Mi TV Stick क्या है, स्पेसिफिकेशन 2k hdr तथा 4k hdr कनेक्शन निर्देश

सेट् मध्ये स्वयं सेट्-टॉप् बॉक्स्, ५-वाट् एडाप्टर्, यूएसबी-माइक्रो यूएसबी केबल, रिमोट् कण्ट्रोल् तथा च तदनुसारं निर्देशपुस्तिका च अस्ति

Mi TV Stick इत्यस्य आवश्यकता किमर्थम् अस्ति तथा च तस्य क्षमता काः सन्ति

Mi TV Stick आधुनिकजनानाम् कृते निर्मितम् अस्ति ये स्वस्य प्रियं विडियो सामग्रीं द्रष्टुं स्ट्रीमिंगसेवानां उपयोगं कुर्वन्ति। विशेषतः यदि नियमितटीवी स्मार्ट टीवी प्रणाली न सुसज्जितं भवति। तदतिरिक्तं एण्ड्रॉयड् टीवी-प्रचालन-प्रणाल्यां खिलाडयः क्रमशः स्मार्ट-टीवी-अपेक्षया बहु अधिकं व्यावहारिकाः, उपयोगाय च सुलभाः भवन्ति । Xiaomi Mi TV Stick क्या है, स्पेसिफिकेशन 2k hdr तथा 4k hdr कनेक्शन निर्देश

Mi TV Stick इत्येतत् TV इत्यनेन सह कथं संयोजयितुं शक्यते?

प्रथमं सेट्-टॉप् बॉक्स इत्यनेन सह आगच्छन्तं microUSB चार्जरं पावर आउटलेट् इत्यनेन सह संयोजयन्तु । तदनन्तरं Mi TV Stick इत्येतत् HDMI TV पोर्ट् इत्यनेन सह सम्बद्धं भवति । यदि पोर्ट् एव यष्ट्या सह प्रत्यक्ष-अन्तर्क्रिया कर्तुं समर्थः नास्ति, तर्हि किट्-मध्ये अपि समाविष्टः एडाप्टर्-केबलः उपयोगी भविष्यति ।

Xiaomi Mi TV Stick क्या है, स्पेसिफिकेशन 2k hdr तथा 4k hdr कनेक्शन निर्देश
सेट्-टॉप् बॉक्स् संयोजयितुं HDMI टीवी पोर्ट्
एतत् एव भवतः टीवी इत्यनेन सह संयोजितुं आवश्यकम्। तदतिरिक्तं, एतत् योजयितुं योग्यं यत् टीवी इत्यस्य सेटिङ्ग्स् मध्ये एव भवद्भिः केवलं AV इत्येतत् HDMI इत्यत्र परिवर्तयितुं आवश्यकं भविष्यति, एण्ड्रॉयड् टीवी बूट् अप न भवति तावत् प्रतीक्ष्य एतस्याः प्रक्रियायाः अनन्तरं स्टिक् विन्यस्तं कर्तव्यम्। Xiaomi Mi TV Stick क्या है, स्पेसिफिकेशन 2k hdr तथा 4k hdr कनेक्शन निर्देश तदनन्तरं, Google Play-अनुप्रयोगस्य उपयोगाय Wi-Fi-जालपुटेन सह कनेक्ट् कृत्वा स्वस्य Google खाते प्रवेशं कुर्वन्तु . टीवी-पर्दे प्रदर्शिताः पदे पदे निर्देशाः भवन्तं एतत् सर्वं यथाशीघ्रं कर्तुं साहाय्यं करिष्यन्ति। Xiaomi Mi TV Stick 2K HDR, सॉफ्टवेयर सेटअप एवं इंस्टालेशन की पूरी समीक्षा: https://youtu.be/hdioWzqlL9g

Mi TV Stick इत्यत्र ब्राउजर् संस्थापनम्

Mi TV Stick इत्यस्य स्वामी भूत्वा, सर्वाणि सेटिङ्ग्स् कृत्वा, भवान् अवलोकयिष्यति यत् Google Play इत्यत्र सर्वेषां परिचितः Google Chrome ब्राउजर् नास्ति, यस्य उपयोगः APK सञ्चिकाः डाउनलोड् कर्तुं, नवीनतमवार्ताः द्रष्टुं, तथा च, मध्ये भवति तथ्यम्, साधारणं अन्तर्जालसर्फिंग् यत् मानक-उपकरणानाम् उपयोगस्य आवश्यकता नास्ति, यथा पीसी वा स्मार्टफोन् वा। एकः स्वाभाविकः प्रश्नः उद्भवति – उपकरणस्य सर्वान् लाभांशं प्राप्तुं Mi TV Stick इत्यत्र ब्राउजर् कथं संस्थापयितव्यम्? वस्तुतः गूगलप्ले स्टोर इत्यत्र एण्ड्रॉयड् टीवी-विशिष्टानां एप्स-सूची अत्यन्तं लघु अस्ति, यतः क्रोम-सहिताः अधिकांशः कार्यक्रमाः स्पर्शनियन्त्रणाय अनुकूलिताः सन्ति ।

अस्मिन् विषये संस्थापनस्य APK सञ्चिकायाः ​​उपयोगेन ब्राउजर् संस्थापनं कर्तव्यं भविष्यति । Mi TV Stick कृते सर्वोत्तमं वस्तु Puffun TV Browser अस्ति, अस्य कारणात् यत् भवान् माउसस्य उपयोगं विना रिमोट् इत्यत्र जॉयस्टिक इत्यनेन मेनू इत्यस्य माध्यमेन साइट् विण्डो इत्यस्य माध्यमेन च तत् नियन्त्रयितुं शक्नोति।

ब्राउजर् संस्थापयितुं प्रथमं भवद्भिः APK सञ्चिकां स्वस्य PC अथवा स्मार्टफोन् मध्ये डाउनलोड् कर्तव्यम्, ततः भवान् Google Drive इत्यत्र अपलोड् कर्तव्यम्, Dropbox इत्यत्र अन्यस्मिन् कस्मिंश्चित् क्लाउड् स्टोरेज मध्ये अपलोड् कर्तव्यम्। तत् एव ।

Xiaomi Mi TV Stick क्या है, स्पेसिफिकेशन 2k hdr तथा 4k hdr कनेक्शन निर्देश
गूगल ड्राइव
शाओमी एमआई टीवी छड़ी मीडिया प्लेयर सेटअप: https://youtu.be/uibIpIcwQaQ

प्रयोग का व्यावहारिक अनुभव

Просто отличный вариант для старых телевизоров, для которых покупать Смарт-ТВ это лишняя трата денег. Очень быстро работает. Смотреть ютуб, сериалы стало гораздо комфортней. Качество превосходит цену. А это большой плюс.

Приобрел приставку и рад такой покупке. Ребенок просто в восторге. Выключается теперь ближе к ночи. Телевизор далеко не новый. 4К не поддерживает, поэтому этого стика хватает на все 100 процентов. Сторонние программы через Гугл облако, главное иметь аккаунт. Теперь у телевизора без Смарта появилась новая жизнь. Очень рекомендую.

Разница между MI TV Box и MI TV Stick – что лучше?

एतयोः यन्त्रयोः केचन भेदाः सन्ति, परन्तु तेषां प्रयोगे बहु भेदः नास्ति । यस्मिन् सन्दर्भे गृहे 4K सामग्रीयाः कृते डिजाइनं कृतं टीवी अस्ति, तदा आदर्शः विकल्पः, अवश्यं, MI TV Box भविष्यति, यस्य RAM नूतनस्य Xiaomi इत्यस्मात् 1 GB अधिकं भवति। परन्तु यदा 1080p रिजोल्यूशन 60 फ्रेम्स प्रति सेकण्ड् वितरति पर्याप्तात् अधिकं भवति, तदा सस्ताः अधिकः च संकुचितः MI TV Stick करिष्यति। एतेषु कश्चन अपि यन्त्रः मानकटीवी-पर्दे वा सङ्गणक-निरीक्षकस्य वा कार्याणि महतीं विस्तारयति, तेषु एकस्य अधिग्रहणं लाभप्रदं निवेशं भविष्यति MI TV Stick इत्येतत् एण्ड्रॉयड् टीवी 9 इत्यनेन सह अद्यैव मार्केट् मध्ये प्रकटितम् इति तथ्यस्य अभावेऽपि तस्य प्रत्यक्षप्रतियोगी MI TV Box इत्यनेन अधुना एव एतत् ऑपरेटिंग् वर्जनं अद्यतनं कृतम्।
Xiaomi Mi TV Stick क्या है, स्पेसिफिकेशन 2k hdr तथा 4k hdr कनेक्शन निर्देश

२०२१ तमे वर्षे Xiaomi MI TV Stick इत्यस्य मूल्यं कियत् अस्ति

पुनः, यदा मूल्यस्य विषयः आगच्छति, तदा MI TV Stick अधिकं किफायती अस्ति तथा च तस्य मूल्यं सम्प्रति MI TV Box इत्यस्य आधा भागः अस्ति तथा च 3000-3500 रूबलस्य परितः उतार-चढावः भवति, यत् स्वस्य बजटस्य रक्षणाय प्रयतमानस्य प्रत्येकस्य उपयोक्तुः कृते अत्यन्तं स्वीकार्यम् अस्ति . भवतः फ़ोनतः MI TV Stick मध्ये चित्रं कथं स्थानान्तरयितुं शक्यते: https://youtu.be/pTAL26AzYI8 MI TV Stick पोर्टेबल मीडिया प्लेयर जादुकरीत्या पुरातनं टीवी वास्तविकं SMART TV मध्ये परिणमयति, तथा च ध्वनिसन्धानकार्यं तत् यथा सुलभं करोति प्रयोगः सम्भवः । भवान् स्वस्य प्रियं शो, चलचित्रं, श्रृङ्खलां, यूट्यूब-वीडियो Full HD गुणवत्तायां द्रष्टुं शक्नोति, अथवा स्वस्य अवकाशसमयं कदापि कुत्रापि च ऑनलाइन-क्रीडां कर्तुं शक्नोति, तस्य संकुचिततायाः भारस्य च सरल-सञ्चालनस्य च धन्यवादेन। उच्चगतितालस्य मध्ये निवसन् आरामं प्राधान्यं ददाति इति आधुनिकस्य व्यक्तिस्य कृते एषः निश्चितरूपेण सर्वोत्तमः विकल्पः अस्ति ।

Rate article
Add a comment