सामूहिककार्यक्रमस्य सम्मेलनस्य वा सज्जतायां, तथैव विशालपरिवारे गृहे चलचित्रं पश्यन्ते सति, प्रायः प्रोजेक्टरस्य उपयोगेन लैपटॉपतः विशालजनसमूहे प्रतिबिम्बं प्रसारयितुं आवश्यकं भवति सर्वाधिकसुलभः उपायः अस्ति यत् प्रोजेक्टरद्वारा चित्रं पोर्टेबल-अथवा स्थिर-पर्दे प्रसारयितुं शक्यते, तदर्थं भवद्भिः प्रोजेक्टरं लैपटॉप्- सङ्गणकेन सह कथं संयोजयितुं शक्यते इति ज्ञातव्यम् एतत् द्विधा कर्तुं शक्यते : तारयुक्तस्य अथवा वायरलेस् संयोजनस्य उपयोगेन । संयोजनात् पूर्वं भवद्भिः प्रोजेक्टरस्य पृष्ठभागस्य सावधानीपूर्वकं अध्ययनं करणीयम्, विशेषतः तस्य पृष्ठभागस्य अन्तरफलकपटले, यस्मिन् सर्वे उपलब्धाः संयोजकाः, तथैव लैपटॉपे सर्वे उपलब्धाः संयोजकाः च सन्ति तेषु केषाञ्चन समानविन्यासः भविष्यति ।
विडियो प्रोजेक्टर् संयोजयितुं संयोजकानाम् प्रकाराः
लैपटॉप् अथवा सङ्गणकात् प्रोजेक्टर् मध्ये विडियो संकेतं प्रसारयितुं प्रयुक्ताः संयोजकाः द्वौ प्रकारौ स्तः – VGA तथा HDMI । नूतनप्रोजेक्टर्-मध्ये पोर्ट्-इत्यस्य द्वितीयकीकरणं कर्तुं शक्यते, स्थायिरूपेण नियतप्रोजेक्टरस्य कृते एकत्रैव अनेकाः प्रसारणयन्त्राणि संयोजितुं शक्यन्ते । VGA पोर्ट् केवलं विडियो सिग्नल् संचरणार्थं उपयोक्तुं शक्यते, संयोजकस्य निम्नलिखितविन्यासः अस्ति:लैपटॉपे अपि एतत् पोर्ट् भवितुमर्हति।
एतादृशेन पोर्ट्-सङ्गतिं कर्तुं VGA केबलस्य उपयोगः भवति, यस्य उभयम् अन्तौ समानौ भवतः, संयोजकस्य च उपयुक्तं भवति । प्रोजेक्टरस्य चालने केबलस्य विच्छेदनं न भवतु इति कृते तस्य पेचः अवश्यं करणीयः । केबलं लैपटॉपे न पेचितम् अस्ति, अस्य कृते आवश्यकाः बन्धकाः नास्ति, अतः केबलं लैपटॉपतः न विच्छिन्नं भवति इति सुनिश्चितं कर्तुं महत्त्वपूर्णम्। यदि भवान् ध्वनिना सह विडियो वादयितुं योजनां करोति तर्हि ध्वनिस्य मात्रां प्रवर्धयितुं अतिरिक्तं चिन्तनीयं भवति, भवन्तः हेडफोनजैक् इत्यनेन सह श्रव्यप्रवर्धकयन्त्रं संयोजयितुं प्रवृत्ताः भविष्यन्ति । HDMI केबलं निम्नलिखितविन्यासस्य पोर्ट् इत्यनेन सह सम्बद्धं भवति, यत् लैपटॉप् तथा प्रोजेक्टरस्य अन्तरफलकपटले द्वयोः अपि द्रष्टुं शक्यते:
अस्य पोर्ट् मार्गेण प्रोजेक्टरं लैपटॉप् इत्यनेन सह संयोजयितुं HDMI केबलस्य उपयोगः भवति, यस्य द्वयोः अन्तः समानः भवति तथा संयोजकं फिट् कुर्वन्तु।
एतत् केबलं न केवलं प्रतिबिम्बं, अपितु ध्वनिसंकेतं अपि प्रसारयति । अस्मिन् सन्दर्भे ध्वनिः प्रोजेक्टरस्य अन्तः निर्मितस्य स्पीकरस्य माध्यमेन वाद्यते ।
अस्य स्पीकरस्य शक्तिः नियमतः अत्यल्पा, ५-१० dB, लघुकक्षस्य अपि ध्वनिं कर्तुं पर्याप्तं न भवेत्, अतिरिक्तध्वनिप्रवर्धनस्य च भवद्भिः पालनं कर्तव्यं भविष्यति अस्मिन् सन्दर्भे एम्पलीफायरं प्रोजेक्टर्-पैनलस्य आउटपुट्-सङ्गणकेन सह अथवा लैपटॉप्-मध्ये हेडफोन-आउटपुट्-सङ्गणकेन सह सम्बद्धं कर्तुं शक्यते । प्रोजेक्टर् इत्यत्र प्रवर्धनार्थं ध्वनिनिर्गमः Audio Out इति हस्ताक्षरितः भवति, संयोजकस्य भिन्नं विन्यासः भवितुम् अर्हति, घटनायाः पूर्वं संयोजनस्य सर्वाणि विशेषतानि ज्ञातुं सर्वोत्तमम्
स्थापनं सर्वाधिकं सुलभं तारयुक्तं संयोजनं भविष्यति, परन्तु तदर्थं प्रोजेक्टर-लैपटॉप्-इत्यत्र च उपलभ्यमानैः संयोजकैः सह पर्याप्तदीर्घतायाः केबलस्य क्रयणं आवश्यकं भविष्यति, संयोजकानाम् असङ्गतिः सति च अतिरिक्तः एडाप्टरः (एडाप्टरः तः the projector to the laptop) यत् भवन्तं केबलं प्रणाल्यां संयोजयितुं शक्नोति। एडाप्टर् मध्ये केबल इन्सर्ट् भवितुं शक्नोति वा न वा, भागस्य विन्यासः कार्यस्य गुणवत्तां न प्रभावितं करोति ।
वायरलेस संयोजन
वैकल्पिकं Wi-Fi संकेतमॉड्यूलस्य उपयोगेन वायरलेस् संयोजनं निर्मातुं शक्यते, यत् पृथक् क्रियन्ते, USB पोर्ट् मार्गेण च संयोजितं भवति । एतत् विशेषता आधुनिकनवीनपीढीयाः प्रोजेक्टर्-मध्ये उपलभ्यते । मॉड्यूलस्य संयोजनानन्तरं सङ्गणकात् सेटिङ्ग्स् विन्यस्तं भवति यत् प्रोजेक्टर् गृहे वायरलेस् नेटवर्क् मार्गेण चित्राणि, विडियो च प्राप्य प्रसारयितुं शक्नोतियदि प्रोजेक्टर् वायरलेस् संयोजनं समर्थयति तथा च रूटर सेटिंग्स् तस्य संयोजनं कर्तुं शक्नुवन्ति तर्हि तस्मिन् दूरभाषात् अपि प्रसारणं सम्भवं भविष्यति । वायरलेस् संयोजनेन सह प्रोजेक्टरस्य संचालने विशेषसॉफ्टवेयरस्य उपस्थितिः, जालसेटिंग्स् इत्यस्य सटीकता च महत् महत्त्वपूर्णं भवति, यत् विशेषज्ञाय त्यक्तुं सर्वोत्तमम्
लैपटॉपं प्रोजेक्टरेण सह संयोजयितुं – पदे पदे निर्देशाः
वाक्थ्रू : १.
- लैपटॉपं प्रोजेक्टरेण सह संयोजयितुं पूर्वं सर्वाणि उपकरणानि मुख्यमार्गात् विच्छिद्य आवश्यकस्थानेषु व्यवस्थापयन्तु । लैपटॉपतः प्रोजेक्टरपर्यन्तं दूरं भौतिकरूपेण विडियो केबलस्य दीर्घतायाः अधिकं न भवेत् । तस्मिन् एव काले यन्त्राणि भिन्नस्थानेषु जालपुटेन सह संयोजयितुं शक्यन्ते ।
- किञ्चित् स्लाइड् कृत्वा आवश्यके संयोजके विडियो केबलं स्थापयन्तु। केबलं ७-८ मि.मी.पर्यन्तं सॉकेटमध्ये गन्तव्यम् । HDMI केबलस्य अतिरिक्तरूपेण निश्चयस्य आवश्यकता नास्ति, परन्तु VGA केबलं प्रोजेक्टर् मध्ये पेचयितुम् आवश्यकम् अस्ति ।
- यन्त्राणि जालपुटे संयोजयित्वा तान् चालू कुर्वन्तु ।
- कार्यरत-लैपटॉप्-मध्ये विडियो-संकेतः तत्क्षणमेव विडियो-पोर्ट्-मध्ये प्रविशति, अतः यदा भवान् सङ्गणकं चालू करोति तदा स्वागत-पर्दे प्रक्षेपणं दृश्यते । अस्मिन् स्तरे भवन्तः प्रोजेक्टरस्य तीक्ष्णतां समायोजयितुं शक्नुवन्ति । एतत् चक्राणि वा छायाकर्तृकं वा लेन्सस्य उपरि वा समीपे वा परिवर्त्य कर्तुं शक्यते । एकं चक्रं प्रक्षेपितस्य बिम्बस्य आकारं परिवर्तयति, अन्यः तीक्ष्णतां समायोजयति ।
- तारयुक्तेन संयोजनेन सह कार्याय प्रोजेक्टरं सज्जीकर्तुं लैपटॉपस्य अतिरिक्तचालकानाम् स्थापना आवश्यकी नास्ति ।
स्क्रीन व्यवहार अनुकूलन
लैपटॉप्-पर्दे प्राप्तं चित्रं प्रायः प्रोजेक्टर्-मध्ये पूर्णतया द्वितीयकं भवति, बृहत्-पर्दे प्रदर्शितं च भवति । परन्तु एषः मोडः सर्वदा सुविधाजनकः न भवति, तथा च भवद्भिः स्वस्य लैपटॉप् मध्ये सेटिङ्ग्स् किञ्चित् परिवर्तयितव्यं भविष्यति यत् दर्शकान् डेस्कटॉप् चिह्नानि न दर्शयितुं, प्रस्तुतिषु परिवर्तनं, अन्ये च अ-अनुष्ठान-क्षणाः न दृश्यन्ते स्क्रीन सेटिंग्स् परिवर्तयितुं लैपटॉप् डेस्कटॉप् मध्ये यत्किमपि मुक्तस्थानं राइट्-क्लिक् कुर्वन्तु । ऑपरेटिंग् सिस्टम् इत्यस्य आधारेण भवान् एकं विण्डो द्रक्ष्यति: Windows 7 and 8 कृते “Screen Resolution” इति द्रव्यं चिनोतु ।प्रणाली स्वयमेव प्रोजेक्टर् सहितं सर्वाणि सम्बद्धानि उपकरणानि अन्वेषयिष्यति । १ नम्बरस्य अधः लैपटॉप् स्क्रीनः भविष्यति, प्रोजेक्टर् द्वितीयसङ्ख्यायाः अधः भविष्यति, “Display” ट्याब् मध्ये उपकरणस्य नाम प्रदर्शितं भविष्यति । “Multiple Screens” ट्याब् मध्ये, क्रियाणां उपलब्धः विकल्पः प्रस्तावितः भविष्यति:
- केवलं सङ्गणकस्य पटलः – प्रोजेक्टर् प्रति कोऽपि चित्रः न निर्गम्यते ।
- केवलं डुप्लिकेट् स्क्रीन् – प्रसारणकाले लैपटॉप् स्क्रीनः निष्क्रियः भविष्यति, तथा च चित्रं केवलं प्रोजेक्टर् इत्यत्र प्रदर्शितं भविष्यति । अस्मिन् सति लैपटॉपे मूषकः, कीबोर्डः, टचपैड् च परिवर्तनं विना कार्यं करिष्यति ।
- डुप्लिकेट् स्क्रीन्स् – प्रोजेक्टर् मध्ये लैपटॉप् स्क्रीनस्य सटीकप्रतिलिपिः प्रदर्शिता भवति, प्रसारणस्य समये सर्वाणि उपयोक्तृक्रियाणि दृश्यन्ते ।
Expand screen – लैपटॉप् स्क्रीनः दक्षिणतः अन्येन स्क्रीनेन पूरितः भवति यस्मिन् चित्रं पूरितं भविष्यति । यदा विशाले पटले प्रस्तुतिः दर्शिता भवति तदा प्रसारणं गमिष्यति, लैपटॉप् पटले च भवान् स्लाइड् पूर्वावलोकनं व्यवस्थितं कर्तुं शक्नोति, डेस्कटॉप् चिह्नानि त्यक्त्वा, यतः प्रसारणस्य समये ते न दृश्यन्ते यदि सर्वे प्रस्तुतितत्त्वानि एकस्य कार्यक्रमस्य माध्यमेन प्रारब्धाः भविष्यन्ति, उदाहरणार्थं Power Point अथवा video player इति चेत् एषः मोडः सर्वाधिकं सुलभः भवति । यदि भवान् बहुधा भिन्न-भिन्न-कार्यक्रमेषु परिवर्तनं करोति तर्हि एषः मोडः अव्यावहारिकः इव भासते, यतः अतिरिक्त-सॉफ्टवेयर-स्थापनस्य अथवा उन्नत-सङ्गणक-कौशलस्य वा आवश्यकता भवितुम् अर्हति ।
Windows 10 कृते डेस्कटॉप् इत्यत्र राइट्-क्लिक् कृत्वा Display Settings ट्याब् चिनोतु ।
यदा द्वितीयः पटलः लभ्यते तदा स्क्रोल् बारस्य उपयोगेन विडियो प्रसारणविकल्पान् चिन्वन्तु ।
ध्वनिः कथं कार्यं करोति इति समायोजनं
यदि विडियो प्रसारणं HDMI केबलद्वारा भविष्यति, तथा च ध्वनिः प्रवर्धकसाधनं प्रति निर्गमिष्यति, तर्हि भवद्भिः ध्वनिं HDMI तः श्रव्यनिर्गमं प्रति पुनः निर्दिशितुं आवश्यकम् एतत् कर्तुं स्क्रीनस्य अधः दक्षिणकोणे विद्यमानस्य volume चिह्नस्य उपरि राइट्-क्लिक् कृत्वा “Playback devices” ट्याब् चिनोतु ।यत् सूची दृश्यते तस्मिन् भवद्भिः Audio HDMI Out उपकरणं निष्क्रियं कर्तव्यम् । एतत् कर्तुं, device icon इत्यत्र राइट्-क्लिक् कृत्वा “disable” इति चिनोतु । हेडफोन-निर्गमस्य बाह्यस्पीकरस्य च मध्ये विकल्पः स्वयमेव प्रणाल्याः भविष्यति ।
उपकरणस्य संयोजनानन्तरं, आयोजनात् पूर्वं परीक्षणविधाने प्रस्तुतिप्रसारणं चालयितुं न विस्मरन्तु तथा च सर्वं सम्यक् कार्यं करोति इति सुनिश्चितं कुर्वन्तु।
मॉनिटरं वा प्रोजेक्टरं वा लैपटॉपेन सह कथं संयोजयितुं शक्यते: https://youtu.be/OF7zhrG2EUs
सम्भाव्यसमस्याः समाधानाः च
संकल्पः न मेलति
यदि प्रसारणस्य समये चित्रं सम्पूर्णं पटलं न गृह्णाति, परन्तु किनारेषु परितः विस्तृतं कृष्णं फ्रेमं त्यजति, तर्हि प्रोजेक्टरस्य अधिकतमं रिजोल्यूशनं लैपटॉप् स्क्रीनस्य रिजोल्यूशनेन सह न मेलति भवद्भिः तस्मिन् चरणे प्रत्यागन्तुं भविष्यति यत्र विस्तारिता पटलः विन्यस्तः आसीत्, तथा च प्रदर्शनसंकल्पस्तम्भे मूल्यं उपरि अधः वा परिवर्तयितव्यं भविष्यति, प्रोजेक्टरस्य अन्तरक्रियाशीलसञ्चालने ध्यानं दत्त्वा
पटलाः मिश्रिताः
यदि, यदा पटलस्य विस्तारः भवति, तदा सर्वे डेस्कटॉप-चिह्नानि बृहत्-पर्दे प्रसारितानि भवन्ति, लैपटॉप-पर्दे अन्तर्धानं च भवन्ति, तर्हि भवान् पटलानां प्राथमिकता गलत्-रूपेण निर्धारितवान्, तथा च भवान् निरीक्षकस्य स्थाने प्रोजेक्टर्-इत्यस्य उपयोगं करोति भवद्भिः विस्तारितायाः पटलस्य स्थापनायाः चरणे पुनः आगन्तुं आवश्यकं भवति, प्रोजेक्टरतः चित्रस्य उपयोगेन, यत्र कार्यस्य सर्वे चरणाः दृश्यन्ते, तथा च लैपटॉप् पटलं a पूर्ववर्तिता।
न शब्दः
यदि सर्वं सम्यक् संयोजितम् अस्ति, परन्तु शब्दः नास्ति, तर्हि समस्या एषा भवितुम् अर्हति यत् प्रवर्धकयन्त्रम् अद्यापि न संयोजितम्, उपकरणस्य पूर्णतया संयोजितस्य अनन्तरं ध्वनिः दृश्यते विडियोमध्ये ध्वनिः तत्र अस्ति तथा च कार्यं करोति इति सुनिश्चित्य, सॉकेट् तः ऑडियो केबलं विमोचयन्तु, ध्वनिः स्वयमेव लैपटॉपस्य अन्तःनिर्मितस्पीकरेषु कार्यं कर्तव्यः यदि एतत् न भवति तर्हि समस्या विडियोमध्ये एव वा प्लेयर् मध्ये वा भवितुम् अर्हति । अन्येन प्लेयरेन सह विडियो प्ले कुर्वन्तु।
एकं अन्तरक्रियाशीलं वक्तारं संयोजयति
यदि ध्वनिं वादयितुं Bluetooth-सम्बद्धं अन्तरक्रियाशीलं स्पीकरं उपयुज्यते तर्हि अन्तः निर्मित-स्पीकर-मध्ये ध्वनिं सेट् कुर्वन् लैपटॉप्-सहितं समन्वयितं भविष्यति स्पीकर-मध्ये उपलब्धानां ब्लूटूथ-यन्त्राणां अन्वेषण-बटनं भवति, लैपटॉप्-इत्यत्र च अधः दक्षिणकोणे सेटिंग्स्-चिह्नं भवति । Bluetooth चिह्नस्य उपरि राइट् क्लिक् कृत्वा युग्मं कुर्वन्तु । ध्वनिनिर्गमः स्वयमेव आरभ्यते, तथा च भवान् लैपटॉप् मध्ये बटन् उपयुज्य तस्य मात्रां समायोजयितुं शक्नोति ।