“गृहटीवीमध्ये कराओके कथं करणीयम्?” एषः प्रश्नः प्रायः गायनप्रियदर्शकैः पृष्टः भवति । यदि भवतः टीवी-मध्ये कराओके-अनुप्रयोगः अन्तर्निर्मितः अस्ति अथवा केवलं अन्तर्जाल-प्रवेशः अस्ति, तर्हि केवलं तत् चालू कुर्वन्तु (द्वितीये सन्दर्भे प्रथमं तत् डाउनलोड् कुर्वन्तु) । यदि न तर्हि भवान् स्वसङ्गणकस्य उपयोगेन कराओके-क्रीडां फ्लैश-ड्राइव्-मध्ये डाउनलोड् कृत्वा स्वस्य टीवी-सङ्गणकेन सह संयोजयितुं शक्नोति ।
- टीवी-मध्ये गृहे कराओके-क्रीडायाः कृते भवतः किं आवश्यकम् ?
- माइक्रोफोनस्य चयनं संयोजनं च
- फ्लैशड्राइव् मध्ये कराओके निःशुल्कं कथं डाउनलोड् करणीयम्?
- डिस्कतः प्रतिलिपिः
- PC तः डिजिटलगीतानि रिपिंग
- टीवीतः फ्लैशड्राइव् मध्ये कराओके कथं गायितव्यम् ?
- कराओके आनन्दस्य अन्ये उपायाः
- सङ्गणकद्वारा
- स्मार्ट टीवी अथवा सेट्-टॉप् बॉक्स
- DVD मार्गेण
- स्मार्टफोनद्वारा
- संयोजकसमये सम्भाव्यसमस्याः, तेषां समाधानं कथं करणीयम् इति च
- फ्लैशड्राइवस्य समस्याः
- गलत् प्रविष्टिः अथवा प्रारूपः
- टीवी अथवा फ्लैश ड्राइव् इत्यस्य USB संयोजकस्य क्षतिः
- अत्यधिकं फ्लैशस्मृतिः
टीवी-मध्ये गृहे कराओके-क्रीडायाः कृते भवतः किं आवश्यकम् ?
टीवी-माध्यमेन कराओके-क्रीडायाः पूर्ण-प्रक्रियायाः कृते अतिरिक्त-उपकरणानाम् आवश्यकता भवति । अस्मिन् अन्तर्भवति- १.
- खिलाडी। इदं माइक्रोफोन-संयोजकयुक्तं DVD-प्लेयरम् अस्ति । HDMI, SCART तथा RCA (tulip) इत्येतयोः माध्यमेन संयोजनं भवति ।
- माइक्रोफोन। उपकरणेषु स्वरं प्रसारयितुं आवश्यकम्।
- स्वरतन्त्रम् । माइक्रोफोनस्य अतिरिक्तं उपकरणं यस्य माध्यमेन स्वरसंकेतः पुनः प्रदर्शितः भवति ।
ध्वनिगुणवत्तां वर्धयितुं आदर्शस्य समीपं आनेतुं च क्रयणं अनुशंसितम् अस्ति :
- स्टीरियो स्पीकर। ते परितः ध्वनिं पुनरुत्पादयन्ति, परन्तु विशालक्षेत्रयुक्तस्य कक्षस्य कृते उपयुक्ताः सन्ति ।
- मिश्रकः । शैलीं गृहीत्वा प्रत्येकस्य रागस्य ध्वनिं सूक्ष्मरूपेण स्थापयितुं शक्नोति ।
कराओके क्रयणकाले त्रुटिं परिहरितुं क्रयणपूर्वं भवद्भिः टीवी-ग्राहकस्य निरीक्षणं करणीयम् यत् उपकरणानां संगततायै आवश्यकानां प्लग्-उपस्थितिः अस्ति वा इति भवतः स्मार्टटीवी कृते समर्पितं कराओके एप् अपि आवश्यकं भविष्यति। केषुचित् टीवी-माडल-मध्ये पूर्वमेव एतत् सॉफ्टवेयर् अन्तर्भवति, यदि न तर्हि भवान् टीवी-एप्-भण्डारतः अवतरणं कर्तुं शक्नोति । यदि टीवी-मध्ये अन्तर्जाल-प्रवेशः नास्ति तर्हि भवान् :
- एप्लिकेशनं स्वसङ्गणके डाउनलोड् कुर्वन्तु।
- ततः USB ड्राइव् तः TV मध्ये स्थानान्तरयन्तु ।
माइक्रोफोनस्य चयनं संयोजनं च
माइक्रोफोनस्य संयोजनस्य प्रक्रिया कस्य यन्त्रस्य क्रीतम् इति अवलम्ब्य भिन्ना भवति – तारेन सह वा विना वा । प्रत्येकं जातिः स्वकीयाः लक्षणानि सन्ति- १.
- तारयुक्तम् । संयोजनीयानि टीवी-स्थानानि ६.३ अथवा ३.५ मि.मी.प्लग्-संयोजकैः सुसज्जितानि भवेयुः । द्वितीयः आकारः प्रायः प्रयुक्तः भवति, सः “Audio In” इति शिलालेखेन अथवा माइक्रोफोनरूपेण चित्रेण सूचितः भवति । USB केबल-सम्बद्धतायाः अपि उपयोगं कर्तुं शक्नुवन्ति ।
- वायरलेस्। संयोजनं ब्लूटूथ् अथवा रेडियो संचरणद्वारा भवति, प्रथमे सन्दर्भे भवन्तः टीवी सेटिंग्स् मध्ये गत्वा संयोजनचैनलम् सक्रियं कर्तुं प्रवृत्ताः भवेयुः, द्वितीयः विकल्पः माइक्रोफोनेन सह आगच्छति श्रव्यग्राहकं संयोजयितुं भवति।
यदि वायरलेस् यन्त्रं न संयोजयति तर्हि प्रदत्ततारस्य उपयोगेन संयोजितुं शक्यते ।
फ्लैशड्राइव् मध्ये कराओके निःशुल्कं कथं डाउनलोड् करणीयम्?
फ्लैशड्राइव् इत्यत्र कराओके प्राप्तुं द्वौ उपायौ स्तः । प्रथमं कराओके-चक्रस्य उपयोगः अस्ति । भवतः गृहे मित्रैः सह वा एकः शयितः अस्ति चेत् एव एषा पद्धतिः मुक्तः इति वक्तुं शक्यते । अवश्यं, उद्देश्यतः चक्रं क्रेतुं कोऽपि अर्थः नास्ति। द्वितीयं अन्तर्जालतः सञ्चिकाः अवतरणं करणीयम् ।
डिस्कतः प्रतिलिपिः
यदि भवतः समीपे कराओके इत्यनेन सह डिस्कः अस्ति, तस्मिन् प्रतिलिपिकरणस्य निषेधः नास्ति, तथा च भवतः समीपे डिस्कड्राइवयुक्तः लैपटॉपः अथवा सङ्गणकः अस्ति, तर्हि तस्मात् USB फ्लैशड्राइव् इत्यत्र दत्तांशं स्थानान्तरयितुं शक्नुवन्ति अस्य कृते : १.
- ड्राइव् मध्ये एकं डिस्कं निवेशयन्तु ।
- माध्यमस्य सामग्रीं उद्घाटयन्तु।
- फ्लैशड्राइवं सम्मिलितं कुर्वन्तु।
- डिस्कतः सञ्चिकाः फ्लैशड्राइव् प्रति प्रतिलिपिं कुर्वन्तु – प्रथमे सर्वाणि सामग्रीनि चिनोतु, राइट्-क्लिक् कुर्वन्तु, “प्रतिलिपिं कुर्वन्तु” नुदन्तु ।
- दत्तांशं USB फ्लैशड्राइव् मध्ये स्थानान्तरयन्तु – तत् उद्घाटयन्तु, कस्मिन् अपि मुक्तस्थाने राइट्-क्लिक् कृत्वा “Paste” नुदन्तु ।
कराओके डिस्कतः सूचना फ्लैश मेमोरी कार्ड् मध्ये स्थानान्तरिता भवति । भविष्ये भवान् सञ्चिकाः कस्यापि प्रकारस्य माध्यमे स्थानान्तरयितुं शक्नोति ।
यदि डिस्कः दत्तांशप्रतिलिपिकरणात् सुरक्षितः अस्ति, तर्हि यदा भवान् स्थानान्तरणार्थं आवश्यकसञ्चिकाः चिनोति तथा च दक्षिणमूषकबटनेन मेनू आह्वयति तदा “प्रतिलिपि” विकल्पः केवलं तत्र न भविष्यति ।
PC तः डिजिटलगीतानि रिपिंग
PC तः फ्लैशड्राइव् मध्ये गीतानां प्रतिलिपिं कर्तुं प्रथमं अन्तर्जालस्थलात् स्वसङ्गणके डाउनलोड् कर्तव्यम् । एतत् कर्तुं ब्राउजर् मध्ये “download karaoke for Smart TV” इति प्रविष्टं कुर्वन्तु अथवा अस्माकं प्रत्यक्षलिङ्केषु एकं उपयुज्यताम्:
- कराओकेबेस। Download – https://soft.sibnet.ru/get/?id=20857 अस्मिन् संग्रहे विभिन्नदेशानां २०,००० तः अधिकाः गीताः सन्ति, येषु प्रसिद्धानां कलाकारानां नवीनतमाः हिट् गीतानि सन्ति सञ्चिका भण्डारणं, नेविगेशनं, अन्वेषणं, प्रक्षेपणं इत्यादीनि प्रदाति भवद्भिः क्रीडनार्थं अतिरिक्तं SOFTWARE अन्वेष्टुं आवश्यकता नास्ति ।
- कराओके.रु. डाउनलोड् – https://play.google.com/store/apps/details?id=en.karaoke.app&hl=en&gl=US उपयोगाय सुलभं किन्तु सशुल्कं एप्। नियमितरूपेण अद्यतनं भवति तथा च गीतानां सुविधाजनकं सूचीपत्रं, श्रेणीषु उपविभक्तम्। सर्वा सामग्री अनुज्ञापत्रा अस्ति। साप्ताहिकसदस्यतायाः मूल्यं १९९ ₽ भवति ।
- स्मार्ट कराओके टीवी। Download – https://m.apkpure.com/en/smart-karaoke-tv/com.smartkaraoke.tvapp/download?from=details एतत् स्मार्ट कराओके एप्लिकेशनं यत्र विभिन्नविधासु गीतानां समृद्धचयनं भवति। गीतानां अन्वेषणं, विरामः / पुनः आरम्भः श्रव्यपट्टिका, मात्रानियन्त्रणं च अस्ति ।
डाउनलोड् करणस्य अनन्तरं सङ्गणकस्य USB पोर्ट् मध्ये USB फ्लैश ड्राइव् सम्मिलितं कुर्वन्तु, डाउनलोड् कृतस्य आर्काइव् इत्यस्य सामग्रीं ड्राइव् मध्ये प्रतिलिख्य (अनपैकिंग् विना)
टीवीतः फ्लैशड्राइव् मध्ये कराओके कथं गायितव्यम् ?
USB फ्लैशड्राइव् मध्ये कराओके डाउनलोड् करणात् पूर्वं टीवी निर्मातुः पूर्वस्थापितं सॉफ्टवेयरं वा पश्यन्तु । अनेकाः ब्राण्ड्-संस्थाः स्वस्य सॉफ्टवेयरं संस्थापयन्ति यत् उपकरणैः सह सङ्गतम् अस्ति । यदि अस्ति तर्हि केवलं गीतानां सूचीपत्रं अवतरणं पर्याप्तम् । USB flash drive मध्ये कराओके डाउनलोड् कृत्वा किं कर्तव्यम्:
- टीवी-इत्यस्य USB-पोर्ट्-मध्ये (अधिकं शीर्ष-स्लॉट्-मध्ये) ड्राइव्-इत्येतत् सम्मिलितं कुर्वन्तु ।
- केषाञ्चन Smart TV मॉडल् कृते, डाउनलोड् स्वयमेव आरभ्यते (उदाहरणार्थं, Samsung), परन्तु यदि एतत् न भवति तर्हि “My Apps” अनुप्रयोगं चालू कुर्वन्तु (इदं भिन्नरूपेण आह्वयितुं शक्यते, सर्वं TV ब्राण्ड् इत्यस्य उपरि निर्भरं भवति), तथा च चयनं कुर्वन्तु USB चिह्नम् ।
- फ्लैशड्राइव् तः सञ्चिकां उद्घाटयन्तु ।
ततः कार्यक्रमः डाउनलोड् कृत्वा उद्घाट्यते। गायनम् आरभ्यतुं यत्किमपि आवश्यकं तत् सर्वं सम्बद्धम् अस्ति (उदाहरणार्थं माइक्रोफोन्) इति सुनिश्चितं कुर्वन्तु तथा च सूचीतः गीतं चिनोतु ।
कराओके आनन्दस्य अन्ये उपायाः
कराओके गृहटीवी-सङ्गणकेन सह संयोजयितुं अनेके अधिकविकल्पाः उपयुज्यन्ते । तेषां प्रत्येकस्य विस्तृतं अवलोकनं अधः अस्ति ।
सङ्गणकद्वारा
सङ्गणकेन (अथवा लैपटॉपेन) संयोजनाय कराओके-माइक्रोफोनं टीवी-सङ्गणकेन सह संयोजयन्तु । अत्रत्याः टीवी-ग्राहकः केवलं पाठपठनार्थं पटलरूपेण उपयोक्तुं शक्यते ।
HDMI केबलेन सह सम्बद्धे सति अतिरिक्तस्पीकरद्वारा अथवा TV स्पीकरद्वारा ध्वनिः प्रसारितः भवति । यदि ध्वनिः शान्तः अस्ति तर्हि माइक्रोफोन-प्रवर्धकं क्रीणीत ।
किं कर्तव्यम् : १.
- स्वस्य PC अथवा लैपटॉपे किमपि कराओके अनुप्रयोगं संस्थापयन्तु (अन्तर्जालस्थाने बहवः उपयोगिताः निःशुल्काः उपलभ्यन्ते)।
- सेटिङ्ग्स् उद्घाटयितुं डेस्कटॉप् मध्ये कुत्रापि राइट्-क्लिक् कुर्वन्तु । एतेन मुख्यपटले चित्रं प्रदर्शितं भविष्यति ।
- प्रणाल्या प्रदत्तानां प्रदर्शनविधिषु एकं चिनोतु ।
यदि भवान् पुरातन-माडल-टीवी-तः कराओके-गीतं गातुम् इच्छति तर्हि एषा एव पद्धतिः ।
स्मार्ट टीवी अथवा सेट्-टॉप् बॉक्स
प्रायः गृहे कराओके गायितुं भवतः उपसर्गस्य आवश्यकता भविष्यति । निर्मातारः द्वौ प्रकारौ उपकरणौ प्रददति : १.
- विशेषः;
- बहुकार्यात्मकः ।
अन्तिमविकल्पः सावधानीपूर्वकं चयनीयः यथा यन्त्रं कराओके समर्थयति । एतादृशाः आदर्शाः भवन्तं अन्तर्जालस्य अन्येषां अतिरिक्तसेवानां च प्रवेशं ददति । सेवाः — यथा, सङ्गणकस्य मूषकं, कीबोर्डं, गेमपैड् च संयोजयितुं क्षमता, स्मार्टफोनतः नियन्त्रणं स्थापयितुं इत्यादीनि कार्यान्वितुं किं कर्तव्यम् :
- सेट्-टॉप्-बॉक्सतः केबलं टीवी-सङ्गणकेन सह संयोजयन्तु ।
- स्वस्य टीवी-सेटिंग्स् उद्घाटयन्तु।
- स्रोतः चिनोतु – HDMI, SCART अथवा RCA।
- माइक्रोफोनप्लग् टीवी-सॉकेट्-मध्ये निवेशयन्तु, ततः ट्यूनरं चालू कुर्वन्तु ।
Smart TV इत्यनेन Samsung इत्यनेन सह कराओके इत्यस्य संयोजनाय अधिकजटिलानि हेरफेराणि आवश्यकानि सन्ति – भवद्भिः निर्धारितव्यं यत् कस्य माइक्रोफोनस्य सह कस्य संयोजकस्य आवश्यकता अस्ति। एतत् कर्तुं टीवी-पृष्ठं वा पार्श्वे वा पश्यन्तु । यदि सम्यक् संयोजनाय (३.५ अथवा ६.३ मि.मी.) छिद्राणि नास्ति तर्हि निम्नलिखितम् अवश्यं कर्तव्यम् ।
- USB संयोजनस्य उपयोगं कुर्वन्तु।
- ततः आवश्यकं सॉफ्टवेयरं स्वस्य टीवी-मध्ये डाउनलोड् कुर्वन्तु ।
- अन्वेषणार्थं स्वस्य टीवी-मध्ये अन्तर्जाल-सङ्गणकेन सह सम्बद्धं कृत्वा ब्राउजर्-मध्ये अन्वेषणं कुर्वन्तु ।
DVD मार्गेण
DVD मार्गेण कराओके इत्यस्य संयोजनं सर्वाधिकं सुलभं मार्गम् अस्ति । अद्यत्वे अल्पेषु जनानां कृते एतादृशाः क्रीडकाः अवशिष्टाः सन्ति, यतः तेषां स्थाने अन्ययन्त्राणि स्थापितानि, सङ्गीतस्य, चलचित्रस्य च चक्राणि क्षीणानि भवन्ति । परन्तु यदि भवान् एतत् चमत्कारिकं यन्त्रं न क्षिप्तवान् तर्हि कराओके इत्यस्य संयोजनाय तस्य उपयोगं कर्तुं शक्नोति । किं कर्तव्यम् : १.
- टीवीं DVD प्लेयर् इत्यनेन सह केबलेन (सामान्यतया ट्युलिप्, HDMI अथवा SCART इति) संयोजयन्तु ।
- माइक्रोफोनं प्लेयर् इत्यनेन सह संयोजयन्तु।
- स्रोतः “DVD” चयनं कर्तुं दूरनियन्त्रणस्य उपयोगं कुर्वन्तु ।
- प्लेयर चालू कृत्वा सञ्चिकाभिः सह कराओके डिस्क अथवा USB फ्लैश ड्राइव् सम्मिलितं कुर्वन्तु।
केबलं चयनं कुर्वन् पोर्ट्-विषये विचारं कुर्वन्तु । Blu-ray विन्यासः अपि तथैव अस्ति ।
स्मार्टफोनद्वारा
एण्ड्रॉयड्, आईओएस ऑपरेटिंग् सिस्टम् युक्तानां मोबाईल-उपकरणानाम् स्वामिनः केवलं स्वस्य टीवी-मध्ये कराओके-स्थापनार्थं कतिपयानि पदानि अनुसरणं कर्तुं प्रवृत्ताः सन्ति । ते निम्नलिखितम् : १.
- स्वस्य दूरभाषे विशेषं कार्यक्रमं डाउनलोड् कुर्वन्तु। शीर्षपञ्चसु लोकप्रियाः “स्मुले”, “मोबाइल कराओके बटेर”, “रूसीभाषायां कराओके”, “स्टारमेकर”, “कराओके एनीवेयर” च सन्ति ।
- USB/HDMI केबलेण स्वस्य उपकरणं स्वस्य टीवी-सङ्गणकेन सह संयोजयन्तु ।
- टीवी चालू कुर्वन्तु, तथा च फ़ोन-पर्दे “Use as mass storage (as USB)” इति कार्यं चिनोतु ।
- TV नियन्त्रणपटले Source बटनं नुदन्तु अथवा स्रोतरूपेण USB इति चिनोतु ।
- विशेष एडाप्टर अथवा USB एडाप्टर इत्यस्य उपयोगेन माइक्रोफोनं स्वस्य स्मार्टफोनेन सह संयोजयन्तु।
- निर्मितस्य प्रणाल्याः कार्यक्षमतां पश्यन्तु । एतत् कर्तुं स्वस्य दूरभाषे ध्वनिमुद्रकं चालू कृत्वा स्वरं अभिलेखयन्तु । रिकार्ड् कृतं श्रव्यं शृण्वन्ते सति यदि सर्वे ध्वनयः स्पष्टतया श्रूयन्ते तथा च बाधा नास्ति तर्हि माइक्रोफोनः यन्त्रेण सह सम्यक् सम्बद्धः भवति ।
- यदि सर्वं क्रमेण अस्ति तर्हि स्वस्य मोबाईल-यन्त्रे एप्लिकेशनं प्रारम्भं कृत्वा कराओके-क्रीडायाः आनन्दं लभत ।
यदा सम्यक् संयोजितं भवति तदा यन्त्रनिरीक्षकः बाह्ययन्त्रस्य विषये हेडसेट् अथवा चिह्नं संयोजयितुं अनुमतिं याचयिष्यति ।
संयोजकसमये सम्भाव्यसमस्याः, तेषां समाधानं कथं करणीयम् इति च
कराओके-वाहनं USB-फ्लैश-ड्राइव्-माध्यमेन टीवी-सङ्गणकेन सह संयोजयितुं सर्वाधिकं समस्याः सन्ति । सूची एषा अस्ति : १.
- यन्त्राणि न संयोजयन्ति, परस्परं न “पश्यन्ति”;
- टीवी फ्लैशड्राइवम् अन्ये च सम्बद्धानि उपकरणानि न परिचिनोति;
- न शब्दः दृश्यते।
एतानि समस्यानिवारणयुक्तीनि उपयुज्यताम् :
- सर्वेषां केबलानां अखण्डतां तेषां सम्यक् भौतिकसंयोजनं च पश्यन्तु;
- सर्वाणि उपकरणानि पुनः आरभ्यताम्;
- माइक्रोफोने बैटरी प्रतिस्थापयन्तु;
- सॉफ्टवेयरं अद्यतनं कुर्वन्तु – स्मार्ट टीवी सेटिंग्स् मध्ये एकः विशेषः विभागः अस्ति;सरलटीवी कृते डाउनलोड् कृतं सॉफ्टवेयरं USB मध्ये पूर्वलोड् भवति तथा च USB फ्लैश ड्राइव् तः टीवी मध्ये संस्थाप्यते;
- उपकरणस्य संगततायाः जाँचं कुर्वन्तु;
- वायरलेस् माइक्रोफोनस्य उपयोगं कुर्वन् दूरं लघु कुर्वन्तु (भवन्तः टीवी-ग्राहकात् बहुदूरे स्थिताः सन्ति तथा च संकेतः न प्राप्नोति)।
फ्लैशड्राइवस्य समस्याः
यदि फ्लैशड्राइवः सम्यक् कार्यं न करोति तर्हि विकारः विषाणुकारणात् भवितुम् अर्हति । व्यक्तिगतसङ्गणकात् गीतानां प्रतिलिपिं कुर्वन् संक्रमणं सम्भवति । यदि भवतां PC मध्ये एण्टीवायरस सॉफ्टवेयर संस्थापितं नास्ति तर्हि एतत् वास्तविकम् अस्ति। एतादृशेषु माध्यमेषु सञ्चिकानां प्लेबैक् असम्भवः भवति । अन्ये कारणानि सम्बद्धानि भवेयुः- १.
- सञ्चिकायाः वाद्यं;
- हटनीययन्त्रस्य अथवा रिकार्डरस्य विकारः;
- उपकरणानां (टीवी तथा फ्लैशड्राइव्) असङ्गतिः ।
गलत् प्रविष्टिः अथवा प्रारूपः
यदि सञ्चितः टीवी-मध्ये कार्यं कर्तुं नकारयति, परन्तु सम्यक् कार्यं कर्तुं प्रयुक्तः, तर्हि सञ्चिकायां दोषस्य कारणेन भवितुम् अर्हति । अथवा गलत् फ्लैशड्राइव प्रारूपेण। किं दोषः किं च तादृशेषु सति : १.
- भिन्नं सञ्चिकातन्त्रं चयनितम् अस्ति । भवान् स्वस्य PC मध्ये परिवर्तयितुं शक्नोति। एतत् कर्तुं “My Computer” इति चिह्नं नुदन्तु । मेनूतः “Properties” इति चिनोतु । यत् विण्डो दृश्यते तस्मिन् “File system” इति द्रव्यं अन्वेष्टुम् । सूचीतः इष्टं विकल्पं (NTFS अथवा FAT32) चिनोतु ।
- सञ्चिकानामसु सिरिलिकाक्षराणि सन्ति । अत्र समाधानं बहु सरलम् अस्ति – भवद्भिः नाम परिवर्तयितुं, तस्मात् अनावश्यकं च दूरीकर्तुं आवश्यकम् । एतत् सङ्गणके कर्तुं शक्यते ततः सञ्चिकाः नूतननाम्ना USB फ्लैशड्राइव् प्रति प्रतिलिखितुं शक्यते ।
टीवी अथवा फ्लैश ड्राइव् इत्यस्य USB संयोजकस्य क्षतिः
अत्र अनेके कारकाः सन्ति येन एषा समस्या भवितुम् अर्हति । ते निम्नलिखितम् : १.
- यांत्रिककारणानि : प्रबलः आघातः, यथा पतने;
- कक्षे उच्चार्द्रता;
- संयोजकात् फ्लैशड्राइवस्य विषमकर्षणं (शिथिलगतिभिः सह);
- पर्याप्तरूपेण प्रबलविद्युत्चुम्बकीयक्षेत्रेषु संपर्कः;
- यन्त्रस्य दीर्घकालं वा बहुवारं वा कार्यं भवति।
यदि एतेषु कश्चन कारकः अस्ति तर्हि बाह्यड्राइवः न उद्घाटितः भविष्यति तथा च सञ्चिकाः प्रतिलिपिताः न भविष्यन्ति । एतादृशदोषयुक्ते माध्यमे सूचनालेखनं अपि असम्भवं भवति । अधिकांशतया क्षतिः मरम्मतं कर्तुं न शक्यते ।
अत्यधिकं फ्लैशस्मृतिः
यदि बाह्यड्राइवस्य टीवी-इत्यस्य च सेटिङ्ग्स् न मेलन्ति तर्हि माध्यमं प्लेयर्-द्वारा न स्वीक्रियते । तस्मिन् संगृहीतदत्तांशं उद्घाट्य प्रतिलिपिं कर्तुं असम्भवम् । अस्याः समस्यायाः समाधानं भवति यत् फ्लैशस्मृतिं खण्डेषु विभज्य फ़्लैशड्राइवस्य क्षमता परिवर्तयितुं शक्यते, येषु प्रत्येकं मनमाने पैरामीटर् द्वारा सेट् भवति फ्लैशड्राइवस्य स्मृतिः कथं विभाजनीया इति विडियो मध्ये दर्शितम् अस्ति :
एतादृशीनां समस्यानां परिहाराय फ्लैशड्राइव् क्रयणपूर्वं टीवी-विशेषताभिः सह तस्य मापदण्डानां तुलना करणीयम् ।
गृहकराओके चिरकालात् लोकप्रियं जातम्, अद्यत्वे अपि तस्य प्रासंगिकता वर्तते । टीवी-मध्ये तस्य स्थापनायाः उपकरणानि कार्यक्रमाश्च यथासम्भवं सुलभाः सन्ति । गृहटीवी-मध्ये कराओके-विचारं कार्यान्वितुं भवतः विशेष-तकनीकी-कौशलस्य, बहुधनस्य वा आवश्यकता नास्ति । प्रक्रियायाः अध्ययनं कृत्वा तस्याः कठोररूपेण अनुसरणं पर्याप्तम्।