लेजर-प्रोजेक्टर्-विषयः अतीव रोचकः अस्ति – परन्तु एतेन अनेके प्रश्नाः अपि त्यजन्ति ये बहवः सामान्यजनाः दुर्बलतया ज्ञायन्ते । इदं कीदृशं उपकरणं, अन्येभ्यः सकारात्मकं नकारात्मकं वा कथं भिद्यते, एतस्य कार्यसिद्धान्तैः सह कथं सम्बन्धः इति आरम्भः करणीयः पृथक् पृथक् एतादृशानां उत्पादानाम् चयनार्थं मुख्यनियमानां विश्लेषणं आवश्यकम् अस्ति ।
- लेजर प्रोजेक्टर् किम्, तेषां पक्षपाताः के सन्ति
- अन्यप्रकारस्य यन्त्राणां विपरीतम् लेजरप्रोजेक्टर् कथं कार्यं करोति
- गृहस्य कृते लेजर प्रोजेक्टर् कथं चिन्वन्तु
- गृहस्य कृते उत्तमलेजरप्रोजेक्टरस्य रेटिंग्
- गृहस्य कृते सर्वोत्तमाः संकर-लेजर-दीप-प्रोजेक्टराः
- गृहस्य कृते सर्वोत्तमाः लेजर-फॉस्फोर-प्रोजेक्टराः
- बहिः लेजर प्रोजेक्टर
- डिस्कोथेक् कृते लेजर प्रोजेक्टर्
- अंतरिक्ष कला 150mW
- GEOMETRY PRO 200mw
- अल्ट्रा फोकस लेजर प्रोजेक्टर
- सैमसंग LSP9T
- प्रोजेक्टर LG HU85LS
- प्रोजेक्टर Hisense L9G
- गृह सिनेमा लेजर प्रोजेक्टर
- लेजर प्रोजेक्टरस्य आधुनिक धारणा
- लेजरप्रोजेक्टरस्य निर्माणे उपयोगे च नवीनाः प्रवृत्तयः
- Xiaomi लेजर प्रोजेक्टर
लेजर प्रोजेक्टर् किम्, तेषां पक्षपाताः के सन्ति
अद्यत्वे अयं प्रकारः प्रोजेक्टर-उपकरणः प्रौद्योगिक्याः उन्नततमः इति स्वीकृतः अस्ति । विकासकाः विशेषतया उच्चं चित्रप्रकाशं, अत्यन्तं उच्चगुणवत्तायुक्तं वर्णप्रजननं च प्राप्तुं सफलाः अभवन् । लेजर-प्रोजेक्टर्-इत्येतत् गृह-रङ्गमण्डपनियोजनाय प्रायः आदर्शः इति गणयितुं शक्यते । https://cxcvb.com/texnika/proektory-i-aksessuary/dlya-domashnego-kinoteatra.html परन्तु अस्माभिः इदानीं कृते एतेषु अन्येषु च लाभेषु न स्थातव्यम्, यतः एतादृशाः सफलताः केन आधारिताः सन्ति, कथं इति अवगन्तुं महत्त्वपूर्णम् ते यन्त्रविशिष्टयन्त्राणां कारणेन भवन्ति।लेजर-सहिताः केचन प्रोजेक्टर्-इत्येतत् न्यूनाधिकं सार्वत्रिकसिद्धान्तानुसारं कार्यं कुर्वन्ति । एकः खण्डः प्रकाशस्य धारां उत्सर्जयति । प्रथमं विशेषमात्रिकां प्रति निर्देश्यते । मैट्रिक्स नोड् स्वयं समये समये कोष्ठकान् उद्घाटयति, पिधायति च । अस्य कारणात् भवान् एकं निश्चितं चित्रं निर्मातुम् अर्हति । तथापि सर्वं तावत् सुलभं न भवति । यन्त्रस्य सम्यक् कार्यं ३ मैट्रिक्सस्य संयोजनेन प्राप्तं भवति, येषु प्रत्येकं आरजीबी योजनानुसारं एकस्य मूलभूतस्वरस्य अनुरूपं भवति । दीपस्याभावात् तदा स्फोटं कर्तुं न शक्नोति। प्रकाशस्य स्तरः निरन्तरं उच्चः भविष्यति, कान्तिः अपि न्यूनातिन्यूनं ५ वर्षाणि यावत् न बाधते। एतेषां प्रोजेक्टर्-इत्यस्य विद्युत्-उपभोगः न्यूनतमः भवति । उत्सर्जितः प्रकाशः एव पटले समानरूपेण वितरितः भवति । अस्य तन्त्रस्य विशेषता अस्ति यत् अस्य बहुमुखी प्रतिभा अस्ति । परन्तु तत्सहकालं लेजर-उपकरणानाम् अत्यधिकं धनं व्ययः भवति । दर्शनकाले दृश्यतनावः अतीव अधिकः भविष्यति। वर्णक्रमस्य केषाञ्चन भागानां अतिसंतृप्तिः अप्राकृतिकं चित्रं दातुं शक्नोति । तदेव कदाचित् वर्णसंक्रमणानां अपर्याप्तस्निग्धतायाः सह सम्बद्धं भवति । https://cxcvb.com/texnika/proektory-i-aksessuary/dlya-domashnego-kinoteatra.html
अन्यप्रकारस्य यन्त्राणां विपरीतम् लेजरप्रोजेक्टर् कथं कार्यं करोति
परम्परागतरूपेण प्रोजेक्टर्-इत्यनेन पारा-दीपानां, साधारण-एलईडी-इत्यस्य च कारणेन प्रकाशः प्राप्यते स्म । न तु सर्वथा साधारणम् – परन्तु तेषां क्रियायाः सिद्धान्तः एलईडी गृहदीपानां सिद्धान्तः एव अस्ति । परन्तु लेजर-प्रक्षेपण-उपकरणेषु एतत् न भवति । तत्र डायोडसमूहस्य प्रमुखा भूमिका भवति । केचन मॉडल् मूलभूतवर्णजननार्थं लेजरस्य अपि उपयोगं कुर्वन्ति, परन्तु तेषां सापेक्षिकसस्तत्वात् सर्वाधिकं लोकप्रियाः संयुक्तमाडलाः सन्ति ये क्वाण्टम् ऑप्टिकल् जनरेटर्, प्रकाशः च संयोजयन्तिलेजर-प्रतिदीप्ति-प्रविधिः एतादृशी कार्यं करोति : लेजर-डायोड्-समूहः मुख्यनीलस्य निर्माणाय उत्तरदायी भवति, यदा तु तेषां अन्यः भागः फॉस्फोर-प्लेट्-इत्यत्र प्रकाशं प्रदाति प्रोजेक्टर-प्रौद्योगिक्याः आधुनिकतमः वर्गः अन्येभ्यः प्रकारेभ्यः न केवलं “एकः प्रकाशस्रोतः अपसारितः अपरः स्थापितः” इति विषये भिन्नः अस्ति । अन्ये महत्त्वपूर्णाः विशेषताः सन्ति यथा – लेजर-प्रोजेक्टरं कुत्रापि स्थापयितुं शक्यते, कार्यस्य गुणवत्तां न प्रभावितं कृत्वा ।
गृहस्य कृते लेजर प्रोजेक्टर् कथं चिन्वन्तु
लेजर-प्रोजेक्टरस्य चयनं मुख्यतया कान्ति-प्रकाशस्य, विपरीततायाः स्तरस्य च आधारेण करणीयम् । परन्तु पारम्परिकाः लुमेन्साः लक्षणनिर्धारणाय उपयुक्ताः न सन्ति – एएनएसआई-परिमाण-एककानां आरम्भः बहु अधिकं सटीकः भवति, ये प्रत्यक्षतया प्रक्षेपण-उपकरणानाम् संचालनस्य वर्णनार्थं उद्दिष्टाः सन्ति सामान्यसिद्धान्तः यावत् अधिकः तावत् श्रेष्ठः। 1000 ANSI मूल्येन सामान्यतया आत्मविश्वासयुक्तं चित्रं गारण्टीकृतम् अस्ति । यदि एषः सूचकः न्यूनातिन्यूनं द्विगुणः अधिकः भवति तर्हि यन्त्रस्य दैनिकः उपयोगः सम्भवः भवति ।
बहिः लेजर प्रोजेक्टर
नववर्षे अन्येषु च अवकाशदिनेषु एतादृशी युक्तिः शीघ्रमेव गम्भीरभावं जनयितुं शक्नोति । साधारणेषु दिनेषु अपि एतादृशाः यन्त्राणि तत्क्षणमेव परितः अन्तरिक्षस्य स्वरूपं परिवर्तयन्ति । गृहप्रोजेक्टरस्य तुल्यकालिकं किफायती मूल्यं तथा च स्थापनायाः सुगमता, अनुकूलनं च जनान् आकर्षयति। परन्तु भवद्भिः उपकरणस्य सावधानीपूर्वकं चयनं करणीयम् येन तस्य उपयोगस्य परिणामेण नकारात्मकभावनाः न भवन्ति । बहिः प्रक्षेपणसाधनं अवश्यमेव गृहेषु इव सर्वान् मापदण्डान् पूरयितुं अर्हति । परन्तु तस्य उच्चवर्गस्य मौसमसंरक्षणस्य अपि अनुपालनं करणीयम् । एतां स्थितिं विना केवलं सामान्यकार्यस्य चर्चा न भवितुं शक्नोति । Xiaomi उत्पादानाम् अपि मूल्ये भिन्नता अस्ति । यथा यथा सिद्धं तन्त्रं तथा स्वाभाविकतया महत्तरं भविष्यति। मध्ये किमपि द्रष्टुं शक्यते, सन्तुलितप्रदर्शनेन सह । समाधानं प्रत्यक्षतया विशिष्टग्राहकानाम् अनुरोधेन निर्धारितं भवति। अनेकेषां कृते 4K अनिवार्यम् अस्ति । तथा च अस्मिन् सन्दर्भे WeMax One Pro उत्तमं समाधानं भविष्यति, यतः अस्मिन् उन्नतकार्यविधिसमूहः अस्ति । यदि भवान् FullHD मध्ये सीमितं कर्तुं शक्नोति तर्हि विषयाः भिन्नाः सन्ति, परन्तु कक्षः बृहत् मॉडल् कृते पर्याप्तं विशालः नास्ति । ततः 1080p शॉर्ट थ्रो MiJia Laser Projector एकः सभ्यः विकल्पः अस्ति। ये पोर्टेबल-प्रदर्शनस्य मूल्यं ददति ते Mi Smart Compact Projector अथवा iNovel Me2 Smart Split Projector इत्यस्य समीपतः अवलोकनं कुर्वन्तु । परन्तु मिजिया प्रोजेक्टर् सर्वाधिकं सन्तुलितं भवति । निष्कर्षः तु अत्यन्तं सरलः अस्ति यत् – १. लेजर-प्रक्षेपण-प्रणाल्याः मुख्यतया व्यावसायिक-स्तरीय-घटनानां कृते परिकल्पिताः सन्ति । एतावता ते व्ययस्य दृष्ट्या दीपप्रौद्योगिक्याः अपेक्षया श्रेष्ठाः सन्ति । तथापि प्रारम्भिकव्ययः अधुना एव अत्यन्तं प्रभावीरूपेण “अस्वीकृतः” अस्ति । स्वामित्वव्ययः न्यूनः भवति, अनुरक्षणं च प्रायः नास्ति ।