मिनी प्रोजेक्टर् (pico, portable, mobile) किम्, स्मार्टफोनस्य अथवा लैपटॉपस्य कृते पोर्टेबल प्रोजेक्टर मॉडल् कथं चयनं कर्तव्यम्, संयोजनविशेषताः। लघुप्रोजेक्टर् इति स्थिरबहुमाध्यमप्रोजेक्टरस्य किञ्चित् सरलं संस्करणम् अस्ति |. परिमाणस्य, मामूलीभारस्य च कारणात् ते कुत्रापि वहितुं शक्यन्ते, यत्र कुत्रापि उपयुक्ते समतलपृष्ठे बिम्बं प्रदर्शयितुं शक्यन्ते । बाह्यमापदण्डानां विनयस्य अभावेऽपि एते उपकरणानि कार्यक्षमतायां पूर्णाकारस्य आदर्शेभ्यः प्रायः कथमपि न्यूनाः न सन्ति । लघु-प्रोजेक्टर्-मध्ये चित्रस्य स्रोतः विद्युत्-नियन्त्रितः मॉड्यूलेटरः भवति, सः सङ्गणकात् विडियो-संकेतं प्राप्नोति । प्रक्षेपणयन्त्राणि न केवलं लैपटॉप् अथवा स्मार्टफोन-निरीक्षकात् चित्रं प्रदर्शयितुं शक्नुवन्ति, अपितु अन्तः निर्मित-स्मृतिः अपि भवितुम् अर्हन्ति, अन्तर्जाल-सङ्गतिं च कर्तुं शक्नुवन्ति । लघुप्रोजेक्टर् मुख्यतया प्रस्तुतिप्रयोजनार्थं उपयुज्यते, व्यापारस्य, शिक्षायाः, विज्ञानस्य च विभिन्नक्षेत्रेषु अधिकाधिकं लोकप्रियतां प्राप्नोति । सुविधाजनकस्थाने विडियो द्रष्टुं गृहे, मोबाईल-वीडियो-प्रोजेक्टर्-रूपेण अपि ते लोकप्रियतां प्राप्नुवन्ति ।
- पोर्टेबल मिनी प्रोजेक्टरस्य विविधाः
- पोर्टेबल प्रोजेक्टरं लैपटॉप्, टैब्लेट् अथवा स्मार्टफोन् इत्यनेन सह संयोजयितुं
- लघुप्रोजेक्टरं कथं चयनीयम् – किं अन्वेष्टव्यम्, विनिर्देशाः
- स्क्रीन आकारः
- प्रकाशस्रोतः प्रकाशनिर्गमः च
- मैट्रिक्स प्रकार
- फोकल लंबाई
- अनुमति
- कोलाहलस्तरः
- संयोजनविकल्पाः
- स्वायत्तता
- गृहस्य कृते लघुप्रोजेक्टराः : पसन्दस्य विशेषताः
- 2022 तमस्य वर्षस्य कृते शीर्ष 10 सर्वोत्तमाः मिनी प्रोजेक्टर् – Xiaomi, ViewSonic, Everycom इत्यादयः
- Anker Nebula Capsule II
- ऑप्टोमा LV130
- ViewSonic M1
- अपेमन मिनी M4
- वंक्यो अवकाश 3
- ऑप्टोमा ML750ST
- अङ्कर नीहारिका अपोलो
- लुमिक्यूब MK1
- Everycom S6 plus इति
- शाओमी मिजिया मिनी प्रोजेक्टर MJJGTYDS02FM
पोर्टेबल मिनी प्रोजेक्टरस्य विविधाः
सर्वाधिकसुलभः उपायः अस्ति यत् प्रोजेक्टर्-इत्यस्य उपयोगस्य, आकारस्य, गुणस्य च विशेषतानुसारं संयुक्तरूपेण त्रयः समूहाः विभक्ताः भवेयुः ।
- लघुतमाः पिको प्रोजेक्टर् भवन्ति . तेषां उपयोगस्य क्षेत्रफलं किञ्चित् संकीर्णं भवति, यतः प्रक्षेपितस्य बिम्बस्य अधिकतमं क्षेत्रफलं प्रायः ५० से.मी. अधिकतया एतत् उत्तमं क्रीडनकं भवति ।
- जेब-प्रोजेक्टर् -इत्येतत् औसत-स्मार्टफोन्-इत्यस्मात् किञ्चित् बृहत्तरं भवति । ते लघुसमूहेन (१०-१५ जनाः) सह उपयोगाय आदर्शाः सन्ति । ते १००-३०० लुमेन् शक्तियुक्ताः एलईडी-दीपाः उपयुञ्जते । प्रक्षेपितस्य चित्रस्य तिर्यक् दुर्लभतया १०० से.मी.
- पोर्टेबल अथवा चलप्रोजेक्टर् पारम्परिकप्रोजेक्टरस्य लघुसंस्करणम् अस्ति । तेषां परिमाणं दुर्लभतया ३० सेन्टिमीटर् अधिकं भवति, तेषां भारः ३ किलोग्रामः भवति । अस्य डिजाइनः पूर्णाकारसंस्करणात् प्रायः भिन्नः नास्ति, यद्यपि प्रदर्शितप्रतिबिम्बात् गुणवत्तायाः किञ्चित् न्यूनं भवितुम् अर्हति । तेषु पारम्परिकदीपाः सन्ति, येषां संसाधनं २०००-६००० घण्टाः भवति, यस्य शक्तिः ३०००-३५०० लुमेन् भवति ।
स्वतन्त्रप्रोजेक्टर् पृथक् समूहरूपेण एकीकृत्य स्थापयितुं शक्यते, यतः ते प्रत्यक्षतया फ्लैशड्राइव् अथवा मेमोरीकार्ड् इत्यस्मात् सूचनां “पठितुं” शक्नुवन्ति ।
पोर्टेबल प्रोजेक्टरं लैपटॉप्, टैब्लेट् अथवा स्मार्टफोन् इत्यनेन सह संयोजयितुं
प्रायः सर्वेषु प्रोजेक्टर्-मध्ये दत्तांशस्रोतेन सह सम्बद्धतायै विशेष-अन्तरफलक-केबल्-युक्ताः भवन्ति । आधुनिकलैपटॉपस्य प्रायः सर्वेषु मॉडलेषु मानकः HDMI संयोजकः भवति, लघु-HDMI तथा micro-HDMI न्यूनाः सन्ति । प्रायः एषः संयोजकः वामे स्थिते लैपटॉपे स्थितः भवति । मार्गेण अपि संयोजितुं शक्यन्ते ।
स्वायत्तता
लघु-प्रोजेक्टर्-इत्येतत् गतिशीलतायाः, विद्युत्-स्रोतः स्वातन्त्र्यस्य च कृते रोचकाः सन्ति । तदनुसारं बैटरी आयुः प्रायः चयनार्थं महत्त्वपूर्णः मापदण्डः भवति । प्रायः Li-ion बैटरीणां उपयोगः भवति, येषां क्षमता (A * h – ampere hours) भिन्ना भवति । क्षमतामूल्यं यत्किमपि अधिकं भवति तथा तथा प्रोजेक्टरः एकस्मिन् चार्जे कार्यं कर्तुं शक्नोति । परन्तु प्रौद्योगिक्याः व्ययः अपि वर्धयति । अतः यदि भवन्तः चलचित्रं द्रष्टुं वा दीर्घसम्मेलनानि वा द्रष्टुं लघु-प्रोजेक्टर् क्रेतुं प्रवृत्ताः सन्ति तर्हि भवन्तः विशाल-बैटरी-युक्तं यन्त्रं चिन्वन्तु । यस्मिन् सन्दर्भे प्रोजेक्टरः लघुकार्टुन्-प्रस्तुतिभ्यः अभिप्रेतः अस्ति, तदा स्वायत्ततायाः अवधिः इति विषयः पृष्ठभूमितः क्षीणः भवति ।
गृहस्य कृते लघुप्रोजेक्टराः : पसन्दस्य विशेषताः
गृहप्रोजेक्टरः गृहस्य नाट्यगृहस्य आयोजनं कर्तुं, सङ्गणकक्रीडां द्रष्टुं, क्रीडितुं च अवसरः अस्ति यत्र भवतः स्वास्थ्यस्य न्यूनतमं क्षतिः भवति । प्रोजेक्टरस्य क्रयणपूर्वं भवन्तः विचारणीयाः यत् तस्य उपयोगः कुत्र किं च प्रयोजनार्थं भविष्यति । सम्यक् गृहप्रोजेक्टरं चयनं कर्तुं प्रकाशस्य (DLP – न्यूनातिन्यूनं 5000, 3LCD – 2500 लुमेन्) विशेषं ध्यानं दातुं सल्लाहः भवति । सङ्गणकक्रीडाणां कृते महत्त्वपूर्णः पैरामीटर् फ्रेम रेट् (input lag) अस्ति, यस्य अधिकतमं मूल्यं 20 ms भवति । पूर्णरूपेण चलच्चित्रदर्शनस्य अथवा गेमिंग् इत्यस्य आयोजनार्थं प्रोजेक्टरस्य शक्तिः न्यूनातिन्यूनं २००-२५० वाट् भवितुम् अर्हति ।
2022 तमस्य वर्षस्य कृते शीर्ष 10 सर्वोत्तमाः मिनी प्रोजेक्टर् – Xiaomi, ViewSonic, Everycom इत्यादयः
लघु-प्रोजेक्टर-माडलस्य विविधता तेषां चयनं अधिकं जटिलं करोति, विशेषतः आरम्भकस्य कृते । तेषु प्रत्येकस्य स्वकीयाः पक्षपाताः सन्ति, अतः “उत्तमस्य उत्तमस्य” चयनं सुन्दरं सापेक्षम् अस्ति । परन्तु अधिकांशं अनुरोधं पूरयितुं शक्नुवन्तः एकदर्जनं लोकप्रियमाडलं विचारयितुं शक्नुवन्ति।
Anker Nebula Capsule II
अस्य मॉडलस्य मुख्यं लाभं अन्तर्निर्मितस्य गूगल-सहायकस्य, एप्लिकेशन-भण्डारस्य च उपस्थितिः अस्ति, अतः तस्य उपयोगं आरभ्य केवलं वाई-फाई-माध्यमेन अन्तर्जाल-सङ्गणकेन सह संयोजयितुं आवश्यकम् भवान् स्वस्य स्मार्टफोनतः (विशेष-अनुप्रयोगस्य माध्यमेन) अथवा दूरनियन्त्रणात् (समाविष्टम्) लघु-प्रोजेक्टरं नियन्त्रयितुं शक्नोति । तेन सह भवन्तः 100 इञ्च् यावत् पर्दायां चित्रं सहजतया प्रक्षेपयितुं शक्नुवन्ति । केवलं नकारात्मकं तस्य शिष्टव्ययः (५७,०००-५८,००० रूबल) अस्ति ।
ऑप्टोमा LV130
अस्मिन् प्रोजेक्टर् मध्ये ६७०० एमएएच बैटरी अस्ति यत् ४.५ घण्टानां निरन्तरं उपयोगं प्रदाति । एतत् मानक USB पोर्ट् मार्गेण चार्जं करोति । ३०० लुमेन् दीपः दिवसप्रकाशे अपि तस्य उपयोगं कर्तुं शक्नोति, येन उच्चगुणवत्तायुक्तं चित्रं प्राप्तुं शक्यते । HDMI इनपुट् मार्गेण भवन्तः तस्मिन् लैपटॉप् अथवा गेम कन्सोल् संयोजयितुं शक्नुवन्ति । मूल्य – 23500 रूबल।
ViewSonic M1
अस्य मॉडलस्य लाभः अन्तर्निर्मितं स्टैण्ड् अस्ति, यत् लेन्स-कवररूपेण अपि कार्यं करोति । एतेन सर्वेषु विमानेषु प्रोजेक्टरं ३६० डिग्रीपर्यन्तं परिभ्रमितुं शक्यते । अस्मिन् अन्तः निर्मिताः स्पीकरः अपि सन्ति ये उच्चगुणवत्तायुक्तं ध्वनिं प्रदास्यन्ति । तस्मिन् MicroSD मेमोरी कार्ड्स् संयोजयितुं शक्नुवन्ति, USB Type-A तथा Type-C इनपुट् सन्ति । मूल्य – 40500 रूबल।
अपेमन मिनी M4
Aliexpress इत्यस्य अयं लघुप्रोजेक्टरः त्रयाणां CD-पेटिकानां आकारः अस्ति, उत्तमः ध्वनिः अस्ति, मामूली 3400 mAh बैटरी च अस्ति । परन्तु तत्सह, अत्यन्तं उज्ज्वलं न चित्रं उत्पादयति, अतः केवलं अन्धकारकक्षे एव सम्यक् कार्यं करोति । लैपटॉप् (HDMI) अथवा USB-ड्राइव् इत्यस्मात् इव कार्यं करोति । मूल्य – 9000 रूबल।
वंक्यो अवकाश 3
अस्मिन् अनेके इनपुट् विकल्पाः सन्ति – HMDI, VGA, microSD, USB, RCA च । पूर्वमाडलस्य विपरीतम् अयं त्रिपादेन सुसज्जितः नास्ति, किरणदिशा केवलं लम्बस्थाने एव समायोजितुं शक्यते । अन्धकारयुक्ते कक्षे प्रोजेक्टरः उत्तमवर्णप्रजननेन सह उच्चगुणवत्तायुक्तं चित्रं निर्मातुं समर्थः भवति । सर्वाणि दोषाणि तस्य न्यूनव्ययेन – ९२०० रूबलैः – प्रतिपूर्तिः भवति ।
ऑप्टोमा ML750ST
मामूली आकारस्य (भवतः हस्ततलस्य मध्ये सहजतया उपयुक्तः भवितुम् अर्हति) लघुकेन्द्रस्य च स्वामी। अस्य धन्यवादेन एतत् पटलस्य अत्यन्तं समीपे स्थापयित्वा १०० इञ्च् पर्यन्तं पटले उत्तमं चित्रं प्राप्तुं शक्यते । तस्मिन् एव काले ७०० लुमेन् दीपेन सुसज्जितम् अस्ति, अतः उज्ज्वलसम्मेलनकक्षे कार्यं कर्तुं आदर्शम् अस्ति । दुष्परिणामः अस्ति वायरलेस् संयोजनस्य अभावः, परन्तु अतिरिक्तं डोङ्गल् क्रयणं कृत्वा एतस्य समाधानं भवति । मूल्य – 62600 रूबल।
अङ्कर नीहारिका अपोलो
अयं लघुप्रोजेक्टरः बहुमाध्यमविकल्पानां विस्तृतश्रेणीं प्रदाति । एतत् एण्ड्रॉयड् ७.१ ऑपरेटिंग् सिस्टम् इत्यत्र चाल्यते, यस्य अर्थः अस्ति यत् वाई-फाई नेटवर्क् इत्यनेन सह सम्बद्धे सति भवान् विडियो सेवां प्राप्तुं शक्नोति । तथा च Nebula Capture app इत्यस्य माध्यमेन भवान् कस्यापि स्मार्टफोनस्य माध्यमेन तत् नियन्त्रयितुं शक्नोति। उत्तमः ध्वनिगुणवत्ता अपि महत् लाभः अस्ति । मूल्य – 34800 रूबल।
लुमिक्यूब MK1
बालचलच्चित्ररूपेण आदर्शः। ४ घण्टाभ्यः अधिकं पुनः चार्जं विना कार्यं कर्तुं शक्नोति । प्रोजेक्टरः १२० इञ्च् पर्यन्तं पटले उच्चगुणवत्तायुक्तं चित्रं प्रदर्शयितुं समर्थः अस्ति । घनरूपः, उज्ज्वलवर्णाः च बालकानां कृते अतीव आकर्षकं कुर्वन्ति । स्वकीयानि सञ्चिकाः अपलोड् कर्तुं बाह्यमाध्यमात् प्लेबैक् कर्तुं च क्षमता। एकं रक्षात्मकं आवरणं समाविष्टम् अस्ति: एतत् प्रोजेक्टरं न केवलं अप्रत्याशितपतनात्, अपितु अन्यबालप्रयोगेभ्यः अपि रक्षिष्यति। मूल्य – 15500 रूबल।
Everycom S6 plus इति
मामूली परिमाणं (८१x१८x१४७ मि.मी.) तस्य कार्यस्य गुणवत्तां न न्यूनीकरोति । प्रोजेक्टरस्य महत्त्वपूर्णः लाभः अस्ति यत् Laser-LED प्रकाशस्रोतेन सह DLP प्रौद्योगिक्याः उपयोगः भवति । पृथक् पृथक् कीस्टोन् विकृतिं सम्यक् कर्तुं प्रोजेक्टर् इत्यस्य क्षमता उल्लेखनीयम् अस्ति । Everycom S6 plus इत्यस्य सर्वेषु परिवर्तनेषु एतत् कार्यं उपलब्धं नास्ति । रैमस्य परिमाणं मार्गदर्शकरूपेण कार्यं कर्तुं शक्नोति । ८, १६ अथवा ३२ जीबी रैम् इत्यनेन सह परिवर्तनं भवति । ८ जीबी युक्तः कनिष्ठः समलम्बविकृतिं सम्यक् कर्तुं न जानाति, अन्ये द्वे स्वयमेव तत् कुर्वन्ति । HDMI अन्तरफलकस्य विषये पृथक् व्याख्यानम् । ८/१६ जीबी रैम इत्यनेन सह परिवर्तनेषु एच् डी एम आई टीवी सेट्-टॉप् बॉक्स् इत्यस्य रूपेण कार्यं करोति । ३२ जीबी रैम् युक्तेषु मॉडल्-मध्ये एच् डी एम आई इत्यस्य उपयोगेन प्रोजेक्टरं पीसी अथवा लैपटॉप्, गेम कन्सोल्, अन्यैः संगतयन्त्रैः सह संयोजितुं शक्यते ।
शाओमी मिजिया मिनी प्रोजेक्टर MJJGTYDS02FM
Xiaomi इत्यस्मात् अतीव सफलः प्रयोगः। विद्युत्प्रदायस्य आश्रयः अस्ति चेदपि अस्य वर्गीकरणं लघु-प्रोजेक्टर् इति मोटेन कर्तुं शक्यते । अस्य परिमाणं १५०x१५०x११५ मि.मी., भारः – १.३ किलोग्रामः अस्ति । एकेन एव स्पीकरेण सुसज्जितः न तु अतीव शक्तिशाली दीपः (५०० एल.एम.)। परन्तु तस्मिन् एव काले, यदि भवान् अन्धकारमय-कक्षे तस्य उपयोगं करोति तर्हि तस्य अत्यन्तं सभ्यः विपरीत-अनुपातः (१२००: १) अस्ति । प्रक्षेपितस्य चित्रस्य अधिकतमः आकारः ५.०८ मी, गुणवत्ता FullHD (१९२०x१०८०) अस्ति । उपलब्धः HDMI तथा USB कनेक्टर्, मिनी जैक् ऑडियो कनेक्टर्। वायरलेस् संयोजनं समर्थयति । एण्ड्रॉयड् इत्यत्र कार्यं करोति । मुख्यदोषः रूसीभाषायाः अन्तरफलकस्य अभावः अस्ति, तदतिरिक्तं, बहवः सेवाः पूर्वनिर्धारितरूपेण चीनीभाषायां सन्ति । एषा समस्या विशेषज्ञानां साहाय्येन एव समाधानं कर्तुं शक्यते ।