२०१९ तमस्य वर्षस्य मध्यभागात् आरभ्य रूसदेशे दूरदर्शनप्रसारणं अङ्कीयस्वरूपेण परिवर्तनं जातम् । अधुना स्वस्य प्रियं टीवी-कार्यक्रमं द्रष्टुं उपयोक्तृभिः टीवी-सङ्गणकेन सह अतिरिक्त-उपकरणं – डिजिटल-ग्राहकं – संयोजयितुं आवश्यकम् । इदं कीदृशं यन्त्रम् अस्ति, तस्य के कार्याणि सन्ति, क्रेता कार्यक्षमतायाः, गुणवत्तायाः, मूल्यस्य च दृष्ट्या तस्य अनुकूलं ग्राहकप्रतिरूपं कथं चिन्वितुं शक्नोति इति चिन्तयामः
अङ्कीयटीवीग्राहकः किम्
ग्राहकः (अथवा सेट्-टॉप्-बॉक्सः) एकं यन्त्रं यत् अङ्कीयसंकेतं प्राप्य टीवी-इत्यस्य अवगम्यमानरूपेण विकोडयति तथा च टीवी-पर्दे चित्रं प्रदर्शयति, तया सह सम्बद्धेषु स्पीकरेषु च ध्वनिं प्रदर्शयति तेन सह भवन्तः विभिन्नस्वरूपस्य डिजिटलटीवी द्रष्टुं शक्नुवन्ति – केबल , उपग्रहः स्थलीयः वा ।. अत्र सेट्-टॉप्-बॉक्स् सन्ति ये अनेकप्रकारस्य संकेतैः सह कार्यं कर्तुं शक्नुवन्ति । उपग्रहग्राहकं कथं चिनोति, किं अन्वेष्टव्यम्: https://youtu.be/hNLHLOA0-Ks एतत् सर्वदा बाह्ययन्त्रं न भवति। अधिकांशः टीवी, विशेषतः २०१२ तमस्य वर्षस्य अनन्तरं प्रकाशितानां आधुनिकमाडलानाम्, ग्राहकः पूर्वमेव केसमध्ये निर्मितः अस्ति । सामान्यतः एते सरलाः आदर्शाः सन्ति येषु संघीयस्वरूपस्य २० प्रसारणचैनलः द्रष्टुं शक्यते । परन्तु अन्तर्निर्मितकेबल-उपग्रहग्राहकयुक्ताः टीवी-इत्यपि सन्ति ।
एतदतिरिच्य! टीवी-सेट्-मध्ये तस्य कार्यानुष्ठानस्य निर्देशात् अथवा ऑनलाइन-भण्डारस्य लक्षण-वर्णनात् अन्तर्निर्मित-ग्राहकः अस्ति वा इति ज्ञातुं शक्नुवन्ति । यदि दस्तावेजे “डिजिटल सिग्नल समर्थन” इति विभागः अथवा DVB-T2 इति संक्षिप्तनाम अस्ति, तर्हि टीवी अतिरिक्तसाधनं संयोजयित्वा विना वायुमार्गान् प्राप्तुं समर्थः भविष्यति

ग्राहकानाम् अतिरिक्तकार्यक्षमता
दूरदर्शनग्राहकस्य मुख्यकार्यं संकेतग्रहणं, विकोडीकरणं च भवति । परन्तु, तेषां अतिरिक्तं, एतेषां उपकरणानां आधुनिकमाडलाः विविधैः अतिरिक्तविकल्पैः सुसज्जिताः सन्ति ये डिजिटलटीवी-उपयोगस्य सुविधां वर्धयन्ति:
- वायुप्रबन्धनम् . प्रसारणं विरामं कर्तुं शक्नोति, किञ्चित्कालानन्तरं च यत्र त्यक्तवान् ततः प्रेक्षणं निरन्तरं कर्तुं शक्नोति ।
- विलम्बित प्रसारण . एतेन इष्टस्य टीवी-कार्यक्रमस्य रिकार्डिङ्गं पश्चात् द्रष्टुं सेट्-टॉप्-बॉक्स्-स्मृतौ प्रोग्रामयितुं शक्यते । तस्मिन् एव काले रिकार्डिङ्ग् उपयोक्तृहस्तक्षेपं विना क्रियते, टीवी-प्रवर्तनस्य आवश्यकता नास्ति । भवद्भिः केवलं यन्त्राय पूर्वमेव आदेशः दातव्यः, ततः सः स्वयमेव यथासमये प्रसारणं लिखितुं आरभेत ।
- दूरपाठः . उपयोक्त्रे अन्तरक्रियाशीलकार्यक्रममार्गदर्शिकायाः प्रवेशं प्रदाति ।
- उपशीर्षकं तथा प्रसारणभाषाचयनम् . पाठ्यरूपेण वा श्रव्यरूपेण वा युगपत् अनुवादैः सह विदेशीयचैनलानि द्रष्टुं शक्नोति । आधुनिककन्सोल्स् अनेकभाषासु उपशीर्षकाणां समर्थनं कुर्वन्ति ।
- वाई-फाई मॉड्यूल . न केवलं टीवी-मध्ये, अपितु गृहे लैपटॉप्, सङ्गणके, टैब्लेट्-इत्यत्र च डिजिटल-चैनेल्-दृश्यं समायोजयितुं शक्नोति । [caption id="attachment_6432" align="aligncenter" width="770"]
gs b5210 वाई-फाई सह ग्राहकः
महत्वपूर्णः! अन्तःनिर्मितग्राहकैः सह अतिरिक्तकार्यक्षमता प्रायः न्यूनतमा भवति । केवलं बाह्यमाडलाः एव विविधान् अतिरिक्तविकल्पान् गर्वितुं शक्नुवन्ति ।
अधिकांशः रूसीजनाः प्रदातुः माध्यमेन डिजिटलटीवीसेवाः प्राप्नुवन्ति । एतेन संघीयस्वरूपस्य निःशुल्कचैनलस्य अतिरिक्तं विभिन्नानां रूसीविदेशीयदूरदर्शनकम्पनीनां सशुल्कचैनलदर्शनं सम्भवं भवति । प्रदातारः नियमतः उपयोक्तृभ्यः संकेतगोपनेन, ग्राहकप्राधिकरणप्रणालीभिः च सुसज्जिताः स्वकीयाः ग्राहकाः प्रयच्छन्ति । भिन्न-भिन्न-सञ्चालकानां यन्त्राणि परस्परं असङ्गतानि सन्ति, अर्थात् उदाहरणार्थं Rostelecom उपसर्गद्वारा Tricolor-TV-चैनल-दर्शनं कार्यं न करिष्यति ।
ग्राहकानाम् विविधाः
टीवीग्राहकाः न केवलं रूपकारकेण (आन्तरिकबाह्ययोः) भिन्नाः भवन्ति । अन्ये अपि कतिपयानि वर्गीकरणानि सन्ति : १.
- मूल्यपरिधिद्वारा;
- संयोजनस्य प्रकारेण (ट्यूलिप केबलस्य, USB अथवा HDMI केबलस्य कृते संयोजकानाम् उपलब्धता);
- अतिरिक्तविकल्पानां समुच्चयस्य कृते ।

- DVB-S (S2, S2X) – उपग्रहप्रसारणम्, ग्राहकः गृहस्य मुखौटे वा छतौ वा, अथवा समीपस्थेषु बहिःभवनेषु स्थापितेन उपग्रहपात्रेण सह सम्बद्धः भवति;
जीएस समूह उपग्रह ग्राहक - DVB-C (C2) – केबलप्रसारणं, सेट्-टॉप्-बॉक्सः प्रदातुः उपकरणैः सह फाइबर ऑप्टिककेबलेन सह सम्बद्धः भवति;
केबल टीवी कृते MTS cam मॉड्यूल - DVB-T2 – प्रसारणं, ग्राहकः सामान्यगृहेण अथवा आन्तरिक-अन्तेना सह सम्बद्धः भवति, यः टीवी-गोपुरात् संकेतं प्राप्नोति ।
DVB-T2 प्रारूपं केवलं निःशुल्क-वायु-चैनल-प्राप्त्यर्थं शक्नोति, प्रायः च स्वीकार्यं प्रसारणगुणवत्तां (टीवी-गोपुरेभ्यः दूरं स्थितेषु क्षेत्रेषु) दातुं न शक्नोति शेषद्वयं प्रारूपं अधिकानि चैनलानि द्रष्टुं सम्भवं करोति, परन्तु प्रदातृणा सह सम्झौतां कृत्वा सदस्यताशुल्कस्य नियमितं भुक्तिः आवश्यकी भवति
महत्वपूर्णः! तत्र ग्राहकानाम् एकः चतुर्थः वर्गः अस्ति – संयुक्तः। ते एकदा एव अनेकस्वरूपेषु संकेतान् प्राप्तुं समर्थाः भवन्ति, यथा वायुप्रसारणं उपग्रहप्रसारणं च ।
ग्राहकं कथं चिनोति, किं अन्वेष्टव्यम्
When planning a digital television connection , प्रथमं भवद्भिः निर्णयः करणीयः यत् उपयोक्तुः पर्याप्ताः स्थलीयचैनलाः भविष्यन्ति वा, अथवा अधिकसामग्रीप्राप्त्यर्थं कस्यचित् प्रदातृणां सह सम्बद्धता आवश्यकी वा इति प्रथमे सन्दर्भे केवलं DVB-T2 संकेतानां प्राप्त्यर्थं डिजाइनं कृतं सरलं ग्राहकप्रतिरूपं क्रेतुं पर्याप्तं भविष्यति । ग्रीष्मकालीननिवासस्य, दैनिकभाडायाः अपार्टमेण्टस्य, अन्येषां अस्थायीनिवासस्थानानां च कृते एषः उत्तमः विकल्पः अस्ति ।
एतदतिरिच्य! प्रसारितचैनलस्य सूची प्रतिवर्षं अद्यतनं भवति, यत् मुक्तप्रतियोगितायाः परिणामानुसारं भवति यस्मिन् विभिन्नाः दूरदर्शनकम्पनयः भागं गृह्णन्ति । तथा च शीघ्रमेव राज्यं २० तः ३० खण्डपर्यन्तं विस्तारं कर्तुं योजनां करोति।
यदि भवान् टीवी-प्रदातृणां सेवाभिः सह सम्बद्धतां प्राप्तुं योजनां करोति तर्हि न्यूनतमप्रतिरोधस्य मार्गं स्वीकृत्य तेभ्यः अनुशंसितानां सेट्-टॉप्-बॉक्स्-मध्ये एकं क्रेतुं शक्नोति । परन्तु अस्मिन् सन्दर्भे प्रदाता परिवर्तनं कुर्वन् उपयोक्त्रेण नूतनानि उपकरणानि क्रेतुं अतिरिक्तव्ययस्य च आवश्यकता भविष्यति । मुक्तविपण्ये उपस्थितानां संयुक्तप्रकारस्य ग्राहकानाम् आदर्शेषु (उपग्रहात् केबलतः च संकेतं प्राप्य), CI + कार्ड्स् संयोजयितुं क्षमता सह ध्यानं दत्तुं अधिकं लाभप्रदं भविष्यति डिजिटल-ग्राहकस्य विषये यत्किमपि ज्ञातव्यं तत् सर्वं, DVB- कथं संयोजयितुं शक्यते टीवीं प्रति T2 डिजिटल सेट्-टॉप् बॉक्स, तदनन्तरं चैनल् ट्यूनिङ्ग्: https://youtu.be/TPwgZvCg8Nw
ट्यूनर-ग्राहकयोः मध्ये कः भेदः ?
ग्राहकः प्रायः सेट्-टॉप्-बॉक्स् अथवा ट्यूनर् इति उच्यते । प्रथमे सति तादृशे प्रतिस्थापने किमपि आलोचनात्मकं नास्ति, शब्दाः पर्यायवाची इति मन्तव्याः । परन्तु ग्राहकं ट्यूनर् इति वक्तुं तकनीकीदृष्ट्या अशुद्धम्। ट्यूनर् इति एकं यन्त्रं यत् टीवी-इत्यत्र अङ्कीयसंकेतं प्राप्तुं, विकोडयितुं, प्रसारयितुं च प्रत्यक्षतया उत्तरदायी भवति । ग्राहकः एकं यन्त्रं भवति यस्मिन् एकः वा अधिकं वा ट्यूनरः, तथैव आन्तरिकस्मृतिकार्ड्, अतिरिक्तविकल्पप्रदानाय बोर्डाः, अतिरिक्तसाधनानाम् संयोजनाय संयोजकाः, सहायकमॉड्यूलः च समाविष्टाः भवितुम् अर्हन्ति
२०२१ तमे वर्षे TOP २० सर्वोत्तमाः रिसीवर मॉडल्
नामः | समर्थित मानक | अतिरिक्तविकल्पाः (मूलविकल्पानां अतिरिक्तम्) २. | मूल्य | विचित्रताः |
स्टारविण्ड सीटी-100 | DVB-T/DVB-T2, DVB-C | रेडियो, दूरपाठः, कार्यक्रममार्गदर्शकः, वायुमार्गेण रिकार्डिङ्ग्, विलम्बितप्रसारणं, मातापितृनियन्त्रणम् | १००० तः | संकुचितः आकारः, लघुः रिमोट् कण्ट्रोल्, एच् डी एम आई केबलः नास्ति, लघुः पावर कॉर्डः, व्यत्यस्तं फ्रीजः, प्रदर्शनं नास्ति |
कैडेना सीडीटी-1753एसबी | दवब-टी, दवब-टी२ | बाह्यमाध्यमात् छायाचित्रस्य विडियो च प्लेबैक्, लाइव रिकार्डिङ्ग्, USB पोर्ट् | ९८० तः | अधिकांशस्य आधुनिकस्य विडियो कोडेकस्य समर्थनं, प्रदर्शनस्य उपस्थितिः, टीवी-सेट्-सङ्गतिं कर्तुं केबल्-आदयः नास्ति, प्रायः तापयति, स्वतः एव पुनः आरभ्यते च |
टेलीफंकेन टीएफ-डीवीबीटी224 | DVB-T/T2/C | बाह्यमाध्यमात्, लाइव रिकार्डिङ्ग्, USB पोर्ट्, बहुकार्यात्मकमीडियाप्लेयरतः च फोटो तथा विडियो प्लेबैक् | १२९९ तः | टीवी-इत्यस्य पुरातन-माडल-सङ्गतिं कर्तुं आरसीए-संयोजकस्य उपस्थितिः, प्रदर्शनं, उच्चगुणवत्तायुक्तं दूरनियन्त्रणं, कस्यापि परिस्थितौ उत्तमं संकेत-स्वागतं च |
हार्पर एचडीटी2-5010 | DVB-T2 | एंटीना इनपुट्, USB, HDMI, कम्पोजिट् आउटपुट्, लाइव् रिकार्डिङ्ग्, फ्लैशकार्ड् तः विडियो प्लेबैक् च | १६४० तः | स्थिरसंकेतस्वागतं, उज्ज्वलप्रदर्शनपृष्ठप्रकाशः, HDMI केबलं न समाविष्टम् |
सेलेंगा HD950D | DVB-T/T2, DVB-C | IPTV, YouTube, MEGOGO च दृष्ट्वा, Wi-Fi एडाप्टरं संयोजयित्वा, फ्लैशड्राइवतः विडियो रिकार्ड् कृत्वा प्ले करणं, अन्तर्जालं प्राप्तुं च | ११५० तः | HDMI केबलं Wi-Fi एडाप्टरं च समाविष्टं नास्ति, अन्तर्जालस्य दीर्घकार्यकाले उष्णतां प्राप्तुं शक्नोति, Dolby Digital समर्थयति; |
बीबीके एसएमपी240एचडीटी2 | DVB-T/T2 | समयनिर्धारकेन, टीवीमार्गदर्शकेन, दूरपाठेन, मातापितृनियन्त्रणेन, फ्लैशड्राइवतः विडियोप्लेबैक् इत्यनेन लाइव रिकार्डिङ्ग् | १२८० तः | स्थिरसंकेतस्वागतं, अतितापः, हिमपातः च नास्ति, सुलभं सेटअपम् |
डी-रंग डीसी1301एचडी | DVB-T/T2 | एंटीना इनपुट्, USB, HDMI, कम्पोजिट् आउटपुट्, लाइव् रिकार्डिङ्ग्, फ्लैशकार्ड् तः विडियो प्लेबैक् च | १३३० तः | एंटीनायाः गुणवत्तायाः आग्रहं कुर्वन् (प्रवर्धकेन सह संयोजनं अनुशंसितम्), व्यावहारिकरूपेण अतितापं न करोति, जालपुटात् विच्छिन्नं कृत्वा, भवन्तः समयं तिथिं च पुनः समायोजयितुं प्रवृत्ताः सन्ति |
विश्व दृष्टि Foros Combo | DVB-S/S2/T2/C | अन्तर्जाल-प्रवेशः, वाई-फाई-सङ्गतिः, टाइमर-रिकार्डिङ्ग्, टीवी-मार्गदर्शकः, दूरपाठः, मातापितृनियन्त्रणं, फ्लैश-ड्राइव्-तः विडियो-प्लेबैक् च | १५६९ तः | प्रस्तुतरूपं, विश्वसनीयं संकेतस्वागतं, समये समये अतितापं, HDMI केबलं न समाविष्टम् |
ओरियल ४२१डी | DVB-T/DVB-T2, DVB-C, 1999। | अन्तर्जाल-प्रवेशः, अन्तःनिर्मितः ब्राउजर्, बाह्य-स्पीकर्-सम्बद्ध्यर्थं SPDIF-संयोजकः | १३९० तः | अनेकानाम् विडियो कोडेक्स् इत्यस्य समर्थनस्य अभावः, अन्तर्जालं ब्राउज् करणसमये बहुधा फ्रीज् भवति |
LUMAX DV-4205HD | डीवीबी-टी२, डीवीबी-सी | अन्तः निर्मितः Wi-Fi एडाप्टरः, शक्तिशाली मीडिया प्लेयरः | १९६० तमे वर्षात् | अधिकांशकोडेक्, विश्वसनीयसंकेतस्वागतं, डिजिटलध्वनिविज्ञानं संयोजयितुं श्रव्यनिर्गमस्य समर्थनम् |
Xiaomi Mi Box S | DVB-S/S2/T2/C | अन्तर्निर्मितं Wi-Fi एडाप्टर, 8 GB आन्तरिकस्मृतिः | ५००० तः | प्रणाल्याः “स्मार्ट होम” इत्यनेन सह सम्बद्धतां प्राप्तुं क्षमता, उच्चप्रतिबिम्बगुणवत्ता, सम्भाव्यः अतितापः, जमणं च |
बीबीके एसएमपी026एचडीटी2 | DVB-T2 | विलम्बित आरम्भ, उपशीर्षक, दूरपाठ | १३४० तः | उबड़-खाबड़-आवासः, सक्रिय-एंटीना-विद्युत्-आपूर्तिः, AC3-इत्यस्य समस्याः भवितुम् अर्हन्ति, प्रदर्शनं नास्ति |
सेलेंगा HD950D | DVB-T2/DVB-C | दूरपाठः, उपशीर्षकम्, TimeShift, अन्तरक्रियाशीलटीवीकार्यक्रमः, अभिभावकनियन्त्रणानि, YouTube अभिगमः | ११८८ तः | धातुगृहं, उपयोक्तृ-अनुकूलं नियन्त्रणपटलं, द्रुतसॉफ्टवेयरं, नित्यं अतितापनम् |
LUMAX DV-2108HD | DVB-C, DVB-T, DVB-T2 | MEGOGO तथा YouTube समर्थनम्, टीवीचैनलस्य स्वचालितं मैनुअल् च अन्वेषणं, मातापितृनियन्त्रणं, प्रियसूची च | १०८० तः | 1 TB पर्यन्तं बाह्यड्राइवस्य समर्थनं, भिन्नसञ्चिकातन्त्रैः सह संगतता, बहुकार्यात्मकमीडियाप्लेयर |
विश्व दृष्टि T62A | DVB-C, DVB-T2 | अन्तः निर्मितः Wi-Fi, YouTube, Google तथा च केचन स्ट्रीमिंग् प्लेटफॉर्म समर्थयति | १२९९ तः | उच्चप्रतिबिम्बविवरणं, विश्वसनीयसंकेतस्वागतं, अस्थिरसॉफ्टवेयरसञ्चालनम् |
बीबीके एसएमपी027 एचडीटी2 | दवब-टी, दवब-टी२ | Time Shift, फ्लैशड्राइव् इत्यत्र प्रसारणस्य रिकार्डिङ्ग् | १०१० तः | आत्मविश्वासयुक्तः संकेतस्वागतः, न तु अत्यन्तं सुविधाजनकः मेनू, चैनलानां संख्याकरणस्य असम्भवता, जालपुटात् विच्छेदनस्य अनन्तरं पुनः विन्यासस्य आवश्यकता वर्तते |
LUMAX DV-3215HD | DVB-C, DVB-T, DVB-T2 | द्वौ USB पोर्ट्, फ्लैशड्राइवतः फोटो, संगीतं, विडियो च वादयितुं क्षमता | बहुकार्यात्मकः मीडियाप्लेयरः, उच्चप्रदर्शनप्रोसेसरः, केचन श्रव्यसञ्चिकास्वरूपाः वादयन्ते सति समस्याः भवितुम् अर्हन्ति | |
विश्व दृष्टि Foros Combo T2/S2 | डीवीबी-सी, डीवीबी-एस, डीवीबी-एस2, डीवीबी-टी, डीवीबी-टी2 | IPTV तथा YouTube समर्थनम्, अन्तः निर्मितं Wi-Fi, स्मार्टफोननियन्त्रणम् | १६२० तः | सुविधाजनकं नियन्त्रणपटलं, बृहत् बटनैः सह विशालं दूरनियन्त्रणं, टीवीचैनलस्य सरलं अन्वेषणं, अतितापनं सम्भवम् |
विश्व दृष्टि Foros Ultra | DVB-C/T/T2 | DVBFinder अनुप्रयोगस्य समर्थनं, बहुविध-USB-संयोजकाः, Wi-Fi-माध्यमेन अन्तर्जाल-प्रवेशः च | १८५० तः | ट्रांसपोण्डर् समर्थनं, द्रुतसॉफ्टवेयरं, बहुविध IPTV प्लेलिस्ट् डाउनलोड् विकल्पाः |

डिजिटल रिसीवरं संयोजयित्वा स्थापनं च
नियमतः सेट्-टॉप् बॉक्स् इत्यनेन सह संयोजककेबल् समाविष्टाः भवन्ति । भवद्भिः केवलं ग्राहकं टीवी-सङ्गणकेन सह निम्नलिखितरीत्या संयोजयितुं आवश्यकम् अस्ति ।
- संकेतः टीवीं प्रति गन्तव्यः, अर्थात् वयं “IN” इति पदनामयुक्तं पोर्ट् चिनोमः ;
- ग्राहके केबलं आउटपुट् इत्यनेन सह सम्बद्धं भवति अर्थात् “OUT” इति लेबलयुक्तैः संयोजकैः सह ।
- एंटीना डिकोडरस्य पृष्ठभागे स्थितेन समुचितेन सॉकेट् इत्यनेन सह सम्बद्धः भवति ।
डिजिटल स्थलीयग्राहकं कथं संस्थापनीयम्, संयोजयितुं, विन्यस्तुं च कथं भवति: https://youtu.be/9Uz6tUI19D4 स्वचालितविधाने चैनल्स् स्थापयितुं सर्वाधिकं सुविधाजनकम् अस्ति। संजाले सर्वाणि उपकरणानि चालू कृत्वा टीवी मेन्यू मध्ये स्वचालितचैनलस्कैनिङ्गस्य कार्यं चिनोतु। टीवी सर्वाणि २० चैनल्स् द्वयोः मल्टिप्लेक्सयोः अन्वेष्टव्याः , तदनन्तरं सेटिङ्ग्स् केवलं रक्षितुं प्रवृत्ताः भविष्यन्ति ।