Периферия
ब्लूटूथ्, एडाप्टर्, वाई-फाई इत्यनेन टीवी-सङ्गणकेन वायरलेस् हेडफोन्स् कथं संयोजयितुं शक्यते : सैमसंग, सोनी, एलजी इत्यादिभिः टीवीभिः सह वायरलेस् हेडफोन्स्
Alice mini column कथं स्थापयितव्यम्: चरणबद्धनिर्देशाः आरेखाः च चरणबद्धरूपेण फोटोभिः सह। iPhone इत्यस्मिन् Yandex station इत्यत्र Alice mini स्तम्भं कथं
ऐलिसं अन्तर्जालसङ्गणकेन सह कथं संयोजयितुं, स्मार्टस्पीकरं Yandex.station स्थापयितुं, वाई-फाई, ब्लूटूथ-फोनेन, स्मार्ट-गृहेण, टीवी-माध्यमेन च ऐलिस-इत्येतत्
टीवी दूरनियन्त्रणं (RC) उपकरणानां दूरनियन्त्रणार्थं इलेक्ट्रॉनिकयन्त्रम् अस्ति । भवन्तः सोफातः न उत्थाय चैनल् परिवर्तयितुं, कार्यस्य कार्यक्रमं चयनं कर्तुं
इदानीं प्रायः प्रत्येकस्मिन् गृहे टीवी सामान्यं वस्तु अस्ति, बहवः आतुराः दर्शकाः स्वस्य दूरनियन्त्रणस्य बटन्-अर्थं कण्ठस्थरूपेण जानन्ति । परन्तु दूरदर्शनस्य
किमपि दूरनियन्त्रणं ट्यून् कर्तुं आवश्यकं भवति, परन्तु एतादृशाः समयाः सन्ति यदा मूलयन्त्राणि अनुपयोगी भवन्ति, तथा च समानं यन्त्रं प्राप्तुं प्रायः असम्भवं
एलजी समूहः दक्षिणकोरियादेशस्य चतुर्थः बृहत्तमः इलेक्ट्रॉनिक्सनिर्माणसमूहः अस्ति । कम्पनीयाः विस्तृतपरिधिषु, टीवी, तेषां कृते दूरनियन्त्रणं (RC) च । रिमोट्
फिलिप्स् इति हॉलैण्ड्-देशस्य प्रसिद्धः निर्माता अस्ति यः उच्चगुणवत्तायुक्तानि इलेक्ट्रॉनिक्स-सामग्रीणि निर्माति, यत्र तेषां कृते टीवी-विविध-माडल-दूर-नियन्त्रणानि
एलजी मैजिक रिमोट् २०१९ तः विमोचितैः विविधैः एलजी टीवीभिः सह संगतम् अस्ति । अस्य ब्राण्डस्य अधिकांशं उपकरणं स्वयमेव पश्यति । रिमोट् कण्ट्रोल् (RC) टीवी-दर्शनस्य
यूनिवर्सल रिमोट् लोकप्रियाः सन्ति यतोहि ते सर्वप्रकारस्य टीवी, डीवीडी प्लेयर्, सेट्-टॉप् बॉक्स्, उपकरणानि च नियन्त्रयितुं शक्नुवन्ति येषु “