एरोमाउस् : अवलोकनं, विन्यासः, प्रशिक्षणं समस्यानिराकरणं च

Периферия

एरोमाउस् “स्मार्ट” उपकरणानां दूरनियन्त्रणस्य यन्त्रम् अस्ति । तकनीकीदृष्ट्या एतत् दूरनियन्त्रणम् अस्ति, परन्तु एकीकृतजाइरोस्कोपेन सह, यस्य कारणात् यन्त्रं अन्तरिक्षे स्वस्य स्थानं “पठति” अङ्कीयसंकेते परिणमयति च अर्थात् केवलं एतादृशं दूरनियन्त्रणं वायुतले चालयित्वा उपयोक्ता, उदाहरणार्थं, पर्दायां मूषकस्य कर्सरं नियन्त्रयितुं शक्नोति । प्रायः वायुमूषकाणां उपयोगः सेट्-टॉप्-बॉक्स्- इत्यनेन सह, अन्तर्निर्मित-स्मार्ट-टीवी-सहितं आधुनिक-टीवी-इत्यनेन सह च भवति ।
एरोमाउस् : अवलोकनं, विन्यासः, प्रशिक्षणं समस्यानिराकरणं च

वायुमूषकस्य विषये सामान्या तान्त्रिकसूचना – कीबोर्डेन सह जाइरोस्कोपेन सह स्मार्टस्मार्ट रिमोट् कण्ट्रोल्

वायुमूषकस्य पारम्परिकस्य दूरनियन्त्रणस्य च मुख्यः अन्तरः सटीकरूपेण गीरोस्कोपस्य उपस्थितिः एव । इदानीं कस्मिन् अपि आधुनिकस्मार्टफोने एतादृशः संवेदकः स्थापितः भवति । जइरोस्कोप् इत्यस्य कारणेन एव यदा भवन्तः पटले दूरभाषं परिवर्तयन्ति तदा चित्रस्य अभिमुखीकरणं परिवर्तते ।
एरोमाउस् : अवलोकनं, विन्यासः, प्रशिक्षणं समस्यानिराकरणं चपरन्तु यदि स्मार्टफोने ४ अथवा ८-स्थान-संवेदकः भवति तर्हि वायु-मूषके सः बहु-स्थान-संवेदकः अस्ति यः अन्तरिक्षे किञ्चित् गतिं वा झुकाव-कोणे परिवर्तनं वा अपि पश्यति तथा च गीरोस्कोपः कार्यं करोति, नियमतः, पृथिव्याः चुम्बकीयक्षेत्रं निर्धारयित्वा। तथा च air mouse इत्यस्मिन् TV Boxes अथवा Smart TV इत्यनेन सह सम्बद्धं कर्तुं अधिकतया द्वौ संयोजनविकल्पौ उपयुज्यते:

  1. ब्लूटूथद्वारा . अस्य विकल्पस्य मुख्यः लाभः अस्ति यत् अतिरिक्तं एडाप्टर् संयोजयितुं आवश्यकता नास्ति । प्रायः ९९% सर्वेषु एण्ड्रॉयड् टीवी बॉक्स् तथा स्मार्ट टीवी इत्येतयोः मध्ये पूर्वमेव ब्लूटूथ् मॉड्यूल् अन्तर्निर्मितम् अस्ति ।
  2. आर एफ (रेडियो चैनल) द्वारा . अस्मिन् सन्दर्भे वायुमूषकैः सह आगच्छति विशेषस्य RF एडाप्टरस्य माध्यमेन संयोजनं भवति ।
एरोमाउस् : अवलोकनं, विन्यासः, प्रशिक्षणं समस्यानिराकरणं च
सम्पूर्णसमूहः
अपि च, वायुमूषकस्य अतिरिक्तरूपेण IrDA (अवरक्त) संवेदकः भवितुम् अर्हति, येन भवान् शेषं नियन्त्रयितुं शक्नोति गृहे गृहे स्थापितानां उपकरणानां (वातानुकूलनयंत्रं, स्मार्टटीवी विना टीवी, संगीतप्लेयरः, उपग्रहट्यूनर् इत्यादयः)।
एरोमाउस् : अवलोकनं, विन्यासः, प्रशिक्षणं समस्यानिराकरणं च
इर्दातः एरोपल्ट्

पारम्परिकदूरनियन्त्रणस्य अपेक्षया वायुमूषकस्य लाभाः

वायुमूषकस्य मुख्यलाभाः : १.

  1. टीवी पटले सुविधाजनकं कर्सरनियन्त्रणम् . एण्ड्रॉयड् इत्यत्र TV Box इत्यस्य उपयोगः जालसर्फिंग् इत्यस्य कृते पूर्णरूपेण PC इत्यस्य रूपेण कर्तुं शक्यते । वायरलेस् मूषकस्य अपि उपयोगः सर्वदा सुलभः न भवति, यतः तस्य कृते विशेषं स्निग्धं कार्यपृष्ठं आवश्यकं भवति । अतः वायुमूषकः सर्वाधिकं सुलभः नियन्त्रणविकल्पः अस्ति ।
  2. टीवी कृते Airblow इत्येतत् अन्यैः एण्ड्रॉयड् , विण्डोज – उपकरणैः सह अपि सङ्गतम् अस्ति | एतत् यन्त्रं सहजतया मोबाईलफोनेन, सङ्गणकेन, एप्पल् टीवी इत्यनेन, प्रोजेक्टर् इत्यनेन अपि सम्बद्धं कर्तुं शक्यते ।
  3. बहुकार्यक्षमता . एरो रिमोट् द्रुतपाठप्रविष्ट्यर्थं कीबोर्डमॉड्यूलेन अपि सुसज्जितः भवितुम् अर्हति । तथा च केषुचित् दूरनियन्त्रणम् अपि अस्ति यत् भवन्तः स्वर-आदेशद्वारा उपकरणानि नियन्त्रयितुं शक्नुवन्ति ।
  4. व्यावहारिकता . BlueTooth0 इत्यस्मात् आरभ्य अस्मिन् आँकडास्थापनमानके बुद्धिमान् ऊर्जाबचनं योजितम् अस्ति । अस्य कारणात् बैटरी अथवा सञ्चयकर्तृणां सक्रियप्रयोगस्य न्यूनातिन्यूनं १०० घण्टाः यावत् स्थास्यन्ति । तथा च भवद्भिः airmouse रिमोट् कण्ट्रोल् चालू/निष्क्रान्तस्य आवश्यकता नास्ति।
  5. बहुमुखी प्रतिभा . रिमोट् BlueTooth मॉड्यूल् इत्यनेन सह विस्तृतैः उपकरणैः सह सङ्गतम् अस्ति । तथा च अवरक्तसंवेदकस्य उपस्थितौ वायुमूषकस्य उपयोगेन मुख्यदूरनियन्त्रणस्य (“शिक्षण” मोड्) संकेतस्य प्रतिलिपिः कर्तुं शक्यते ।
  6. वायुमूषकस्य उपयोगः पूर्णरूपेण गेमपैड् इत्यस्य रूपेण कर्तुं शक्यते । Google Play तः Android TV यावत् संस्थापितानां आकस्मिकक्रीडाणां कृते आदर्शम्।
    एरोमाउस् : अवलोकनं, विन्यासः, प्रशिक्षणं समस्यानिराकरणं च
    एरो मूषकः एकस्मिन् शक्तिशाली चिप् मध्ये चालयति यत् गेमपैड् इत्यस्य रूपेण उपयोक्तुं अनुमतिं ददाति
  7. वायुमूषकस्य नियन्त्रणार्थं टीवीं वा सेट्-टॉप्-बॉक्सं वा दर्शयितुं आवश्यकता नास्ति . १० मीटर् पर्यन्तं दूरं स्थिरं संकेतसंचरणं प्रदत्तं भवति ।

सेट्-टॉप्-बॉक्स् अथवा स्मार्ट-टीवी-कृते वायु-मूषकं कथं चिन्वन्तु

Samsung, LG, Sharp, Sony इत्यादयः निर्मातारः स्वस्य अधिकांशस्य आधुनिकटीवी-इत्यस्य कृते gyroscope इत्यनेन सह रिमोट् कण्ट्रोल् निर्मान्ति । परन्तु भवद्भिः तानि पृथक् क्रेतव्यानि, तथा च एतादृशस्य यन्त्रस्य औसतमूल्यं $ ५० तः ततः अधिकं भवति । तथा च एतादृशाः दूरनियन्त्रणानि केवलं समाननामस्य ब्राण्डस्य उपकरणैः सह सङ्गतानि सन्ति। यथा, एयर माउस MX3 मैनिपुलेटर् इत्यस्य मूल्यं परिमाणस्य एकक्रमं सस्तां भविष्यति ($15 तः) तथा च USB एडाप्टर (रेडियो चैनलद्वारा सिग्नल् प्रसारणं) युक्तेन कस्यापि स्मार्ट टीवी इत्यनेन सह सङ्गतम् अस्ति तथा च अस्मिन् अधिकं सटीकं गीरोस्कोप् अस्ति, तथैव एकीकृतं संख्यात्मकं कीपैड् अपि अस्ति, तत्र IrDA संवेदकः अस्ति, स्वर-निवेशस्य समर्थनम् अस्ति । न केवलं एण्ड्रॉयड् इत्यनेन सह सङ्गतम्, अपितु मेमो-प्रणालीभिः (प्रथम-पीढीनां स्मार्ट-टीवी-मध्ये स्थापितैः) अपि सङ्गतम् । वायु माउस G10Sहवा स्मार्ट माउसस्य विरुद्धं एयर माउस T2 – स्मार्ट टीवी कृते स्मार्ट रिमोट् इत्यस्य विडियो तुलना: https://youtu.be/8AG9fkoilwQ मूल्यगुणवत्ता):

  1. वायुमूषक T2 . रेडियोचैनलद्वारा संयोजनम्। कीबोर्डः नास्ति, दूरस्थसूचकरूपेण उपयोक्तुं शक्यते । मैनिपुलेटर् एण्ड्रॉयड्, विण्डोज, लिनक्स वितरणैः सह सङ्गतम् अस्ति ।एरोमाउस् : अवलोकनं, विन्यासः, प्रशिक्षणं समस्यानिराकरणं च
  2. वायुमूषकः i9 . इदं T2 इत्यस्य अधिकं उन्नतं परिवर्तनम् अस्ति । विनिर्देशाः समानाः सन्ति, केवलं कीबोर्डस्य उपस्थितिः एव अन्तरम् । पूर्वस्य CIS-देशस्य देशेषु अपि आधिकारिकतया वितरितं भवति अर्थात् रूसी-विन्यासः अपि प्रदत्तः अस्ति ।एरोमाउस् : अवलोकनं, विन्यासः, प्रशिक्षणं समस्यानिराकरणं च
  3. रिइ i28C . एरोमाउस्, गीरोस्कोपस्य साहाय्येन अपि च स्पर्शपटलस्य माध्यमेन (लैपटॉप्-मध्ये टचपैड्-सिद्धान्तस्य सदृशम्) नियन्त्रणं समर्थयति । संयोजनं RF एडाप्टरद्वारा अपि भवति । अस्मिन् ४५० mAh बैटरी अन्तर्निर्मितः अस्ति यत् कस्मात् अपि USB पोर्ट् तः (MicroUSB संयोजनद्वारा) चार्जं कर्तुं शक्यते । अस्य वायुमूषकस्य एकमात्रं दोषं यन्त्रस्य आयामाः, स्वरनिवेशस्य अभावः च अस्ति । परन्तु अत्र अतिरिक्तकार्यकुंजीभिः सह पूर्णाकारस्य कीबोर्डः (F1-F12) अस्ति ।
    एरोमाउस् : अवलोकनं, विन्यासः, प्रशिक्षणं समस्यानिराकरणं च
    कीबोर्डसहितं वायुमूषकं
  4. री इ25A . Rii इत्यस्य विपरीतम् i28C इत्यस्मिन् स्पर्शपटलं नास्ति । परन्तु तस्य स्थाने प्रोग्रामेबल इन्फ्रारेड् सेंसर प्रदत्तम् अस्ति । अर्थात् अयं वायुमूषकः अक्षरशः गृहे सर्वाणि दूरनियन्त्रणानि प्रतिस्थापयितुं शक्नोति । रेडियोचैनलद्वारा अपि सम्बद्धं भवति, अर्थात् सेट्-टॉप्-बॉक्स्-मध्ये अथवा टीवी-मध्ये एकः USB-पोर्ट् मुक्तः भवितुमर्हति । अस्य मॉडलस्य अन्यः लाभः अस्ति यत् हेडफोन्स् इत्यादीनां ध्वनिविज्ञानस्य संयोजनाय ३.५ मि.मी. वायुमूषकात् अपि मात्रा समायोजितुं शक्यते ।एरोमाउस् : अवलोकनं, विन्यासः, प्रशिक्षणं समस्यानिराकरणं च

Airmouse T2 – Android set-top boxes कृते airmouse, विडियो समीक्षा: https://youtu.be/SVxAbhtc1JQ

वायुबन्दूकं टीवी-सेट्-टॉप्-बॉक्स-इत्यनेन सह कथं संयोजयितुं शक्यते

यदि विशेष USB एडाप्टरद्वारा संयोजनं भवति तर्हि टीवी सेट्-टॉप् बॉक्स् अथवा टीवी सेट् इत्यनेन सह वायुकन्सोल् इत्यस्य समन्वयनम् आवश्यकम् अस्ति:

  1. एडाप्टरं USB पोर्ट् मध्ये संयोजयन्तु।
  2. बैटरी अथवा पुनः चार्जीय बैटरी स्थापयन्तु।
  3. २० – ६० सेकेण्ड् प्रतीक्ष्यताम् ।
एरोमाउस् : अवलोकनं, विन्यासः, प्रशिक्षणं समस्यानिराकरणं च
स्मार्ट रिमोट् अधिकांश आधुनिकयन्त्रैः सह संगतः अस्ति
तदनन्तरं वायुमूषकः स्वयमेव यन्त्रेण सह समन्वयं करिष्यति । यदि केनचित् कारणेन यन्त्रं कार्यं न करोति तर्हि भवद्भिः तस्य सेटिङ्ग्स् पुनः सेट् कर्तव्यं इति सर्वथा सम्भवति (एतत् नूतन-टीवी-सेट्-टॉप्-बॉक्स्-सम्बद्धे अपि कर्तव्यम्) एवं क्रियते- १.
  1. USB पोर्ट् तः USB एडाप्टरं निष्कासयन्तु ।
  2. वायुबन्दूकात् बैटरी वा बैटरी वा निष्कासयन्तु।
  3. “OK” बटनं “back” कीलं च नुदन्तु ।
  4. बटनं न मुक्त्वा बैटरी वा सञ्चयकरं वा निवेशयन्तु ।
  5. सूचकप्रकाशस्य संकेतस्य अनन्तरं बटन्स् मुक्तं कुर्वन्तु, USB एडाप्टरं टीवी अथवा सेट्-टॉप् बॉक्सस्य पोर्ट् मध्ये निवेशयन्तु ।
एरोमाउस् : अवलोकनं, विन्यासः, प्रशिक्षणं समस्यानिराकरणं च
दूरस्थ बटन

अपि च, प्रथमं यन्त्रस्य निर्देशान् पठितव्यम् । वायुमूषकस्य केचन मॉडल् (उदाहरणार्थं Air Mouse G30S) केवलं एण्ड्रॉयड् संस्करणं 7 अपि च उच्चतरेण सह कार्यं कुर्वन्ति । अतः कदाचित् टीवी-मध्ये अथवा सेट्-टॉप्-बॉक्स्-मध्ये सॉफ्टवेयर-अद्यतनीकरणम् आवश्यकं भवेत् ।

पीसी तथा एण्ड्रॉयड् टीवी कृते एरोमाउस्: https://youtu.be/QKrZUSl8dww

Air Mouse इत्येतत् Phone इत्यनेन सह कथं संयोजयितुं शक्यते

यदि क्रीतं Air Mouse USB एडाप्टरद्वारा सम्बद्धं भवति तर्हि Android-फोनेन वा टैब्लेट्-इत्यनेन सह समन्वयनार्थं भवन्तः अतिरिक्तरूपेण OTG केबलं क्रेतुं प्रवृत्ताः भविष्यन्ति । इदं MicroUSB अथवा USB Type-C तः पूर्ण USB पोर्ट् प्रति एडाप्टरम् अस्ति । Xiaomi-फोनेषु अपि प्रथमं स्मार्टफोन-सेटिङ्ग्स्-मध्ये OTG-इत्येतत् सक्षमं कर्तव्यम् । तदनन्तरं एडाप्टरं संयोजयित्वा स्वयमेव दूरनियन्त्रणेन सह समन्वयं कर्तुं प्रतीक्षन्तु । एरोमाउस् : अवलोकनं, विन्यासः, प्रशिक्षणं समस्यानिराकरणं च

वायु मूषक गीरो मापन

प्रारम्भे अन्तरिक्षे वायुमूषकस्य स्थापनं सामान्यतया भवति । परन्तु बैटरी अपसारयित्वा गीरोस्कोपस्य विकारः भवितुम् अर्हति । अतः यदा कोऽपि वायुबन्दूकं न चालयति तदा कर्सरः पटले गमिष्यति । एतेषां अधिकांशयन्त्राणां मापननिर्देशाः समानाः सन्ति ।

  1. यन्त्रात् बैटरी वा पुनः चार्जीयं बैटरी वा निष्कासयन्तु।
  2. वाम-दक्षिणयोः बटनयोः एकस्मिन् समये नुदन्तु ।
  3. बटनं न मुक्त्वा बैटरी वा सञ्चयकरं वा निवेशयन्तु, यावत् सूचकप्रकाशः “निमिषं” न आरभते तावत् प्रतीक्ष्य ।
  4. वायुमूषकं सम्पूर्णतया समतलपृष्ठे स्थापयन्तु।
  5. “OK” बटनं नुदन्तु। नूतनस्थापनसेटिंग्स् सह यन्त्रं स्वयमेव पुनः आरभ्यते ।

गीरोस्कोपस्य संचालने सम्भाव्यविफलतां समं कर्तुं न्यूनातिन्यूनं प्रत्येकं ३ मासेषु एकवारं एषा प्रक्रिया करणीयम् इति अनुशंसितम्

Air Mouse Calibration – Air Mouse T2 calirbation स्मार्ट रिमोट् कण्ट्रोल् इत्यस्य स्थापनायै विडियो निर्देशः: https://youtu.be/UmMjwwUwDXY

वायुमूषकस्य उपयोगप्रकरणाः

वायुमूषकः येषां कृते उपयोगी भवितुम् अर्हति तेषां सामान्यप्रयोगाः सन्ति- १.

  1. जालसर्फिंग् . सेट्-टॉप्-बॉक्स्-स्मार्ट-टीवी-इत्येतयोः कृते HTML-समर्थनयुक्ताः पूर्ण-ब्राउजर्-इत्येतत् चिरकालात् विकसिताः सन्ति ।किन्तु रिमोट्-कण्ट्रोल्-मध्ये पोजिशन-की-इत्यस्य उपयोगेन सर्फिंग्-करणम् अत्यन्तं असुविधाजनकम् अस्ति अस्य कृते वायुमूषकः सिद्धः अस्ति ।
  2. प्रस्तुतिः संचालनं कुर्वन् . Air Mouse इत्यनेन मूषकस्य कीबोर्डस्य च स्थाने अन्यं स्थापयितुं शक्यते । परन्तु पाठसञ्चिकाभिः सह नित्यं कार्यं कर्तुं अद्यापि BlueTooth संयोजनेन सह पूर्णरूपेण कीबोर्ड् क्रेतुं अनुशंसितम् ।
  3. टीवी – मध्ये क्रीडाः . अधुना गूगलप्ले वायुबन्दूकस्य साहाय्येन तस्य नियन्त्रणं प्रति केन्द्रीकृतानि क्रीडाः सक्रियरूपेण योजयति । यत्र जाइरोस्कोपस्य आवश्यकता भवति (उदाहरणार्थं रेसिंग् सिमुलेटर्) तेषां अनुप्रयोगानाम् अपि उपयुक्तम् अस्ति ।
एरोमाउस् : अवलोकनं, विन्यासः, प्रशिक्षणं समस्यानिराकरणं च
Xiaomi air mouse
सारांशतः, किं स्मार्ट टीवी अथवा सेट्-टॉप बॉक्स कृते Air Mouse क्रेतुं योग्यम् अस्ति? निश्चितरूपेण आम्, यतः एतेषां यन्त्राणां प्रबन्धनार्थं एषः एव सर्वाधिकसुलभः कार्यात्मकः च विकल्पः अस्ति । येषु मॉडल्-मध्ये पुनः चार्ज-करणीय-बैटरी-अन्तर्निर्मितं भवति, तेषां कृते प्राधान्यं दातुं शस्यते । वैकल्पिकरूपेण पुनः चार्जयोग्याः Ni-Mh बैटरी, तेषां कृते पृथक् चार्जरं च क्रेतुं शक्नुवन्ति ।
Rate article
Add a comment