G20s Air Mouse इति वायरलेस् एयर माउस् अस्ति यस्य अन्तः स्थितिसंवेदनं, संवेदनशीलं त्वरणमापकं, सहजज्ञानयुक्तं स्वरनिवेशं च अस्ति । एण्ड्रॉयड् कृते नियमितं रिमोट् कण्ट्रोल्, माउस्, गेम जॉयस्टिक इति रूपेण एतत् यन्त्रं उपयोक्तुं शक्यते ।
विनिर्देशाः G20s Air Mouse
एरोमाउस् जी२०स् बहुकार्यात्मकं गीरो कन्सोल् अस्ति । अस्मिन् उपकरणे स्मार्टटीवी इत्यनेन सह अन्तरक्रियायै पृष्ठप्रकाशः, माइक्रोफोनः च अस्ति । MEMS gyroscope इत्यस्य आधारेण एतत् प्रतिरूपं विकसितम् आसीत् । G20(S) इति G10 (S) कन्सोल् इत्यस्य अग्रिमः विकासः अस्ति । पूर्वस्य मॉडलस्य उपयोगितायाः प्रभावं कृतवन्तः उपकरणे कोऽपि दोषः नास्ति: कुञ्जिकाः समतलाः सन्ति, अङ्गुलीभिः कठिनतया अनुभूयन्ते तथा च द्विगुणं Home / Back कीलम्। केवलं द्वौ परिवर्तनौ : १.
- G20 – gyroscope विना मॉडल (माउस मोड् मध्ये, यदि कर्सरस्य आवश्यकता भवति, तर्हि नियन्त्रणं D-pad मार्गेण भवति);
- G20S इति पूर्णरूपेण वायुमूषकेन सह एकः प्रकारः ।
वायुमूषकस्य G20s इत्यस्य विनिर्देशाः : १.
- संकेत प्रारूप – २.४ गीगाहर्ट्ज, वायरलेस।
- 6-अक्ष गीरोस्कोप संवेदक।
- १८ कार्यकुञ्जिकाः ।
- कार्यदूरता १० मीटर् अधिकं भवति ।
- AAA * 2 बैटरी, भवन्तः द्वौ अपि क्रेतुं प्रवृत्ताः भविष्यन्ति।
- आवाससामग्री : एबीएस प्लास्टिक तथा रबर इन्सर्ट।
- संकुल वजन: 68 जी।
- आयाम: 160x45x20 मिमी।
- उपयोक्तृपुस्तिका (EN / RU)।
G20s pro airmouse इत्येतत् वायरलेस् संचारमानके कार्यं करोति, अतः तस्य दिशा न च मार्गे बाधानां उपस्थितिः हस्तनिरीक्षणस्य गुणवत्तां प्रभावितं करिष्यति मॉडल् आत्मविश्वासेन १० मीटर् यावत् दूरं संकेतं प्रसारयति । शक्तिकुंजी IR रिमोट् कण्ट्रोल् मार्गेण प्रोग्राम् कर्तुं शक्यते ।एरोमाउस् g20 ध्वनिनियन्त्रणं समर्थयति । एतत् जनान् PC, Smart TV, Android TV Box, media player, set-top box च प्रत्यक्षतया वायरलेस् रूपेण सहजतया नियन्त्रयितुं एकं अद्वितीयं शक्तिशालीं च साधनं प्रदातुं शक्नोति, यस्मिन् संप्रेषकं संस्थापयितुं USB संयोजकः अस्ति बैटरीद्वयेन चालितम् । वायुमूषकस्य संचालनस्य सिद्धान्तस्य विषये विवरणं – सेटिंग्स्, प्रकाराः, उपयोक्तृनिर्देशाः।
नियुक्तसङ्केतं विलोपयितुं, भवद्भिः “OK” तथा “DEL” कुञ्जीनि धारयितुं आवश्यकम् । यदि सूचकः बहुधा ज्वलति तर्हि प्रक्रिया सफला अभवत् । वायुमूषकस्य c120 इत्यस्मिन् वायुमूषकस्य कर्सरस्य चालनार्थं त्रीणि वेगविधानानि अपि सन्ति । “OK” कीलम्, “+” तथा “-” इत्येतयोः आयतनयोः सह धारयितुं धारयितुं च आवश्यकम् । वर्धनेन संवेदनशीलता वर्धते, न्यूनीकरणेन तस्याः न्यूनता भवति।
समस्याः समाधानं च
प्रणाल्यां g20s वायुमूषकस्य स्वचालितं मापनं भवति । शक्ति-उत्क्रान्तिः, तापमान-वृद्धिः च कर्सरस्य प्लवङ्गस्य कारणं भवति । ततः g20s airmouse इत्यस्य सम्यक् स्थापनार्थं भवद्भिः आवश्यकं यत्: यन्त्रं समतलपृष्ठे स्थापयित्वा किञ्चित्कालं यावत् त्यजन्तु । मापनं पूर्णं कर्तुं भवद्भिः निद्राविधिं निष्क्रियं कर्तुं बटनं नुदितव्यम् । स्मार्टटीवी कृते वायुमूषकस्य दोषाणां मध्ये सन्ति : १.
- “Back” तथा “Home” इति बटन्-योः आकारः – अन्येषां इव ते गोलाः स्युः चेत् अधिकं सुविधाजनकं स्यात्;
आयाम - पूर्वनिर्धारितस्थितौ “OK” बटनं DPAD_CENTER संकेतं प्रेषयितव्यं (यदि प्रणाल्याः मूलअधिकारः अस्ति तर्हि पुनः विन्यस्तुं शक्यते);
- यदि ध्वनिनियन्त्रणकुंजीः नियुक्ताः भवितुम् अर्हन्ति, यथा शक्तिबटनम्, तर्हि अधिकं सुलभं स्यात् ।
फलतः G20s Air Mouse अक्षरशः स्मार्ट सेट्-टॉप् बॉक्स् इत्यनेन सह कार्यं कर्तुं सम्यक् रिमोट् अस्ति । अस्य प्रमुखदोषाः नास्ति । अन्तर्जालस्य अथवा अफलाइन-भण्डारेषु air mouse g20s क्रेतुं शक्नुवन्ति । रिमोट् स्टाइलिशः, उपयोगाय च सुलभः च दृश्यते । सर्वाणि कार्याणि उत्तमकार्यक्रमेण निर्दोषरूपेण कार्यं कुर्वन्ति।