नष्टः टीवी-रिमोट् इलेक्ट्रॉनिकजगत् किञ्चित् प्रकारस्य लुप्तः वाममोजा अस्ति । तथैव बहुधा नष्टं भवति, तद्विना टीवी-इत्यस्य पूर्णतया उपयोगः कठिनः भवति । अवश्यं एतेन चिन्तनं भवति यत् मम रिमोट् कुत्र अस्ति ? वयं सर्वथा अचेतनतया तस्य दृष्टिभ्रंशं कर्तुं शक्नुमः: तत् परस्मिन् कक्षे नीत्वा तत्र त्यक्तुम्, अथवा केवलं तकियायाः अधः स्थापयित्वा विस्मर्तुं शक्नुमः – कुत्रापि भवितुम् अर्हति। अस्मिन् लेखे भवन्तः गृहे वा अपार्टमेण्ट्-मध्ये वा स्वस्य टीवी-इत्यस्य रिमोट्-कण्ट्रोल्-इत्यस्य अन्वेषणस्य अनेकाः उपायाः प्राप्नुवन्ति ।
- टीवी दूरनियन्त्रणं नष्टम् – किं कर्तव्यम्, यन्त्रं कथं अन्वेष्टव्यम्?
- यस्मिन् कक्षे भवन्तः टीवीं पश्यन्ति
- गुप्तस्थानेषु पश्यन् प्रयतस्व
- चिन्तयतु यत् त्वं कुत्र गतः
- आवरणानां अधः पश्यन्तु
- यत्र अस्माकं टीवी-रिमोट् प्रायः बालकानां कृते ज्ञायते
- भवतः कक्षसहचारिणः पृच्छन्तु
- भवतः पालतूपजीविनः यन्त्रेण सह क्रीडित्वा तत् अपहृतवान् स्यात्
- गृहस्य सदस्यानां साहाय्येन टीवी रिमोट् कण्ट्रोल् अन्वेष्टुं
- स्वस्य दूरभाषस्य उपयोगेन गृहे टीवी रिमोट् कथं अन्वेष्टव्यम्
- जीपीएस ट्रैकर
- स्मार्टफोनः रिमोट् कण्ट्रोल् प्रतिस्थापयितुं शक्नोति
- भविष्ये रिमोट् कण्ट्रोल् कथं न हास्येत्
- रिमोट् कुत्रापि स्थापयन् सावधानाः भवन्तु
- यन्त्रस्य कृते पृथक् कोणं गृह्यताम्
- नियन्त्रणपटले केचन लक्ष्यमाणानि तत्त्वानि योजयन्तु
- सार्वभौमिक दूरस्थः
टीवी दूरनियन्त्रणं नष्टम् – किं कर्तव्यम्, यन्त्रं कथं अन्वेष्टव्यम्?
आरम्भार्थं निम्नलिखितस्थानेषु अन्वेष्टुं प्रयतध्वम् ।
यस्मिन् कक्षे भवन्तः टीवीं पश्यन्ति
यत्र भवन्तः टीवीं पश्यन्ति तस्मिन् कक्षे रिमोट् इति सम्भावना अस्ति। बहवः जनाः टीवी-समीपे वा यत्र उपविशन्ति तत्र वा पश्यन्तः रिमोट् त्यक्त्वा गन्तुं प्रवृत्ताः भवन्ति ।
गुप्तस्थानेषु पश्यन् प्रयतस्व
कम्बलस्य, वृत्तपत्रस्य वा कागदस्य वा अधः पश्यन्तु – रिमोट् कुत्रापि भवितुम् अर्हति। सोफानां, आर्मचेयरस्य च दरारयोः मध्ये, तकियायाः अधः च पश्यन्तु । फर्निचरस्य अधः अवश्यं पश्यन्तु, यतः भवन्तः अकस्मात् तत् पातुं शक्नुवन्ति । यत्र भवन्तः अप्रमादेन रिमोट् कण्ट्रोल् स्थापयितुं शक्नुवन्ति स्म, तत्र सर्वाणि स्थानानि निरीक्षयन्तु: प्रकोष्ठे अलमारयः, पाकशालायां मेजः इत्यादयः।
चिन्तयतु यत् त्वं कुत्र गतः
सम्भवतः भवन्तः रिमोट् इत्यनेन सह परस्मिन् कक्षे बहिः गत्वा तत् यादृच्छिकस्थाने त्यक्तवन्तः यदा भवतः विचाराः अन्येन किमपि पूरिताः आसन्। विचार्यतां यत् भवान् वासगृहं वा पाकशालां वा गन्तुं गच्छन् कुत्रचित् यन्त्रं त्यक्तवान् वा। कियत् अपि विचित्रं ध्वनितुं शक्यते चेदपि शीतलकस्य वा पाकशालायाः मन्त्रिमण्डले वा पश्यन्तु। यदि भवन्तः कतिपयानि घण्टानि यावत् किमपि खादितुम् वा पिबितुं वा गृहीतवन्तः तर्हि रिमोट् तत्रैव त्यक्तुं शक्नुवन्ति स्म । भवतु नाम भवतः प्रियं चलच्चित्रं पश्यन् एकः कालः आगतवान् तथा च दूरभाषे वार्तालापं कुर्वन् भवतः उपकरणं अत्यन्तं अप्रत्याशितस्थाने स्थापितवान्। अथवा भवन्तः केवलं मुखद्वारं उद्घाट्य रिमोट् कण्ट्रोल् प्रकोष्ठे त्यक्तवन्तः।
आवरणानां अधः पश्यन्तु
यदि भवान् पश्यन् शयने शयितः आसीत् तर्हि रिमोट् कण्ट्रोल् शय्यायाः अधः वा शय्यापटस्य अधः वा दफनः भवितुम् अर्हति स्म । तस्य अन्वेषणस्य सुलभतमः द्रुततमः च उपायः अस्ति यत् शय्यापटस्य उपरि हस्तौ धावन्तु यावत् भवन्तः दूरनियन्त्रणसदृशं किमपि आकारेण न प्राप्नुवन्ति यदि भवन्तः यन्त्रं न प्राप्नुवन्ति तर्हि शय्यायाः गद्दायाश्च अधः पश्यन्तु।
यत्र अस्माकं टीवी-रिमोट् प्रायः बालकानां कृते ज्ञायते
भवतः बालकस्य सम्भवतः क्रीडापेटिका अस्ति – तत्र अवलोकयतु। भवन्तः कदापि न जानन्ति यत् भवतः पुत्रः पुत्री वा टीवी-रिमोट् कुत्र नेतुम् अर्हति। बहुधा एतादृशाः परिस्थितयः सन्ति यदा बालकाः विनोदार्थं वस्तूनि गोपयन्ति, तानि विस्मरन्ति च ।
भवतः कक्षसहचारिणः पृच्छन्तु
यदि कश्चन भवतः पूर्वं रिमोट् कण्ट्रोल् इत्यस्य उपयोगं कृतवान् अस्ति तर्हि ते भवन्तं तस्य स्थानस्य संकेतं दातुं शक्नुवन्ति । कदाचित् अयं व्यक्तिः भवतः कृते रिमोट् कण्ट्रोल् असामान्यस्थाने स्थापयति, अथवा अनुपस्थितः सन् यन्त्रं गृहस्य तस्मिन् भागे त्यक्तवान् यत्र भवन्तः दुर्लभाः गच्छन्ति । यदि भवान् दीर्घकालं यावत् रिमोट् कण्ट्रोल् अन्वेष्टुं न शक्नोति चेदपि, केवलं अपार्टमेण्टस्य वा गृहस्य वा अन्येभ्यः अतिथिभ्यः एतस्य विषये पृच्छन् एव एतत् विषयं पिधातुं शक्नोति
भवतः पालतूपजीविनः यन्त्रेण सह क्रीडित्वा तत् अपहृतवान् स्यात्
भवतः श्वः बिडालः वा चर्वणार्थं वा क्रीडितुं वा यन्त्रं दूरं नीतवान् स्यात् । गृहस्य तानि भागानि पश्यन्तु यत्र भवतः पालतूपजीविनः प्रायः विश्रामं करोति।
गृहस्य सदस्यानां साहाय्येन टीवी रिमोट् कण्ट्रोल् अन्वेष्टुं
अन्वेषणं शीघ्रं कर्तुं तथा च एतावत् नीरसं न दृश्यते इति कृते स्वपरिवारस्य सदस्यानां अन्वेषणे साहाय्यं याचत । यन्त्रस्य अन्वेषणं केवलं द्वयोः त्रयोः वा जनानां कृते बहु सुकरं भवति । कदाचित् ते भवन्तं अपार्टमेण्टे टीवी-दूरनियन्त्रणं कथं अन्वेष्टव्यम् इति विषये अन्यत् प्रभावी पद्धतिम् अपि वक्ष्यन्ति। यदा च रिमोट् लभ्यते तदा भवान् सर्वे मिलित्वा किमपि चलच्चित्रं द्रष्टुं वा दर्शयितुं वा शक्नुवन्ति यत् भवद्भ्यः सर्वेभ्यः रोचते। नष्टं दूरनियन्त्रणं अन्वेष्टुं सर्वथा कठिनं न भवति यदि भवान् तत् सावधानीपूर्वकं गृहीत्वा प्रक्रियायाः कालखण्डे स्वसमयं गृह्णाति । तथा च यथा प्रश्नः “टीवीतः दूरनियन्त्रणं नष्टम्, किं कर्तव्यम्?” न पुनः भवन्तं बाधितवान्, स्टॉक् मध्ये सार्वभौमिकं रिमोट् अस्ति चेत् साधु स्यात्। यदि रिमोट् कण्ट्रोल् अभावः अस्ति तर्हि किं कर्तव्यम्, तत् कथं अन्वेष्टव्यम् तथा च रिमोट् कण्ट्रोल् नष्टं चेत् कुत्र अन्वेष्टव्यम्: https://youtu.be/U_5n_MIaxK8
स्वस्य दूरभाषस्य उपयोगेन गृहे टीवी रिमोट् कथं अन्वेष्टव्यम्
उपर्युक्ताः पद्धतयः कार्यं न कृतवन्तः वा ? ततः भवान् स्वस्य मोबाईल-उपकरणस्य उपयोगेन यन्त्रं अन्वेष्टुं प्रयतितुं शक्नोति । यदि द्वौ कार्यविधौ स्तः तर्हि Samsung-फोनस्य अन्यस्य वा मॉडलस्य उपयोगेन टीवी-दूरनियन्त्रणं कथं अन्वेष्टुं शक्नोमि:
जीपीएस ट्रैकर
भवतः दूरनियन्त्रणे लघु GPS tracker संस्थाप्य स्वस्य मोबाईल-यन्त्रे एकं एप्लिकेशनं डाउनलोड् कर्तुं विकल्पः अस्ति येन भवान् यन्त्रस्य स्थानं निरीक्षितुं शक्नोतिस्मार्टफोनः ध्वनिसंकेतं उत्सर्जयिष्यति अथवा केवलं उपयोक्तारं सूचयिष्यति यदि दूरनियन्त्रणं समीपे अस्ति। अस्मिन् क्षणे विपण्यां कतिपयानि कम्पनयः सन्ति ये तुल्यरूपेण लघु-बजट-जीपीएस-ट्रैकर्-इत्येतत् उत्पादयन्ति ।
स्मार्टफोनः रिमोट् कण्ट्रोल् प्रतिस्थापयितुं शक्नोति
यदि रिमोट् न लभ्यते तर्हि भवतः मोबाईलफोनस्य उपयोगः प्रतिस्थापनरूपेण कर्तुं शक्यते। एतत् कर्तुं भवद्भिः केवलं निम्नलिखितम् आवश्यकम् अस्ति :
- मोबाईल-अनुप्रयोगः (एकस्य निश्चितस्य टीवी-प्रतिरूपस्य कृते सार्वत्रिकाणां च सन्ति ये सर्वेषां आदर्शानां कृते उपयुक्ताः सन्ति, उदाहरणार्थं, https://play.google.com/store/apps/details?id=com.vsray.remote.control&hl=ru&gl =अमेरिका);
- ब्लूटूथ/वाईफाई;
- कोऽपि आधुनिकः दूरभाषस्य मॉडलः।
यदि भवान् स्वस्य नष्टं TV रिमोट् कण्ट्रोल् न प्राप्नोति तर्हि भवान् स्वस्य मोबाईल टीवी इत्यस्य उपयोगेन प्रतिस्थापयितुं शक्नोति: https://youtu.be/P3YY8PcuZB4 नवीनविशेषताः। संस्थापनं प्रायः प्रत्येकस्य उपयोक्तुः कृते अवगम्यमानानि प्रॉम्प्ट्-सहितं भवति, अतः अस्मिन् विषये गहनतया गन्तुं कोऽपि अर्थः नास्ति । परन्तु संक्षेपेण: भवन्तः स्वस्य स्मार्टफोनं ब्लूटूथ् अथवा वाईफाई इत्यस्य उपयोगेन टीवी-सङ्गणकेन सह संयोजयितुं, ततः उपकरणानां युग्मीकरणं कर्तुं प्रवृत्ताः भवेयुः । अपि च, यदि यन्त्रात् कारखानस्य दूरनियन्त्रणं क्रमात् बहिः अस्ति अथवा बैटरी मृता अस्ति तर्हि एतादृशाः अनुप्रयोगाः उपयोगिनो भविष्यन्ति । मोबाईलफोनस्य उपयोगेन रिमोट् कण्ट्रोल् कथं परीक्षितव्यम् इति सर्वाधिकं सुलभं पद्धतिं विश्लेषयामः।
यन्त्रस्य दोषः अस्ति इति सुनिश्चित्य भवन्तः स्मार्टफोने कॅमेरा चालू कृत्वा अवरक्तप्रकाशं प्रति दर्शयित्वा दूरनियन्त्रणे कतिपयानि बटन् नुदन्तु यदि कॅमेरे प्रकाशः ज्वलति – भवतः दूरनियन्त्रणं नियतम् अस्ति, यदि न – तर्हि भवतः कारणं अन्वेष्टव्यम् ।
टीवी दूरस्थं अन्वेषणयन्त्रम् : १.
भविष्ये रिमोट् कण्ट्रोल् कथं न हास्येत्
रिमोट् कण्ट्रोल् अन्वेष्टुं अधिककठिनतां परिहरितुं भवद्भिः निम्नलिखितबिन्दून् अवश्यं पालनीयम् ।
रिमोट् कुत्रापि स्थापयन् सावधानाः भवन्तु
यदि भवान् तस्य स्थानस्य विषये उत्तरदायीभावं ग्रहीतुं आरभते तर्हि दूरनियन्त्रणस्य हानियुक्ताः प्रकरणाः महतीं न्यूनीभवन्ति । भवन्तः यन्त्रं कुत्र स्थापयन्ति इति सर्वदा अवगताः भवन्तु तथा च अस्य स्थानस्य किमपि प्रकारस्य “मानसिकस्नैपशॉट्” गृह्यताम्, अपि च दूरनियन्त्रणं हस्ते कृत्वा अपार्टमेण्टं परितः न गन्तुं प्रयतन्ते, येन तत् यादृच्छिकस्थाने न त्यजन्तु .
यन्त्रस्य कृते पृथक् कोणं गृह्यताम्
स्पष्टतया निर्णयं कुरुत यत् भवतः दूरनियन्त्रणं कुत्र भविष्यति ततः तत् कदापि नष्टं न भविष्यति। भवन्तः कदापि ज्ञास्यन्ति यत् यन्त्रं तस्य स्थाने अस्ति। अपार्टमेण्टस्य अन्येषां अतिथिभ्यः एतस्य विषये चेतयितुं न विस्मरन्तु। एकः महान् विधिः अस्ति यत् टीवी-पार्श्वे स्थापयितुं शक्यते इति दूरनियन्त्रण-प्रकरणं स्थापयितव्यम् । उपकरणं मेजस्य उपरि अन्यस्मिन् वा पृष्ठे अपि भवितुं शक्नोति, यत्र सः सर्वदा स्पष्टस्थाने एव भविष्यति ।
नियन्त्रणपटले केचन लक्ष्यमाणानि तत्त्वानि योजयन्तु
एकः स्मार्टः निर्णयः स्यात् यत् यन्त्रे किञ्चित् आकर्षकं विवरणं वा सहायकं वा स्थापयितुं शक्यते यत् दूरतः लक्ष्यते भविष्यति। मुख्यं वस्तु अस्ति यत् उपकरणस्य वर्णेन सह विलीनतां गच्छन्ति वा अधिकं अगोचरं वा कुर्वन्ति इति विशेषतानां उपयोगः न करणीयः ।
सार्वभौमिक दूरस्थः
कृपया ज्ञातव्यं यत् वयं गृहे प्रत्येकस्य उपकरणस्य कृते बहवः भिन्नाः स्विचः उपयुञ्ज्महे: वीडियो तथा श्रव्यप्रणाली, टीवी इत्यादीनि सर्वेषां उपकरणानां कृते एकं दूरनियन्त्रणं क्रेतुं बहुसुलभं सुलभं च भवति तथा च अनेकयन्त्राणां मध्ये भ्रमः न भवति। दिष्ट्या भण्डारस्य अलमार्यां एतेषां पर्याप्तं भवति ।