टीवी-रिमोट्-कण्ट्रोल् स्वयमेव कथं स्वच्छं कर्तव्यम् ?

Чистит пультПериферия

रिमोट् कण्ट्रोल् स्वच्छं कृत्वा न केवलं तस्य आयुः विस्तारयितुं शक्यते, अपितु विविधाः समस्याः निवारयितुं अपि शक्यते । रिमोट् कण्ट्रोल् कतिपयेषु नियमानुसारं स्वच्छं भवति येन भवन्तः यन्त्रस्य हानिं न कृत्वा कार्यं सम्पन्नं कर्तुं शक्नुवन्ति ।

रिमोट् कण्ट्रोल् किमर्थं स्वच्छं कुर्वन्तु ?

गृहस्य मलतः रिमोट् कण्ट्रोल् इत्यस्य समये समये स्वच्छतां कृत्वा भवन्तः न केवलं तस्य भङ्गं निवारयन्ति, अपितु सुरक्षायाः आवश्यकतानां अनुपालनं कुर्वन्ति ।
रिमोट् स्वच्छं करोतिरिमोट् स्वच्छं कर्तुं किमर्थं आवश्यकम् : १.

  • आरोग्यस्य हानिः । रिमोट् कण्ट्रोल् प्रतिदिनं प्रायः सर्वैः गृहैः उद्धृतं भवति । तस्य उपरि स्वेदचिह्नानि तिष्ठन्ति । रिमोट् कण्ट्रोल् इत्यस्य अन्तः धूलिप्रदूषणं पालतूपजीविनां केशाः इत्यादयः सञ्चिताः भवन्ति रिमोट् कण्ट्रोल् जीवाणुनादिसंक्रमणानां सङ्ग्रहः भवति । यन्त्रस्य अन्तः शरीरे च बहुगुणं भवति, येन उपयोक्तृणां स्वास्थ्याय खतरा भवति । मलिनं दूरनियन्त्रणं विशेषतया लघुबालानां कृते भयङ्करं भवति ये सर्वं मुखं स्थापयितुं रोचन्ते ।
  • भङ्गः । जीवाणुसूक्ष्मजीवाः, प्रकरणस्य अन्तः प्रविश्य सम्पर्कानाम् क्षतिं कुर्वन्ति ।
  • कार्यप्रदर्शने क्षयः । धूलिकारणात् संयोजकचैनलाः सम्यक् कार्यं न कुर्वन्ति, बटन् लप्यते, टीवी-सङ्केतं च सम्यक् न गच्छति ।
  • पूर्णविच्छेदस्य जोखिमः। स्वच्छतां न जानाति दूरनियन्त्रणं विकासकैः निर्धारितसमयात् पूर्वं भग्नं भवति ।

रिमोट् कण्ट्रोल् इत्यस्मिन् बैटरीषु समये एव प्रतिस्थापनं महत्त्वपूर्णम् अस्ति, अन्यथा ते बहिः लीकं करिष्यन्ति, रिमोट् कण्ट्रोल् इत्यस्य अन्तःभागं प्रदूषयन्ति । ततः यन्त्रस्य शोधनार्थं बहुकालः परिश्रमः च भवति ।

कथं शीघ्रं प्रकरणं मलात् स्नेहात् च शोधयेत् ?

रिमोट् कण्ट्रोल् इत्यस्य द्रुतशुद्धिः प्रकरणस्य विच्छेदनं विना क्रियते । एषा प्रक्रिया साप्ताहिकरूपेण वा अधिकवारं वा क्रियते – यन्त्रस्य उपयोगस्य तीव्रतानुसारम् । रिमोट् कण्ट्रोल् स्वच्छं कर्तुं शक्यते : १.

  • दन्तकणिकाः;
  • कपासस्य पाताः;
  • सूक्ष्मतन्तुवस्त्राणि;
  • कपासपट्टिकाः;
  • दन्तमूषकः ।

सफाईविलयनरूपेण सिरका, सिट्रिक अम्लं, साबुनं, अन्ये वा सुलभसाधनानाम् उपयोगं कुर्वन्तु ।

रिमोट् कण्ट्रोल् स्वच्छं कर्तुं पूर्वं टीवी इत्यस्य प्लग् अवश्यं अनप्लग् कुर्वन्तु। यन्त्रस्य मलानां शोधनं कृत्वा, यत् दारणानि प्रविष्टानि सन्ति, तत् सूक्ष्मतन्तुवस्त्रेण मार्जयन्तु ।

बहिः स्वच्छकं चयनं करणम्

सफाई आरभ्यतुं पूर्वं निषिद्धं उत्पादं परिहरन् समीचीनं रचनां चिनुत । अनेकाः विकल्पाः सन्ति, परन्तु मद्ययुक्ताः द्रवाः सर्वोत्तमाः इति मन्यन्ते । प्रबलतमानां रचनानां प्राधान्यं दीयते । इत्रनिर्माणेषु, सौन्दर्यप्रसाधनेषु च मद्यं भवति, परन्तु अत्र प्रायः अनिष्टतैलमलस्य उपयोगः भवति । अत्यन्तं विश्वसनीयः विकल्पः अस्ति यत् रेडियोविभागं दृष्ट्वा तत्र सम्पर्कसफाईद्रवस्य क्रयणं करणीयम्।

बटन्-पृष्ठस्य शोधनार्थं घर्षणकणयुक्तानि उत्पादनानि, अम्लयुक्तानि यौगिकानि च उपयुज्यन्ते । शोधनार्थं नियमितं दन्तमूषकं करिष्यति।

आर्द्रमार्जनम्

केवलं विशेषमार्जनानि एव कन्सोल्-शुद्ध्यर्थं उपयोक्तुं शक्यन्ते । तेषां संसेचनं तादृशाः पदार्थाः सन्ति ये इलेक्ट्रॉनिक्सस्य किमपि हानिं न कृत्वा मलं सम्यक् प्रक्षालन्ति ।

मद्यसार

सफाई कृते भवान् किमपि मद्ययुक्तं उत्पादं उपयोक्तुं शक्नोति – तकनीकी-चिकित्सा-मद्यं, वोड्का, कोलोन्, कोग्नैक इत्यादयः ते न केवलं रिमोट् कण्ट्रोल् इत्यस्य पृष्ठभागं स्वच्छं कुर्वन्ति, अपितु स्नेहं, कीटाणुं च समाप्तयन्ति। रिमोट् कथं सम्यक् स्वच्छं कर्तव्यम् : १.

  1. एकं कपासपट्टिकां मद्येन सिक्तं कुर्वन्तु।
  2. रिमोट् कण्ट्रोलस्य शरीरं मार्जयन्तु, विशेषतः सन्धिषु, दारणेषु च सावधानीपूर्वकं उपचारं कुर्वन्तु ।
  3. कपासस्य पातं मद्येन सिक्तं कृत्वा बटन्-परिसरस्य क्षेत्रं स्वच्छं कुर्वन्तु ।

अम्ल-पेय

एतत् द्रवम् प्रायः प्रत्येकस्मिन् गृहे अस्ति, यस्य अर्थः अस्ति यत् भवन्तः कदापि रिमोट् कण्ट्रोल् स्वच्छं कर्तुं शक्नुवन्ति । स्नेहं रजः च विलीयमानः सिरका शीघ्रं पृष्ठानि शोधयति । अस्य साधनस्य दोषः अप्रियः विशिष्टः गन्धः अस्ति । ९% सिरकेन रिमोट् कण्ट्रोल् कथं स्वच्छं कर्तव्यम् : १.

  1. कपासेन आर्द्रं कुर्वन्तु।
  2. रिमोट् तथा बटन्स् अधः मार्जयन्तु।

साबुन घोल

दूरनियन्त्रणस्य पृष्ठशुद्ध्यर्थं साबुनस्य घोलः उपयुक्तः भवति । तस्य तु रचनायां जलं भवति, तस्य प्रकरणस्य अन्तः प्रवेशः असम्भवः। एषः अनिष्टः विकल्पः अस्ति । साबुनजलेन रिमोट् कण्ट्रोल् कथं स्वच्छं कर्तव्यम् : १.

  1. स्थूलकर्षके धूपपात्रसाबुनं कर्षयन्तु।
  2. ५०० मिलिलीटर उष्णजलस्य सम्यक् मिश्रणं कुर्वन्तु ।
  3. एकं कपासं / वस्त्रं प्राप्ते द्रवे सिक्तं कुर्वन्तु।
  4. रिमोट् कण्ट्रोल् इत्यस्य शरीरं मलतः स्वच्छं कुर्वन्तु।
  5. दारणानां चिकित्सां कपासेन कुर्वन्तु।
  6. शुष्कशोषकवस्त्रेण शोधनं समाप्तं कुर्वन्तु।

सिट्रिक अम्ल

प्रायः उपकरणानां, पात्राणां, विविधपृष्ठानां च शोधनार्थं सिट्रिक अम्लस्य उपयोगः भवति । अम्लविलयनं कास्टिकं भवति, परन्तु दूरनियन्त्रणस्य शरीरस्य हानिं कर्तुं न शक्नोति । जलीयविलयनं यन्त्रस्य अन्तः न प्रविशति इति महत्त्वपूर्णम् । सफाई आदेशः : १.

  1. +40 … +50 ° С यावत् तापिते 200 मिलीलीटरजलमध्ये 1 चम्मचचूर्णं विलीनं कुर्वन्तु।
  2. सम्यक् मिश्रयित्वा तस्मिन् कपासपट्टिकां सिक्तं कुर्वन्तु।
  3. रिमोट् कण्ट्रोल् इत्यस्य शरीरं आर्द्रचक्रेण स्वच्छं कुर्वन्तु, कपासस्य पातेन च बटन् संसाधयन्तु ।

आन्तरिक सफाई

यन्त्रस्य व्यापकसफाई – अन्तः बहिः च, प्रत्येकं ३-४ मासेषु, अधिकतमं – षड्मासेषु अनुशंसितम् अस्ति । नियमितरूपेण सफाई कृत्वा रिमोट् कण्ट्रोल् इत्यस्य क्षतिः समये एव द्रष्टुं शक्यते, एतत् भङ्गं निवारयति, केसस्य अन्तः जीवाणुः, धूलिः च समाप्तं करोति ।

दूरनियन्त्रण विच्छेदनम्

रिमोट् कण्ट्रोल् इत्यस्य सम्पूर्णतया स्वच्छतायै शरीरस्य पटलानां परस्परं पृथक्करणं आवश्यकम् । एतत् सावधानीपूर्वकं कर्तव्यं यथा रिमोट् कण्ट्रोल् इत्यस्य बोर्ड्, बटन् इत्यादीनां भागानां क्षतिः न भवति । विच्छेदनात् पूर्वं दूरनियन्त्रणस्य प्रकारं न कृत्वा बैटरी-कक्षं उद्घाट्य तान् निष्कासयितुं आवश्यकम् ।
दूरनियन्त्रण विच्छेदनम्रिमोट् इत्यस्य विच्छेदनं कथं करणीयम् : १.

  • बोल्टैः सह। Samsung अथवा LG इत्यादयः प्रमुखाः टीवीनिर्मातारः रिमोट् कण्ट्रोल् केसस्य भागान् लघुबोल्ट् इत्यनेन बध्नन्ति । एतादृशस्य यन्त्रस्य विच्छेदनार्थं उपयुक्तेन पेचकशकेन बोल्ट्-विमोचनं आवश्यकं भवति, तदनन्तरं एव दूरनियन्त्रणं उद्घाटयितुं शक्यते प्रायः बोल्ट् बैटरी-कक्षे निगूढं भवति ।
  • स्नैप्स् सह। निर्मातारः अधिकं मामूलीं दूरनियन्त्रणं निर्मान्ति, यस्मिन् शरीरस्य पटलाः प्लास्टिकस्य कुण्डलैः निहिताः भवन्ति । शरीरस्य अङ्गानाम् पृथक्करणार्थं पेचकशकेन कुण्डलानि निपीड्य भिन्नदिशि आकर्षितुं आवश्यकम् ।

शरीरस्य अङ्गानाम् बन्धनस्य विकल्पः यथापि भवतु, दूरनियन्त्रणस्य विच्छेदनस्य अनन्तरं बटनैः सह बोर्डं, आकृतिं च निष्कासयन्तु ।

आन्तरिकसफाईकर्तारं चयनम्

बहिः समानैः उत्पादैः कन्सोलस्य अन्तः स्वच्छं कर्तुं न त्वरितम् – द्रुतशुद्ध्यर्थं प्रयुक्ताः अधिकांशः समाधानाः आन्तरिकसफाईयाः कृते उपयुक्ताः न भवन्ति दूरनियन्त्रणस्य शोधनं निषिद्धम् अस्ति : १.

  • सिट्रिक अम्ल;
  • क्षीणसाबुन;
  • आक्रामक साधनम्;
  • आर्द्रमार्जनानि;
  • कोलोन् ;
  • आत्मानः ।

उपर्युक्तेषु सर्वेषु उत्पादेषु जलं वा अशुद्धिः वा भवति ये संपर्कस्य आक्सीकरणे, हठिनां पट्टिकायाः ​​निर्माणे च योगदानं ददति ।

आन्तरिकसफाईयाः कृते निम्नलिखितपदार्थाः अनुशंसिताः सन्ति ।

  • मद्यसार। कस्यचित् – चिकित्सा वा तकनीकी वा कृते उपयुक्तम्। भवान् विशेषतया एथिल्-मद्यस्य उपयोगं कर्तुं शक्नोति – एतस्य उपयोगः कस्मिन् अपि फलकेषु, सर्वेषु आन्तरिकपृष्ठेषु, यन्त्रस्य भागेषु च कर्तुं अनुमतिः अस्ति । स्नेहं, रजः, चायं, शुष्कसोडा इत्यादीनि निवारयति ।मद्यसार
  • समता । इदं रिमोट् कण्ट्रोल् इत्यस्य स्वच्छतायै विशेषं किट् अस्ति, यत् विशेषस्प्रे इत्यनेन, माइक्रोफाइबर वस्त्रेण च सुसज्जितम् अस्ति । स्वच्छकर्त्रे जलं नास्ति, परन्तु स्नेहं शीघ्रं विलीयते इति पदार्थाः सन्ति । एतेन किट् इत्यनेन भवन्तः सङ्गणकस्य उपकरणानि – कीबोर्ड्, मूषकाणि, मॉनिटर् च स्वच्छं कर्तुं शक्नुवन्ति ।समता
  • डीलक्स डिजिटल सेट् स्वच्छम् . सङ्गणकसाधनानाम् स्वच्छतायै अन्यः सेट् । तस्य कार्यसिद्धान्तः पूर्वस्मात् भिन्नः नास्ति ।डीलक्स डिजिटल सेट् स्वच्छ
  • WD-40 विशेषज्ञ।  उत्तम स्वच्छकर्तृषु अन्यतमः। मलस्य, स्नेहस्य च अतिरिक्तं सोल्डर-अवशेषान् अपि विलीययितुं समर्थः अस्ति । एषा रचना विद्युत्परिपथानाम् विश्वसनीयतां तेषां आयुः च वर्धयति । विमोचनरूपं कृशं सुलभं च अग्रभागं युक्तं शीशकं भवति यत् अत्यन्तं दुर्गमस्थानेषु द्रवस्य सिञ्चनं कर्तुं शक्नोति । एतत् उत्पादं प्रयोजयित्वा उपचारितपृष्ठानि शुष्कवस्त्रेण मार्जयितुं आवश्यकता नास्ति – रचना उपकरणस्य हानिं न कृत्वा अतीव शीघ्रं वाष्पीकरणं भवतिWD-40 विशेषज्ञ

रिमोट् उद्घाटितस्य अनन्तरं यन्त्रस्य अन्तः स्वच्छतां आरभत । कार्ये अनेकाः क्रमिकाः चरणाः सन्ति, येषु प्रत्येकं सटीकता, कतिपयानां नियमानाम् अनुपालनं च आवश्यकं भवति ।

बोर्डस्य बैटरी-कक्षस्य च स्वच्छता

कन्सोलस्य अन्तः विशेषतः बोर्डस्य शोधनार्थं अत्यन्तं सावधानी आवश्यकी भवति । एकं रूक्षं वा गलतं वा चालनं यन्त्रस्य क्षतिं कर्तुं पर्याप्तम् । फलकस्य शोधनं कथं करणीयम् : १.

  1. किञ्चित् सफाई यौगिकं फलकस्य उपरि लेपयन्तु – कपासस्य पातस्य अथवा स्प्रे इत्यस्य उपयोगेन।
  2. उत्पादस्य कार्यं कर्तुं १० सेकेण्ड् प्रतीक्ष्यताम्। पटलं हल्केन मार्जयन्तु – एतदर्थं कपासपट्टिकायाः ​​अथवा सूक्ष्मतन्तुवस्त्रस्य उपयोगं कुर्वन्तु, यदि तत् सफाईयौगिकं सह आगच्छति।
  3. यदि प्राप्तः प्रभावः पर्याप्तः नास्ति तर्हि पुनः परिवर्तनं कुर्वन्तु ।
  4. अवशिष्टेभ्यः कपासस्य ऊनात् फलकं शोधयन्तु, यदि सन्ति।
  5. रिमोट् कण्ट्रोल् संयोजयितुं पूर्वं यावत् बोर्डः सम्पूर्णतया शुष्कः न भवति तावत् प्रतीक्ष्यताम् ।

प्रायः तथैव क्रमेण बैटरी-कक्षं स्वच्छं भवति । यत्र बैटरी धातुभागैः सह अन्तरङ्गं करोति तत्र विशेषं ध्यानं ददातु । बोर्डं बैटरी-कक्षं च मार्जयितुं आवश्यकता नास्ति – सफाई-कारकाः द्वे निमेषे वाष्पिताः भवन्ति ।

दूरनियन्त्रणसभा

यदा दूरनियन्त्रणस्य सर्वे भागाः भागाः च शुष्काः भवन्ति तदा सङ्घटनं कुर्वन्तु । ५ निमेषान् प्रतीक्षितुं शस्यते – अस्मिन् काले सर्वे सफाईकारकाः पूर्णतया वाष्पिताः भविष्यन्ति । रिमोट् कथं संयोजयितुं शक्यते : १.

  1. कीलमात्रिकां तस्य मूलस्थाने स्थापयन्तु येन सर्वाणि कीलानि छिद्रेषु सम्यक् उपयुज्यन्ते । प्लग-इन् बोर्ड्स् केस-पैनलस्य अधः संलग्नं कुर्वन्तु ।
  2. परस्परं पटलैः सह संयोजयन्तु – उपरि अधः सह।
  3. यदि शरीरस्य अङ्गाः बोल्ट्-सहिताः सन्ति तर्हि तान् कठिनं कुर्वन्तु, यदि लैच्-युक्ताः सन्ति तर्हि तान् यावत् क्लिक् न कुर्वन्ति तावत् स्नैप कृत्वा तेषां मूलस्थितौ प्रत्यागच्छन्तु ।
  4. बैटरी-कक्षे स्थापयन्तु ।
  5. कार्यक्षमतायाः कृते दूरनियन्त्रणस्य जाँचं कुर्वन्तु ।

यदि कश्चन दोषः ज्ञायते तर्हि बैटरी परिवर्तयितुं प्रयतध्वम् – तेषां संसाधनं क्षीणं जातम् स्यात् । सम्पर्कस्य स्थितिं पश्यन्तु, यतः तेषु दोषस्य कारणं भवितुम् अर्हति । यदि सम्पर्कस्थानेषु सफाईकारकं पूर्णतया वाष्पीकरणं न जातम् तर्हि दूरनियन्त्रणं कार्यं कर्तुं न शक्नोति ।

बटनस्य सफाई

अङ्गुलीभिः सह नित्यं सम्पर्कस्य, अनन्तनिपीडनस्य च कारणेन रिमोट् कण्ट्रोल् इत्यस्य अन्येभ्यः भागेभ्यः अपेक्षया बटन् अधिकतया मलिनाः भवन्ति । मासे द्वे द्वे वारं न्यूनातिन्यूनं स्वच्छं कुर्वन्तु। यदि आकृतियुक्तानि बटन्-आणि प्रकरणात् निष्कासयितुं शक्यन्ते तर्हि निम्नलिखित-उपकरणानाम् उपयोगेन तेषां स्वच्छता सुलभा भवति ।

  • प्रथमं साबुनजलेन मार्जयन्तु, ततः स्वच्छजलेन प्रक्षाल्य;
  • मद्येन सिक्तेन कपासेन वा मद्ययुक्तेन द्रवेण वा उपचारः करणीयः;
  • सिरका वा सिट्रिक अम्लं वा जले क्षीणं कृत्वा – दीर्घकालं यावत् सम्पर्कं परिहरन्।

शोधनं समाप्तं कृत्वा शुष्कवस्त्रेण बटनं मार्जयित्वा शुष्कं कर्तुं शयनं कुर्वन्तु।
बटनस्य सफाई

वोदका

वोड्का इत्यस्य स्थाने मद्ययुक्तं किमपि उत्पादं स्थापयितुं शक्यते । मद्ययुक्ताः यौगिकाः अन्येभ्यः अपेक्षया मेदःनिक्षेपान् अधिकतया विलीनयन्ति, तदतिरिक्तं तेषां कीटाणुनाशकप्रभावः भवति । मद्येन बटन्स् सिञ्चित्वा द्वे निमेषे प्रतीक्ष्य ततः शुष्कमार्जनेन मार्जयन्तु । शेषद्रवः स्वयमेव वाष्पितः भवति, न तु जलेन बटन्स् प्रक्षालितुं आवश्यकम्।

साबुन घोल

सफाईसाबुनस्य घोलं निर्मातुं साधारणं साबुनं – शिशुं वा शौचालयं वा गृह्यताम्। साबुनेन बटनं कथं स्वच्छं कर्तव्यम् : १.

  1. साबुनं सूक्ष्मकर्षके मर्दयित्वा उष्णजले क्षीणं कुर्वन्तु। बारस्य चतुर्थांशस्य कृते ४०० मिलिलीटरं जलं गृह्यताम् ।
  2. परिणामितं मिश्रणं स्प्रे-पुटे पातयित्वा तेन बटन्-सिञ्चनं कुर्वन्तु ।
  3. २० निमेषान् प्रतीक्ष्य, ततः स्पञ्जेन वा वस्त्रेण वा बटन्स् मार्जयन्तु, ततः जलेन सम्यक् प्रक्षाल्यताम् ।

सिट्रिक अम्ल विलयन

बटन् साधारणेन सिट्रिक-अम्लेन सम्यक् स्वच्छं भवति, परन्तु रबर-सिलिकोन-भागेषु बहु अधिकं आक्रामकं कार्यं करोति । अत एव समाधानस्य प्रभावः लघुः भवेत् । सिट्रिक अम्लेन बटनं कथं स्वच्छं कर्तव्यम् : १.

  1. चूर्णं उष्णजलेन सह मिश्रयन्तु १:१ ।
  2. परिणामितसमाधानेन बटनं मार्जयन्तु।
  3. २ निमेषेभ्यः अनन्तरं रचनां जलेन प्रक्षाल्य शुष्कवस्त्रेण बटनं मार्जयन्तु ।

मेज सिरका ९% ९.

यदि स्नेहस्य लेशाः सन्ति तर्हि बटन्-पट्टिकाः सिरकेन शोधयितुं शस्यते । अस्य उपयोगः अक्षीणः भवति – कपासपट्टिकायाः ​​आर्द्रः, यः प्रत्येकं बटनं मन्दं मार्जयति । स्वच्छतां कृत्वा शुष्कवस्त्रस्य उपयोगस्य आवश्यकता नास्ति – सिरका २ निमेषेषु स्वयमेव वाष्पितः भविष्यति ।

किं न कर्तुं शक्यते ?

यदि भवान् एतादृशानि साधनानि उपयुङ्क्ते येषां उपयोगः अनुमतः नास्ति तर्हि दूरनियन्त्रणस्य क्षतिः सुलभा भवति । ते न केवलं यन्त्रस्य हानिं कर्तुं शक्नुवन्ति, अपितु तस्य नाशं कर्तुं अपि शक्नुवन्ति। दूरनियन्त्रणस्य शोधनं किं निषिद्धम् : १.

  • जलं सर्वसाधनं च तदधारितम्। तेषां बोर्डेन सह सम्पर्कः अस्वीकार्यः अस्ति। जलं संपर्कानाम् आक्सीकरणं करोति, यदा शुष्कं भवति तदा लेपनं निर्माति ।
  • पात्रप्रक्षालनार्थं जेलानि, पेस्ट् च। तेषु पृष्ठसक्रियपदार्थाः (पृष्ठसक्रियद्रव्याणि) अम्लानि च सन्ति, येन संपर्कस्य आक्सीकरणं भवति ।
  • गृहेषु रसायनानि। जङ्गम-स्नेह-निष्कासकाः क्षीणाः अपि न प्रयोक्तव्याः । न केवलं आन्तरिकार्थं, अपितु बाह्यशुद्ध्यर्थमपि न उपयोक्तुं शक्यन्ते ।
  • आर्द्रं प्रसाधनं च पोंछे। ते जलेन मेदसा च संतृप्ताः भवन्ति। एतेषां पदार्थानां फलकेन सह सम्पर्कः अनुमतः नास्ति ।

आर्द्रतायाः सति किं कर्तव्यम् ?

दूरनियन्त्रणविफलतायाः एकं सामान्यं कारणं तेषु विविधद्रवाणां प्रवेशः अस्ति । अत एव एतत् यन्त्रं जलस्रोतात् दूरं स्थापयितुं, पेयैः सह चषकाणां समीपे न स्थापयितुं शस्यते । ते कन्सोल् पूरितस्य द्रवस्य गुणं गृहीत्वा समस्यायाः समाधानं कुर्वन्ति ।

मधुराणि पेयानि

यदि दूरनियन्त्रणस्य कृते जलस्य प्रवेशः प्रायः “वेदनाहीनः” भवति, शोषणं विहाय विशेषपरिहारस्य आवश्यकता नास्ति, तर्हि मधुरपानैः सह सर्वं कठिनतरं भवति सोडाद्यैः मधुरद्रवैः सह क्लेशस्य कारणं शर्करा एव । ते दूरनियन्त्रणे आरुह्य भवन्तः तत् सम्यक् जलेन, फलकसहितं प्रक्षालितुं आवश्यकम् । ततः दूरनियन्त्रणं मार्जयित्वा कतिपयान् दिनानि यावत् शोष्यते ।

साधारणं जलम्

प्रारम्भिकसंपर्ककाले जलं प्रायः यन्त्रस्य हानिं न करोति – दूरनियन्त्रणं कार्यं निरन्तरं करोति । परन्तु भवन्तः यन्त्रे आर्द्रतायाः प्रवेशं उपेक्षितुं न शक्नुवन्ति – भवन्तः तस्य विच्छेदनं कृत्वा शोषयितुं प्रवृत्ताः सन्ति, शुष्कस्थाने २४ घण्टाः यावत् त्यक्त्वा

यदि दूरनियन्त्रणे जलं गच्छति तर्हि भवन्तः यथाशीघ्रं बैटरीः डिब्बात् निष्कासयितुं अर्हन्ति – जलस्य सम्पर्कं कृत्वा ते आक्सीकरणं कर्तुं शक्नुवन्ति।

बैटरी प्राप्नुवन्तु

चायं वा काफी वा

यदि चायस्य वा काफीयाः वा रचनायां शर्करा अस्ति तर्हि दूरनियन्त्रणस्य निष्कासनक्रियाः शर्करायुक्तानि पेयानि सेवनसमये यथा भवन्ति तथा एव भवन्ति शर्करा सामान्यसंकेतसञ्चारं बाधते अतः जलेन प्रक्षालितव्यम् ।

बैटरी विद्युत विलेयक

विद्युत्धातुः बैटरी-अन्तर्गतं विद्युत्-प्रवाहक-द्रव्यम् अस्ति । यदि बैटरी पुराणाः अथवा दुर्गुणाः सन्ति तर्हि विद्युत् विलेयकस्य लीकेजः भवितुम् अर्हति । प्रवाहितजलेन शोधनं कृत्वा पटेन मार्जयित्वा कतिपयान् दिनानि यावत् शोषयेत् ।

निवारक उपाय

रिमोट् कण्ट्रोल्, भवान् यथापि उपचारं करोतु, तदपि मलिनं भविष्यति। परन्तु यदि भवान् कतिपयान् नियमान् अनुसरति तर्हि भङ्गस्य जोखिमः न्यूनः भविष्यति । रिमोट् कण्ट्रोल् इत्यस्य मलिनतां क्षतिं च कथं निवारयितुं शक्यते : १.

  • यदि ते आर्द्राः मलिनाः वा सन्ति तर्हि दूरनियन्त्रणं न उद्धृतव्यम्;
  • दूरनियन्त्रणं जलपात्रेभ्यः दूरं स्थापयन्तु;
  • बालकानां पालतूपजीविनां च सुलभस्थानेषु दूरनियन्त्रणं न त्यजन्तु;
  • रिमोट् कण्ट्रोल् इत्यस्य उपयोगं “क्रीडाङ्गणम्” इति न कुर्वन्तु, तत् उपरि न क्षिपन्तु, न पातयन्तु, न क्षिपन्तु;
  • नियमितरूपेण सर्वेषां नियमानाम् आवश्यकतानां च पालनं कृत्वा कन्सोलस्य बाह्य-आन्तरिक-शुद्धिं स्वच्छं कुर्वन्तु ।

विषय

रिमोट् कण्ट्रोल् क्षतिः, गन्दगी, जलप्रवेशः, आघातः इत्यादिभ्यः कष्टेभ्यः रक्षति, आच्छादयितुं साहाय्यं करोति। अद्य भण्डारेषु भवन्तः विविधदूरनियन्त्रणस्य उत्पादाः प्राप्नुवन्ति । आवरणं प्रदूषणं मन्दं करोति, परन्तु तत् सम्पूर्णतया न निवारयति । एकमेव वस्तु यत् शतप्रतिशतम् रक्षति तत् जलादिद्रवम् । प्रकरणस्य अपि रिमोट् इव किञ्चित् सावधानी आवश्यकी भवति ।
विषय

संकुचितं पुटम्

एतादृशं रक्षणं अधिकं प्रभावी इति मन्यते, यतः एतत् दूरनियन्त्रणस्य जलं, रजः, स्नेहादिदूषकाणां रक्षणं विश्वसनीयतया करोति । तप्तं सति चलचित्रं यन्त्रस्य शरीरं परितः दृढतया लसति, तस्मिन् प्रदूषकाणां प्रवेशं विहाय । संकोचनपुटस्य उपयोगः कथं भवति : १.

  1. रिमोट् पुटके स्थापयित्वा समतलं कुर्वन्तु।
  2. चलचित्रं तापयन्तु यथा प्रकरणे दृढतया आलम्बते।
  3. संकोचनपुटं पूर्णतया शीतलं भवति इति प्रतीक्ष्यताम्। एकदा शीतलं जातं चेत् दूरनियन्त्रणस्य उपयोगं कर्तुं शक्नुवन्ति ।

संकोचनपुटं डिस्पोजेबलं भवति। ते न स्वच्छाः, अपितु प्रतिस्थापिताः – ते विदीर्णाः भवन्ति, दूरनियन्त्रणे नूतनं पुटं च स्थापितं भवति।

संकुचितं पुटम्

सहायक संकेत

विशेषज्ञानाम् अनुशंसाः दूरनियन्त्रणस्य आयुः वर्धयितुं साहाय्यं करिष्यन्ति। यदि भवन्तः तान् अनुसरन्ति तर्हि यन्त्रं दीर्घकालं यावत् भङ्गं विना च सेवां करिष्यति। दूरनियन्त्रणसञ्चालनयुक्तयः : १.

  • दूरनियन्त्रणं सर्वदा एकस्मिन् स्थाने स्थापयन्तु, कुत्रापि मा क्षिपन्तु;
  • विश्वसनीयनिर्मातृणां केवलं उच्चगुणवत्तायुक्तानां बैटरीणां उपयोगं कुर्वन्तु;
  • समये बैटरी प्रतिस्थापयन्तु, एकस्मिन् डिब्बे पुरातनं नवीनं च बैटरी न उपयुञ्जीत;
  • रक्षात्मकं उपकरणं प्रयोजयन्तु।

प्रायः उपयोक्तारः दूरनियन्त्रणं तादृशं तन्त्रं न मन्यन्ते यस्याः कृते तेषां पक्षतः किमपि सावधानी आवश्यकी भवति । वस्तुतः तस्य सावधानीपूर्वकं मनोवृत्तेः आवश्यकता वर्तते, तस्य नियमितशुद्धिः – आन्तरिकं बाह्यञ्च, तस्य दीर्घकालं यावत् कष्टरहितं च कार्यं सुनिश्चितं करिष्यति।

Rate article
Add a comment