ब्लूटूथ्, एडाप्टर्, वाई-फाई इत्यनेन टीवी-सङ्गणकेन वायरलेस् हेडफोन्स् कथं संयोजयितुं शक्यते : सैमसंग, सोनी, एलजी इत्यादिभिः टीवीभिः सह वायरलेस् हेडफोन्स् संयोजयन्तु, विन्यस्तुं च। आधुनिकटीवीषु ब्लूटूथ-प्रसारकः भवति, यत् ध्वनिं वादयितुं भिन्नानि उपकरणानि तेषु संयोजयितुं शक्नोति । टीवी-सङ्गणके वायरलेस् हेडफोन्स् कथं संयोजयितुं शक्यते इति विषये बहवः रुचिं लभन्ते, किं च सम्भवम्? पदे पदे निर्देशान् अनुसृत्य भवान् कस्यापि मॉडलस्य वायरलेस् हेडफोन्स् संयोजयितुं शक्नोति, यद्यपि टीवी-मध्ये अन्तः निर्मितं ब्लूटूथ-मॉड्यूल् नास्ति
- ब्लूटूथ् मार्गेण टीवी-सङ्गणकेन वायरलेस् हेडफोन्स् संयोजयितुं: सर्वाधिकं कार्यरतं योजना
- samsung tv इत्यनेन वायरलेस् हेडफोन्स् कथं संयोजयितुं शक्यते
- LG TV इत्यनेन सह वायरलेस् हेडफोन्स् कथं संयोजयितुं शक्यते
- सोनी टीवी इत्यनेन सह वायरलेस् हेडफोन्स् कथं संयोजयितुं शक्यते
- Xiaomi TV इत्यनेन सह वायरलेस् हेडफोन्स् संयोजयितुं
- TCL TV इत्यनेन सह सम्बद्धता
- Philips TV: ब्लूटूथ हेडफोन्स् संयोजयति
- यदि अन्तः निर्मितं ब्लूटूथं नास्ति तर्हि : Wi-Fi इत्यनेन विशेषेण एडाप्टरेन च वायरलेस् हेडफोन्स् कथं संयोजयितुं शक्यते
- wi-fi मार्गेण संयोजनम्
- Bluetooth संप्रेषकस्य अथवा एडाप्टरस्य माध्यमेन संयोजनम्
- तारयुक्ताः स्पीकराः हेडफोनाः च
- हेडफोन्स् कथं चिन्वन्ति ?
- सम्भाव्यसमस्याः
- त्रुटिः १
- त्रुटिः २
- त्रुटिः ३
ब्लूटूथ् मार्गेण टीवी-सङ्गणकेन वायरलेस् हेडफोन्स् संयोजयितुं: सर्वाधिकं कार्यरतं योजना
उच्चगुणवत्तायुक्तस्य ध्वनिशास्त्रस्य प्रशंसकाः ध्वनिार्थं टीवी-सङ्गणकेन सह भिन्न-भिन्न-प्रणालीं संयोजयन्ति । परन्तु कदाचित् स्टीरियोध्वनिं भोक्तुं केवलं हेडफोन्स् एव पर्याप्ताः भवन्ति । अन्तःनिर्मितमॉड्यूलस्य उपयोगेन अथवा पृथक् सम्बद्धं कृत्वा ब्लूटूथ-सम्बद्धता सम्भवति । युग्मीकरणार्थं एतानि पदानि अनुसृत्य कार्यं कुर्वन्तु ।
- वायरलेस् स्टीरियो सिस्टम् चालू कुर्वन्तु।
- टीवी-सेटिंग्स्-माध्यमेन उपलब्धानि ब्लूटूथ-यन्त्राणि अन्वेष्टुम्।
- उपलब्धयन्त्राणां सूचीतः आवश्यकं प्रतिरूपं चिनोतु ।
- संयोगः करणीयः।
इदं पुस्तिका अन्तर्निर्मित-ब्लूटूथ-युक्तस्य कस्यापि टीवी-कृते उपयुक्तम् अस्ति । कतिपयेषु मॉडल्-मध्ये मेनू-वस्तूनि भिन्नानि सन्ति, परन्तु सिद्धान्तः समानः एव ।
samsung tv इत्यनेन वायरलेस् हेडफोन्स् कथं संयोजयितुं शक्यते
चीनी वायरलेस् हेडफोन्स् Samsung TV इत्यनेन सह संयोजयति सति समन्वयनस्य समस्या भवितुम् अर्हति । अतः भवन्तः Samsung इत्यस्य वायरलेस् हेडफोन्स् इत्यस्य उपयोगं कुर्वन्तु । अथ निम्नलिखितकर्माणि क्रियन्ते ।
- टीवी सेटिंग्स् उद्घाट्यन्ते।
- “ध्वनि” इति विभागं गच्छन्तु ।
- “स्पीकर सेटिंग्स्”।
- हेडफोन्स् चालू कुर्वन्तु।
- “List Bluetooth Headphones” इत्यत्र क्लिक् कुर्वन्तु ।
- आदर्श चयन।
यदि समस्या अस्ति तर्हि कार्यं सक्रियं कर्तुं सेवामेनू प्रति गन्तव्यम् । संबद्धं यन्त्रं टीवी-समीपे स्थापयितुं अपि महत्त्वपूर्णम् अस्ति ।
LG TV इत्यनेन सह वायरलेस् हेडफोन्स् कथं संयोजयितुं शक्यते
महत्वपूर्णः! स्मार्ट-टीवी-इत्येतत् webOS-प्रचालनतन्त्रेण सुसज्जितम् अस्ति । अस्मिन् विषये हेडफोनस्य संयोजनस्य पद्धतिः सैमसंग इत्यस्मात् भिन्ना अस्ति । अतः LG इत्यस्य हेडसेट् इत्यस्य उपयोगः प्रशस्तः । युग्मीकरणं कर्तुं भवन्तः अवश्यं :
- सेटिंग्स् प्रति गच्छन्तु।
- ध्वनि ट्याब् उपरि क्लिक् कुर्वन्तु ।
- “LG Sound Sync” (wireless) इति मदं क्लिक् कुर्वन्तु ।
एण्ड्रॉयड्, आईओएस इत्येतयोः कृते विशेषतया एलजी टीवी प्लस् एप् अस्ति । अस्य उपयोगेन टीवी-नियन्त्रणं कर्तुं शक्यते । एप्लिकेशनं दूरभाषे डाउनलोड् करणीयम्, तदनन्तरं अन्यनिर्मातृणां सहायकसामग्रीणां संयोजनं सम्भवं भविष्यति।
सोनी टीवी इत्यनेन सह वायरलेस् हेडफोन्स् कथं संयोजयितुं शक्यते
उपयोक्तारः दावन्ति यत् सोनी-टीवी-सहितं अन्यकम्पनीनां उपकरणानां उपयोगः असम्भवः, सोनी-हेडफोन्-इत्येतत् विहाय । निर्गमनमार्गः एषः अस्ति यत् भवद्भिः Sony Bluetooth हेडफोनस्य उपयोगः करणीयः अथवा FM मॉड्यूलद्वारा तृतीयपक्षीययन्त्राणि संयोजितव्यानि ।
टीका! ब्लूटूथ-हेडफोन्-सहितं युग्मीकरणं, श्रव्यसञ्चारं च BRAVIA (2014 तथा पूर्वं) इत्यत्र समर्थितं नास्ति । परन्तु अस्याः परिस्थित्याः बहिः गन्तुं मार्गः अपि अस्ति । भवान् Play Store तः Android TV कृते Bluetooth Scanner इति एप् डाउनलोड् कर्तुं शक्नोति। संस्थापनानन्तरं अनुप्रयोगः उद्घाट्यते । तदनन्तरं Scan इति चिनोतु । प्राप्तयन्त्राणां सूचीयां यत् संयोजनीयं तत् चिनोतु ।
उपर्युक्तानि पदानि सम्पन्नं कृत्वा भवद्भिः निम्नलिखितम् आवश्यकम् अस्ति :
- सेटिंग्स् प्रति गच्छन्तु;
- “दूरस्थानि सहायकानि च” इति चयनं कुर्वन्तु;
- ब्लूटूथ सेटिंग्स्;
- उपलब्धानां सूचीतः एकं यन्त्रं चिनोतु;
- “प्लग् कर्तुं”।
एप्लिकेशनेन सह ध्वनिवादनार्थं अन्यैः उपकरणैः सह Sony BRAVIA इत्यस्य संयोजनं सम्भवति । https://cxcvb.com/question/besprovodnye-naushniki-dlya-televizora-कक-व्यब्रात
Xiaomi TV इत्यनेन सह वायरलेस् हेडफोन्स् संयोजयितुं
Xiaomi TV इत्यनेन सह व्यवहारं कुर्वन् द्वौ संयोजनविकल्पौ स्तः : तारयुक्तः वायरलेस् च । प्रथमविकल्पेन सह कष्टानि न भविष्यन्ति। टीवी इत्यस्य पृष्ठभागे 3.5 mm HEADPHONE input अस्ति, यस्य उपयोगः संयोजनाय कर्तव्यः । ब्लूटूथ् हेडफोन्स् अधिकं लोकप्रियः विकल्पः अस्ति । ते केवलं एण्ड्रॉयड् टीवी मोड् इत्यत्र एव अर्जयितुं समर्थाः सन्ति। संयोजनाय : १.
- सेटिंग्स् प्रति गच्छन्तु;
- अधः “दूरस्थानि सहायकानि च” इति चिनोतु;
- “यन्त्रं योजयतु” इति क्लिक् कुर्वन्तु;
- इष्टानि हेडफोनानि अन्वेष्टुम्;
- युग्मीकरणस्य अनुरोधस्य पुष्टिं कुर्वन्तु।
वैसे, एतस्यैव सिद्धान्तस्य अनुसारं एण्ड्रॉयड् सेट्-टॉप्-बॉक्स् इत्यनेन सह युग्मितम् अस्ति, यत् साधारणं टीवी-इत्येतत् SMART इति परिणमयिष्यति ।
TCL TV इत्यनेन सह सम्बद्धता
तारयुक्तस्य अपेक्षया वायरलेस् हेडसेट् अधिकं व्यावहारिकं भवति । TCL स्मार्टटीवीषु श्रव्यं वादयितुं भवद्भिः टीवी-अन्तरफलके हेडफोन-निर्गमं हेडफोन-चार्जिंग-आधारेण सह संयोजयितुं आवश्यकम् । ध्वनिवादनं आधारेण गमिष्यति।
Philips TV: ब्लूटूथ हेडफोन्स् संयोजयति
सर्वाणि फिलिप्स् टीवी-इत्येतत् वायरलेस्-हेड्फोन्-समर्थनं न भवति, परन्तु केषुचित् मॉडल्-मध्ये एकं सहायकं निम्नलिखितरूपेण संयोजयितुं शक्यते ।
- “All settings” इत्यत्र गच्छन्तु ।
- “सेटिंग्स्” इति चिनोतु ।
- “तारयुक्तं वायरलेसं च संयोजनम्”।
- ब्लूटूथं चिनोतु।
- “Bluetooth-यन्त्रं अन्वेष्टुम्” चालयन्तु ।
- उपलब्धयन्त्राणां सूचीतः आवश्यकं यन्त्रं चित्वा “संयोजयन्तु” इति ।
यदि अन्तः निर्मितं ब्लूटूथं नास्ति तर्हि : Wi-Fi इत्यनेन विशेषेण एडाप्टरेन च वायरलेस् हेडफोन्स् कथं संयोजयितुं शक्यते
एवं टीवी-सङ्गणकेन सह वायरलेस् हेडफोन्स् संयोजयितुं मुख्यः विकल्पः ब्लूटूथ् अस्ति । ब्लूटूथ-प्रौद्योगिकी सर्वैः टीवी-मध्ये समर्थिता नास्ति, परन्तु ब्लूटूथ-प्रसारकस्य साहाय्येन एतां समस्यां निवारयितुं सर्वथा सम्भवति ।
wi-fi मार्गेण संयोजनम्
हेडफोन्स् आधुनिकस्मार्टटीवीभिः सह वायरलेस् संयोजनद्वारा अपि संयोजितुं शक्यन्ते । Wi-Fi मार्गेण सम्पर्कं कर्तुं भवद्भ्यः अन्तर्जालवितरणयुक्तस्य रूटरस्य आवश्यकता भविष्यति । निर्देशानुसारं भवन्तः इष्टं परिणामं प्राप्तुं शक्नुवन्ति-
- संगततां पश्यन् भवन्तः हेडफोन्स् रूटर इत्यनेन सह संयोजयन्तु ।
- यदि भवतः रूटर WPS समर्थयति तर्हि युग्मनस्य पुष्ट्यर्थं केवलं एतत् बटनं नुदन्तु ।
- एण्ड्रॉयड् अथवा आईओएस-फोने एयरप्ले-एप्लिकेशनं संस्थापितम् अस्ति, यत् स्मार्टफोनतः हेडसेट्-पर्यन्तं ध्वनिं प्रसारयति ।
- सेटिङ्ग्स् इत्यस्य माध्यमेन Airplay इति कार्यं सक्षमं भवति ।
- टीवी-मध्ये Airplay चिह्नं दृश्यते ।
- तदनन्तरं इष्टं यन्त्रं चिनोतु ।
यदि सर्वाणि क्रियाणि सम्यक् क्रियन्ते तर्हि ध्वनिः हेडफोनेषु प्रसारितुं आरभेत । स्मार्ट टीवी मॉडल् इत्यस्य आधारेण कस्य कार्यक्रमस्य उपयोगः करणीयः इति निर्भरं भवति । सोनी ब्राण्ड् मॉडल् Wi-Fi Direct प्रौद्योगिकी समर्थयति . Philips इत्यनेन सह सम्बद्धं कर्तुं भवद्भिः Wireless Audio Recorder इति अनुप्रयोगं स्वस्य TV मध्ये डाउनलोड् कर्तव्यम् ।
Bluetooth संप्रेषकस्य अथवा एडाप्टरस्य माध्यमेन संयोजनम्
संयोजितः एडाप्टरः Smart TV द्वारा ज्ञायते, तदनन्तरं भवन्तः युग्मीकरणार्थं विशेषमेनूविभागे गन्तव्यम् । यदि टीवी कोडं याचते तर्हि गुप्तशब्दः 000 अथवा 1234 सामान्यतया उपयुक्तः भवतिबाह्यसंप्रेषकस्य उपयोगेन ब्लूटूथमॉड्यूल् नास्ति चेदपि समन्वयनं क्रियते एतत् HDMI अथवा USB इनपुट् इत्यनेन सह सम्बद्धं भवति । शक्तिं चालू कृत्वा ब्लूटूथ् हेडफोन्स् संयोजिताः भवन्ति । केचन संप्रेषकमाडलाः एकदा एव द्वयोः यन्त्रयोः संयोजनस्य व्यवस्थां कुर्वन्ति । यदा ऑप्टिकल् ऑडियो आउटपुट् मार्गेण संयोजितं भवति तदा टीवी स्पीकरेषु अपि ध्वनिः उत्पद्यते । परन्तु रिमोट् कण्ट्रोल् इत्यत्र ध्वनिं विवर्त्य एषः क्लेशः सुलभः भवति ।
तारयुक्ताः स्पीकराः हेडफोनाः च
उत्तमाः बाह्यस्पीकाः प्राचीनटीवीषु अपि ध्वनिं सुधरयन्ति । उच्चगुणवत्तायुक्तानि यन्त्राणि यथार्थतां योजयिष्यन्ति। परन्तु मुख्यं वस्तु तान् सम्यक् संयोजयितुं भवति। स्पीकर-अथवा हेडफोन-संयोजनाय अनेके सम्भाव्य-संयोजकाः सन्ति:
- TOSlink – केवलं एकस्मिन् मॉडल् मध्ये एव अस्ति । संयोजकः फाइबर ऑप्टिक केबलस्य कृते अस्ति । परन्तु यदि एकस्मिन् यन्त्रे एतादृशः निवेशः भवति तर्हि ध्वनिं प्रसारयितुं कार्यं न करिष्यति, परन्तु द्वितीयस्य न ।
- अन्यस्मिन् उपकरणे ध्वनिं वादयितुं HDMI इति सर्वाधिकं उपयुक्तः विकल्पः अस्ति । सर्वेषु आधुनिकस्मार्टेषु उपलभ्यते।
- एवी इनपुट् तथा एवी आउटपुट् – त्रयाणां ट्यूलिप्स् इत्यस्य केबलं संयोजयितुं डिजाइनं कृतम् ।
- मिनी जैक् – अस्मिन् जैक् मध्ये भवान् हेडफोन्स् अथवा स्पीकरं संयोजयितुं शक्नोति।
- SCART – भिन्न-भिन्न-श्रव्य-हेडसेट्-सम्बद्धानां कृते अनेकाः विकल्पाः सन्ति ।
- AUX OUT – भवन्तं किमपि यन्त्रं संयोजयितुं शक्नोति ।

हेडफोन्स् कथं चिन्वन्ति ?
चलचित्रं, भिडियो द्रष्टुं वा टीवीतः सङ्गीतं श्रोतुं वा पृथक् पृथक् हेडफोनविकल्पाः सन्ति । सुविधायै उत्तमध्वनिसञ्चारयुक्तस्य वायरलेस्-उपकरणस्य उपयोगः श्रेयस्करः । टीवी-दर्शनं उपरितन-यन्त्रेषु सर्वोत्तमम् अस्ति । निम्नलिखितमाडलाः अतीव लोकप्रियाः सन्ति ।
- SONY MDR-XB450AP – केबलतः वायरलेस् तः च कार्यं करोति । उत्तमं ध्वनिं प्रदातव्यम्। आरोपः प्रायः एकघण्टापर्यन्तं भवति । दीर्घकालं यावत् श्रवणं सुनिश्चित्य भवन्तः विस्तारकेबलं क्रेतव्यम् ।
- PHILIPS SHC 5102 – ये सर्वेभ्यः निवृत्ताः भवितुम् इच्छन्ति तथा च अतिरिक्त-कोलाहलात् मुक्तिं प्राप्तुम् इच्छन्ति तेषां कृते उपयुक्तम्। तेषु तारयुक्तं, अतारयुक्तं च संयोजनविकल्पं भवति । यदि टीवी-मध्ये ब्लूटूथ् अस्ति तर्हि तस्य माध्यमेन युग्मीकरणं कर्तुं शक्यते ।
टीका! भवतः टीवी कृते हेडफोन्स् चयनं कुर्वन् प्रथमं Smart TV मॉडल् विचारणीयम् ।
https://cxcvb.com/texnik/proektory-i-aksessuary/besprovodnye-naushniki.html
सम्भाव्यसमस्याः
वायरलेस् हेडफोन्स् संयोजयन् प्रायः विविधाः त्रुटयः भवन्ति । तेषां प्रत्येकस्य विस्तरेण समीक्षां कृत्वा समाधानं ज्ञातुं शक्नुवन्ति ।
त्रुटिः १
यदि पटले “No signal” इति सन्देशः दृश्यते तर्हि प्रथमं भवद्भिः अन्तर्जालस्य कार्यं पश्यितव्यम् । यदि अस्मिन् क्षेत्रे समस्याः नास्ति तर्हि भवन्तः सेटिङ्ग्स् मध्ये गत्वा “Wireless networks”, “Mode” इति चिन्वन्तु । विभागस्य सेटिङ्ग्स् मध्ये “Silent” इति चिनोतु । अतिरिक्तरूपेण रूटरं पुनः आरभ्यत इति अपि प्रशस्तम् ।
त्रुटिः २
यदि यन्त्रे प्रतिक्रिया नास्ति तर्हि भवद्भिः जालसेटिंग्स् मध्ये “Auto reject” कार्यं सक्षमम् अस्ति वा इति पश्यितव्यम् ।
त्रुटिः ३
ध्वनिसंयोजनं नास्ति – तस्य समाधानार्थं भवद्भिः संजालसेटिंग्स् मध्ये गत्वा ब्लूटूथस्य “Properties” उद्घाट्य उपलब्धेभ्यः इष्टं यन्त्रं चालू अस्ति वा इति पश्यितव्यम् यदि न तर्हि “on” इति चिह्नं नुत्वा पुनः प्रयासं कुर्वन्तु । यदि हेडफोन्स् सम्यक् संयोजिताः सन्ति तर्हि समस्याः न भवेयुः। परन्तु यतः प्रत्येकस्य Smart TV इत्यस्य स्वकीयः संकेतसञ्चारसिद्धान्तः भवति, तस्मात् युग्मविधिः अपि अस्मिन् एव निर्भरं भवति । एतेन कष्टानि परिहरितुं एकस्मात् एव कम्पनीतः उपकरणानि चिन्वन्तु । निर्देशानां उपयोगेन प्रत्येकं द्रव्यं सम्यक् सम्पन्नं कृत्वा भवन्तः इष्टं परिणामं प्राप्तुं शक्नुवन्ति ।