ऐलिसं अन्तर्जालसङ्गणकेन सह कथं संयोजयितुं, स्मार्टस्पीकरं Yandex.station स्थापयितुं, वाई-फाई, ब्लूटूथ-फोनेन, स्मार्ट-गृहेण, टीवी-माध्यमेन च ऐलिस-इत्येतत् अन्तर्जालसङ्गणकेन सह कथं संयोजयितुं शक्यते: 2023 तमस्य वर्षस्य विस्तृतनिर्देशाः।Yandex.Station इति स्मार्टस्पीकरः अस्ति यस्य अन्तः स्वरनियन्त्रणकार्यं भवति । विशेषताः भवन्तं सर्वाणि उपलब्धानि Yandex सेवानि उपयोक्तुं शक्नुवन्ति: चलचित्रं टीवी-प्रदर्शनं च द्रष्टुं, असंख्यानि पङ्क्तयः श्रोतुं, इत्यादीनि बहुविधानि च। सर्वेषां लाभानाम् प्रशंसा कर्तुं मुख्यं वस्तु अस्ति यत् प्रथमस्थाने ऐलिसं सम्यक् संयोजयितुं तस्याः क्षमतां विन्यस्तुं च ज्ञातव्यम् । सरलनिर्देशाः त्रुटिं दुर्बोधं च परिहरन्ति । https://cxcvb.com/texnika/televizor/periferiya/yandeks-stanciya.html इति ग्रन्थः
- ऐलिसस्य प्रथमः समावेशः, सेटअपः च
- Alice Wi-Fi इत्यनेन सह कथं संयोजयित्वा संयोजनं स्थापयितव्यम्
- ऐलिसः ब्लूटूथ् मार्गेण दूरभाषेण सह, केबलद्वारा टीवीं प्रति कथं संयोजयितुं अन्यविकल्पैः च
- ऐलिसं टीवी-सङ्गणकेन सह कथं संयोजयितुं, समन्वयनं, संयोजनं च कथं स्थापयितव्यम्
- एलिस् सङ्गणकेन सह कथं संयोजयितुं स्थिरं संयोजनं च कथं स्थापयितव्यम्
- ऐलिसम् अन्येन स्तम्भेन सह संयोजयति
- टैब्लेट् इत्यनेन सह समन्वयनम्
- ऐलिसं स्मार्टगृहेण सह कथं संयोजयितुं विन्यस्तुं च
- एलिस् इत्यस्य मोबाईल-अन्तर्जाल-सङ्गणकेन सह संयोजनम्
- यान्डेक्स संगीतं प्रति
- समस्याः प्रश्नाः च समाधानम्
ऐलिसस्य प्रथमः समावेशः, सेटअपः च
यदा प्रथमवारं भवन्तः चालू कुर्वन्ति तदा सेटिंग्स् एकस्य मोबाईल एप्लिकेशनस्य उपयोगेन क्रियन्ते, यत् एण्ड्रॉयड् तथा आईओएस कृते आधिकारिकभण्डारेषु उपलभ्यते। वैकल्पिकः उपायः ब्राउजर् इत्यस्य उपयोगः अस्ति ।
Alice Wi-Fi इत्यनेन सह कथं संयोजयित्वा संयोजनं स्थापयितव्यम्
संयोजनप्रक्रिया कठिना नास्ति। कार्यपद्धत्या अत्र अन्तर्भवति- १.
- विद्युतसंयोजनम्।
- स्मार्टफोने wi-fi सक्रियं कुर्वन्तु।
- संस्थापितं Yandex.Station अनुप्रयोगं प्रति परिवर्तनम्।
- उपलब्धयन्त्रैः सह श्रेणीं चित्वा रुचिस्तम्भे क्लिक् कृत्वा ।
- connect कीलम् नुदन् ।
आवश्यके सति Wi-Fi कृते गुप्तशब्दं निर्दिशन्तु । तदनन्तरं तत्क्षणमेव यन्त्रं स्वयमेव समन्वयं करिष्यति ।
ऐलिसः ब्लूटूथ् मार्गेण दूरभाषेण सह, केबलद्वारा टीवीं प्रति कथं संयोजयितुं अन्यविकल्पैः च
यन्त्रानुसारं प्रक्रिया भिन्ना भवति । दुर्बोधदोषाणां जोखिमं निवारयितुं प्रत्येकं परिस्थित्या व्यक्तिगतरूपेण परिचितं करणीयम् इति अनुशंसितम् ।
ऐलिसं टीवी-सङ्गणकेन सह कथं संयोजयितुं, समन्वयनं, संयोजनं च कथं स्थापयितव्यम्
केवलं पूर्णस्पीकरस्य उपयोगं कुर्वन् टीवी-सम्बद्धः सम्पर्कः प्रदत्तः इति उपयोक्तृभ्यः ज्ञातव्यम् । Smart Speakers Mini इत्यस्य उपयोगः कर्तुं न शक्यते। अपवादरूपेण ६ संस्करणात् प्राचीनानि सैमसंग-टीवी-इत्येतत् विशिष्टानि सन्ति ।
HDMI केबलस्य उपयोगेन समन्वयनार्थं भवद्भिः आवश्यकं यत्:
- टीवी-पार्श्वे गैजेट् स्थापयित्वा HDMI केबलं संयोजयन्तु ।
- Yandex मोबाईल एप्लिकेशन इन्टरफेस् इत्यस्य स्वचालितं प्रदर्शनम् ।
- कार्यक्षमता जाँच। एतदर्थं अन्तर्निर्मित-स्वर-आदेशानां उपयोगः सम्भवति । यथा, भवान् रुचिकरं किमपि चलच्चित्रं चालू कर्तुं वा अन्तर्जालस्य मस्तं भिडियो अन्वेष्टुं वा वक्तुं शक्नोति। यदि संयोजनसमस्याः नास्ति तर्हि कार्यस्य परिणामः पटले प्रदर्शितः भवति ।
Samsung ब्राण्ड् TV इत्यस्य उपयोगं कुर्वन् संयोजनप्रक्रियायां अन्तर्भवन्ति :
- समर्पितं Samsung SmartThings एप् स्वस्य दूरभाषे डाउनलोड् कृत्वा इन्स्टॉल कुर्वन्तु।
- Samsung खातेः सरलं पञ्जीकरणं वा विद्यमानस्य प्राधिकरणं वा।
- Samsung SmartThings इत्यत्र व्यक्तिगतं टीवीं योजयित्वा। एतत् कर्तुं रुचिकरस्य TV मॉडलस्य चयनेन सह “+” चित्रे क्लिक् कुर्वन्तु ।
- प्रणाली स्वयमेव स्मार्टस्पीकरं पश्यति । Yandex.Station प्रायः पर्दायां प्रदर्शितं भवति ।
- अनुप्रयोगे टीवीं योजयित्वा। एतत् कर्तुं devices इति विभागं गत्वा ततः “Other device” इति चिनोतु ।
- Samsung SmartThings एप् चयनितं भवति ततः merge accounts इत्यत्र क्लिक् कुर्वन्तु ।
फलतः उपयोक्तृभ्यः स्वरसहायकस्य उपयोगेन टीवी-चैनल-परिवर्तनं, मात्रां वर्धयितुं न्यूनीकर्तुं वा, अथवा अवरम्भयितुं वा अवसरः भवति । कार्ये कष्टानि न सन्ति।
एलिस् सङ्गणकेन सह कथं संयोजयितुं स्थिरं संयोजनं च कथं स्थापयितव्यम्
यदा अन्तः निर्मितं ब्लूटूथ-मॉड्यूल् भवति तदा एव स्टेशनं सङ्गणकेन सह सम्बद्धं भवति । एवं सति कर्मानुक्रमः- १.
- PC सेटिंग्स् सहितं विभागं उद्घाटयति। एतत् कर्तुं Start मेन्यू इत्यस्य उपयोगं कृत्वा ततः अन्वेषणपेटिकायां तस्यैव नामस्य नाम प्रविष्टुं शक्यते ।
- “Devices” इति वर्गं चिनोतु, ततः “Bluetooth and other devices” इत्यत्र क्लिक् कृत्वा सक्रियं कुर्वन्तु ।
- नूतनं यन्त्रं योजयितुं फंक्शन् इत्यत्र क्लिक् करणम् ।
- समन्वयनस्य प्रकारः चयनितः भवति – “Bluetooth” ।
- स्वर-आदेशस्य साहाय्येन स्मार्ट-स्पीकरः निवेदितः भवति – “एलिस्, ब्लूटूथ् सक्रियं कुरुत” इति ।
विकल्परूपेण हस्तसक्रियीकरणं विशिष्टं भवति । एवं सति स्पीकर-उपरि माइक्रोफोन-कार्यं निष्क्रियं करणीयम्, तदनन्तरं क्लैम्पिंग् करणीयम् । यावत् अन्तः निर्मितः पृष्ठप्रकाशः सक्रियः न भवति तावत् यावत् धारणा क्रियते । प्रणाली स्वयमेव स्टेशनं निर्धारयति । तदनन्तरं भवद्भिः connect इति बटन् नुदितव्यम् । यदि भवन्तः पिन प्रविष्टुं प्रवृत्ताः सन्ति तर्हि प्रत्येकस्मिन् मूलपैकेजिंग् मध्ये समाविष्टानां दस्तावेजानां सावधानीपूर्वकं अध्ययनं कर्तुं अनुशंसितम् अस्ति । अस्मिन् रुचिकरसूचनाः सन्ति ।यदि ब्लूटूथ् नास्ति तर्हि HDMI केबलस्य उपयोगस्य सम्भावना अस्ति । परन्तु एवं सति दोषः अस्ति । केवलं स्मार्टमाइक्रोफोनस्य सिद्धान्ते स्पीकरस्य संचालनस्य आयोजनं भवति, तस्मात् अधिकं किमपि न । स्तम्भः स्वयमेव पङ्क्तयः वादयितुं कार्यं अवरुद्धं करोति ।
सङ्गणकस्य अथवा लैपटॉपस्य माध्यमेन ऐलिस इत्यनेन सह स्मार्टस्पीकरं कथं संयोजयितुं सेटअपं च कर्तुं शक्यते: https://cxcvb.com/kak-podklyuchit/yandeks-stanciyu-k-kompyuteru.html
ऐलिसम् अन्येन स्तम्भेन सह संयोजयति
अन्येन स्पीकरेन सह समन्वयेन उपयोक्तारः स्टीरियोयुग्मं निर्मातुं शक्नुवन्ति । अस्मिन् सति क्रियाणां अल्गोरिदम् अन्तर्भवति : १.
- याण्डेक्सतः मोबाईल एप्लिकेशनमध्ये प्राधिकरणम्।
- स्वर-आदेशस्य साहाय्येन भवता “एलिस, स्पीकरं स्थापयतु” इति वक्तव्यम् ।
- प्रणाल्या प्रस्तुता सूचीतः रुचिकरं चयनं भवति ।
- स्टीरियो युग्मनकार्यस्य सक्रियीकरणं।
- स्तम्भस्य प्रकारं निर्दिशति यस्य सह भवन्तः युग्मरूपेण कार्यं कर्तुं योजनां कुर्वन्ति ।
- कः दक्षिणे स्थापनीयः, कः वामे इति चिन्वति ।
- मुख्यं गौणं च निर्धारितं भवति। अस्य कारणात् तेषु एकः अनन्यतया क्रीडायाः भूमिकां निर्वहति, द्वितीयः – श्रोतुं आदेशं दातुं च ।
अन्तिमपदे भवद्भिः स्वचालितसेटिंग्स् पूर्णतां प्रतीक्षितव्या । औसतप्रतीक्षासमयः ५ निमेषेभ्यः अधिकः न भवति । क्रियायाः समाप्तेः अनन्तरं स्टीरियोयुग्मस्य सफलनिर्माणस्य संकेतं ददाति इति लक्षणीयः रागः वाद्यते ।
टैब्लेट् इत्यनेन सह समन्वयनम्
टैब्लेट् इत्यनेन सह समन्वयनं मानकपरिदृश्यानुसारं भवति – यथा स्मार्टफोनेषु भवति । उपयोक्तृभिः मोबाईल-अनुप्रयोगं डाउनलोड् करणीयम्, ततः निर्देशान् अनुसरणं करणीयम् ।
ऐलिसं स्मार्टगृहेण सह कथं संयोजयितुं विन्यस्तुं च
द्वितीयपीढीयाः स्मार्ट-स्थानकस्य साहाय्येन प्रत्येकं उपयोक्ता तत् नियन्त्रणकेन्द्रे परिणतुं शक्नोति । द्वितीयपीढीयाः गैजेट्-इत्येतत् अनेकप्रोटोकॉल-पर्यन्तं प्रवेशं प्रदाति: जिग्बी तथा हाउस् विद एलिस् इति । जिग्बी इत्यस्य सन्दर्भे प्रश्ने प्रोटोकॉलेन सह कार्यं कुर्वन्तः उपकरणाः प्रत्यक्षतया स्टेशनेन सह संवादं कर्तुं शक्नुवन्ति । अस्य कृते wi-fi मॉड्यूलस्य सक्रियीकरणस्य आवश्यकता नास्ति । कार्यक्षमतायाः उपयोगाय भवद्भिः गृहयन्त्रं वा तदनन्तरं संयोजनेन सह समाननामसंवेदकं वा संस्थापनीयम् । House with Alice इति मोबाईल-अनुप्रयोगः कतिपयानां ध्वनि-आदेशानां उपयोगेन नियन्त्रणस्य क्षमताम् अयच्छति । तेषु : “प्रकाशं प्रज्वलयन्तु”, “शय्याकक्षे तलदीपस्य कान्तिः ७०%”, “आर्द्रकं प्रज्वलयन्तु” इत्यादयः ।
एलिस् इत्यस्य मोबाईल-अन्तर्जाल-सङ्गणकेन सह संयोजनम्
यन्त्रं चल-अन्तर्जाल-सङ्गणकेन सह संयोजयितुं भवद्भिः स्मार्टफोनतः Wi-Fi-वितरणं सक्रियं कर्तव्यम् । अग्रे निर्देशः : १.
- मोबाईल एप्लिकेशन Yandex इत्यस्य प्रारम्भः।
- प्रस्तुतमेनूतः यन्त्रविभागः चयनितः भवति ।
- रुचिकरं यन्त्रं चित्वा ततः वायरलेस् नेटवर्क् इत्यनेन सह समन्वयस्य कार्यं सक्रियं कृत्वा।
- आवश्यके सति अभिगमकुंजी सूचिता भवति – यदि अन्तर्जालः गुप्तशब्द-संरक्षितः अस्ति ।
यदि संयोजनं स्थापयितुं असम्भवं तर्हि दूरभाषस्य पुनः आरम्भः अनुशंसितः । समस्यायाः वैकल्पिकसमाधानरूपेण एन्क्रिप्शनप्रकारं WPA इति परिवर्तयन्तु, यत् अभिगमबिन्दुस्य व्यक्तिगतसेटिंग्स् विभागे सम्भवति ।
यान्डेक्स संगीतं प्रति
स्मार्ट स्पीकर, तस्य कार्यक्षमतायाः कारणात्, भवन्तं Yandex.Music सेवायां यत्किमपि पटलं वादयितुं शक्नोति।एतत् कर्तुं भवद्भिः “Alice, *song name* चालू कुर्वन्तु” इति स्वर-आदेशं निर्दिष्टव्यम् प्रणाली स्वयमेव अन्वेषयति ततः शृणोति ।निम्नलिखितविशेषताः ज्ञातुं शस्यते ।
- मुख्यादेशस्य स्थाने वैकल्पिकाः प्रदत्ताः सन्ति । यथा, भवान् स्वस्य प्रियं धुनम् अथवा विशिष्टस्य कलाकारस्य व्यक्तिगतं एल्बम् वादयितुं वक्तुं शक्नोति;
- आवश्यके सति व्यक्तिगतप्लेलिस्ट्-प्रबन्धनं सम्भवति;
- प्रियं प्लेलिस्ट् निर्मातुं अन्तःनिर्मितकार्यस्य उपस्थितिः ।
सहायता: Yandex.Music सेवातः धुनानि वादयितुं प्रथमं Yandex.Plus इत्यस्य सदस्यतां स्वीकुर्वन्तु। अन्यथा कार्यं स्वयमेव अनुपलब्धं भवति । https://cxcvb.com/texnika/televizor/periferiya/yandeks-stanciya-po-podpiske-usloviya-v-2022.html
समस्याः प्रश्नाः च समाधानम्
ऐलिसस्य सामान्यसमस्यासु यदा स्टेशनं मौनम् अस्ति तदा स्थितिः अस्ति, यदा तु दूरभाषः “Bluetooth मार्गेण संयोजितुं असमर्थः” इति प्रदर्शयति । समाधानार्थं भवद्भिः निम्नलिखितपदार्थानाम् उपयोगः करणीयः ।
- भवद्भिः सुनिश्चितं कर्तव्यं यत् स्तम्भः Wi-Fi मोड् मध्ये अस्ति । पुष्टिः : प्रकाशपट्टिका श्वेतवर्णेन प्रकाशते।
- पुनः संयोजनकार्यं दबावन् यथासम्भवं दूरभाषस्य समीपे स्टेशनस्य स्थानं।
- यदि समन्वयं सेट् कर्तुं असम्भवं भवति तर्हि भवन्तः ध्वनिसेटिंग्स् वर्गं गत्वा स्क्रीन् मध्ये स्थापितानि प्रॉम्प्ट्स् अनुसरणं कुर्वन्तु ।
https://cxcvb.com/kak-podklyuchit/yandeks-stanciyu-k-telefonu.html यदि स्टेशन मौनम् अस्ति तथा च “यन्त्रं विन्यस्तुं न शक्यते” इति प्रदर्शितं भवति तर्हि भवद्भिः सुनिश्चितं कर्तव्यं यत् स्टेशनं स्विच् कृतम् अस्ति to Wi-Fi settings mode: सूचकप्रकाशः नीलवर्णेन प्रज्वलितः अस्ति।
- स्तम्भस्य यथासम्भवं समीपे दूरभाषं संस्थापनम्।
- संगीतप्लेबैक कीलम् नुदन् ततः सेटिङ्ग्स् पूर्णतां प्रतीक्ष्य ।
- यदि सकारात्मकं परिणामं नास्ति तर्हि मौनसेटिंग्स् विभागे सूचितेषु प्रॉम्प्टेषु संक्रमणं भवति ।
ऐलिसं अन्तर्जालसङ्गणकेन सह कथं संयोजयितुं, सर्वाणि पद्धतयः वाई-फाई, ब्लूटूथ, अन्तर्जालं विना तथा च मोबाईलसञ्चारद्वारा – विडियो निर्देशः: https://youtu.be/KCiODCheqo8 तथा च यस्मिन् खाते एतत् प्रवर्तते तस्य उपयोगः। यदि पुनः आरम्भेण इष्टं परिणामं न दत्तं तर्हि भवन्तः समर्थनसेवाविशेषज्ञैः सह सम्पर्कं कुर्वन्तु । नियमतः समर्थनप्रतिक्रियायाः अनन्तरं कतिपयेषु निमेषेषु समस्यायाः समाधानं कर्तुं शक्नुवन्ति । मुख्यं वस्तु स्पष्टं कर्मक्रमम् अनुसरणं करणीयम्। अनेकाः उपयोक्तृसमीक्षाः पुष्टिकरणरूपेण कार्यं कुर्वन्ति ।