ध्वनिस्य कृते ऑप्टिकल् केबलं टीवी-सङ्गणकेन सह कथं चयनं करणीयम्, कथं च संयोजयितुं शक्यते इति

Периферия

टीवी-सङ्गणकेन सह सम्बद्धस्य ध्वनिस्य कृते प्रकाशिक-केबलम् – किं किं लाभाः सन्ति, कथं कार्यं करोति, ध्वनि-श्रव्य-केबलं कथं चयनीयम् इति ।

ध्वनिस्य कृते ऑप्टिकल् केबलं टीवी-सङ्गणकेन सह कथं चयनं करणीयम्, कथं च संयोजयितुं शक्यते इति
ऑप्टिकल ऑडियो आउटपुट्
आधुनिकप्रौद्योगिक्या सह कार्यं कर्तुं, उच्चगत्या बृहत् परिमाणेन सूचनायाः स्थानान्तरणं सुनिश्चितं कर्तुं आवश्यकं भवति अधिकतया अस्य कृते धातुताराः केबलानि च उपयुज्यन्ते स्म । अधिकतया ते एतत् कार्यं सहन्ते स्म, परन्तु कालान्तरे तेषां क्षमतायाः कदाचित् अभावः भवितुम् अर्हति । एषा समस्या अस्य कारणात् अस्ति यत् विद्युत्संकेतानां संचरणस्य महत्त्वपूर्णानि विशेषतानि सन्ति ये कदाचित् आवश्यकानि परिचालनमापदण्डानि प्राप्तुं न शक्नुवन्ति:
  1. यावत् अधिका आवृत्तिः प्रयुक्ता तावत् शीघ्रं क्षयः भविष्यति ।
  2. संकेतानां प्रसारणकाले ऊर्जायाः विकिरणं परितः अन्तरिक्षे भवति । आवृत्त्या वर्धमानेन तीव्रता वर्धते ।
  3. क्रमेण प्रवाहस्य गमनेन समीपस्थतारानाम् बाधां जनयति इति चुम्बकीयक्षेत्रं निर्मीयते ।

एवं धातुतारैः उच्चवेगेन सूचनां प्रसारयति सति एतादृशाः कारकाः सन्ति ये कार्यक्षमतायाः अधिकं वृद्धिं निवारयन्ति । फाइबर ऑप्टिक केबल् इत्यस्य उपयोगेन अन्येषु भौतिकसिद्धान्तेषु दत्तांशसञ्चारः भवति । तेषां कार्यं यथा । केबलं तन्तुसमूहः भवति, येषु प्रत्येकं पारदर्शकः मध्यभागः, आवरणं च भवति । उत्तरार्द्धं न केवलं तन्तुनां यांत्रिकक्षतितः रक्षति, अपितु प्रतिबिम्बगुणाः अपि सन्ति । प्रकाशिककेबलस्य तन्तुद्वारा प्रकाशस्य संचरणम् : १.
ध्वनिस्य कृते ऑप्टिकल् केबलं टीवी-सङ्गणकेन सह कथं चयनं करणीयम्, कथं च संयोजयितुं शक्यते इतिसंकेतवाहकः प्रकाशपुञ्जः भवति, यः तन्तुं गच्छन् तस्य भित्तिभ्यः पुनः पुनः प्रतिबिम्बितः भवति, व्यावहारिकरूपेण ऊर्जायाः हानिः न भवति लघुव्यासः तान् लचीलाः करोति, येन यत्र यत्र आवश्यकता भवति तत्र तत्र मार्गं कर्तुं शक्यते । लेजरेन प्रकाशप्रवाहं संयोजयित्वा सूचनाः संकेतिताः भवन्ति । यदा गन्तव्यस्थानं प्राप्नोति तदा प्रकाशविज्ञापकस्य उपयोगेन विगुप्तीकरणं क्रियते । एवं प्रति सेकण्ड् अनेकटेराबिट् यावत् सूचनास्थापनस्य दरं प्राप्तुं शक्यते । परन्तु अतीव उच्चगुणवत्तायुक्तेन प्रकाशतन्तुना एव एषा उच्चवेगः प्राप्तुं शक्यते । अस्य उपयोगेन निम्नलिखितलाभाः प्राप्यन्ते ।

  1. उच्चगतिः तथा च प्रसारितदत्तांशस्य महत्त्वपूर्णमात्रा।
  2. बाह्यहस्तक्षेपविरुद्धं उच्चस्तरीयं रक्षणम्।
  3. लघु क्रॉस-सेक्शन्, यत् केबलं यत्र यत्र आवश्यकं तत्र तत्र मार्गयितुं शक्नोति ।
  4. उच्चवोल्टेजस्य उपस्थित्या सह भङ्गस्य जोखिमः नास्ति ।
  5. तन्तुस्य क्षतिं विना संकेतमार्गे गुप्तरूपेण दत्तांशस्य प्रतिलिपिं कर्तुं कोऽपि उपायः नास्ति ।

परन्तु डिजिटल ऑडियो आउट केबल् इत्यस्य संचालनकाले भवद्भिः निम्नलिखितदोषाणां सामना कर्तव्यः भविष्यति ।

  1. शयने तीक्ष्णवक्रीकरणं कर्तुं न शक्यते । एतेन केबलस्य क्षतिः भवितुम् अर्हति ।
  2. प्रकाशीयश्रव्यकेबलद्वारा सूचनां पठितुं लिखितुं च विशेषसाधनानाम् आवश्यकता भवति ।
  3. विवर्तनस्य उपयोगेन तारानाम् संयोजनं कर्तुं न शक्यते । अस्य लक्ष्यस्य प्राप्त्यर्थं अन्ताः एकत्र मिलापं करणीयम् ।

ध्वनिसंकेतानां संचरणार्थं प्रकाशीयतन्तुस्य उपयोगः उच्चगुणवत्तायुक्तं प्रजननं सुनिश्चितं करोति । एनालॉग् ऑडियो प्रसारणार्थं एषा पद्धतिः उच्चतमगुणवत्ता इति मन्यते । टीवी-मध्ये ध्वनिं प्रसारयितुं प्रकाशीयसंयोजकाः :
ध्वनिस्य कृते ऑप्टिकल् केबलं टीवी-सङ्गणकेन सह कथं चयनं करणीयम्, कथं च संयोजयितुं शक्यते इतिश्रव्यसंकेतं प्रसारयन् प्रसंस्करणं अनेकचरणयोः भवति :

  1. विद्युत्तः प्रकाशिकं प्रति प्रारम्भिकरूपान्तरणम्।
  2. फाइबर ऑप्टिक केबलद्वारा संचरणम्।
  3. संकेतस्वागतम्।
  4. प्रकाशीयरूपेण विद्युत्रूपेण परिवर्तितं भवति, ततः प्लेबैक् क्रियते ।

यद्यपि प्रकाशीयकेबलानि छित्त्वा संयोजयितुं च असम्भवम् इति मन्यते तथापि केषुचित् सन्दर्भेषु एतत् हस्तचलितरूपेण कर्तुं शक्यते, परन्तु किञ्चित् त्रुटिं कृत्वा संचरणस्य गुणवत्ता तीव्ररूपेण न्यूनीभवति अतः औद्योगिकरीत्या निर्मिताः, सज्जीकृताः च ये केबलाः सन्ति तेषां उपयोगः श्रेयस्करः ।

अधुना संयोजनाय टीवी सक्रियरूपेण HDMI संयोजकस्य उपयोगं कुर्वन्ति, यत् उच्चगुणवत्तायुक्तं चित्रं ध्वनिसंचरणं च प्रदाति ।

ध्वनिस्य कृते ऑप्टिकल् केबलं टीवी-सङ्गणकेन सह कथं चयनं करणीयम्, कथं च संयोजयितुं शक्यते इति
HDMI केबल
ध्वनिसञ्चारार्थं ऑप्टिकलफाइबरस्य उपयोगः कियत् आवश्यकः इति प्रश्नः उत्पद्यते सर्वेषु सति न प्रयोज्यः स्यात् । यथा, यदि भवन्तः पृथक् पृथक् प्लेयरं वा अन्यं ध्वनिस्रोतं वा संयोजयितुं प्रवृत्ताः सन्ति तर्हि अस्मिन् सन्दर्भे ऑप्टिकल् केबल् उच्चगुणवत्तायुक्तं संयोजनं स्थापयितुं साहाय्यं करिष्यति ।
ध्वनिस्य कृते ऑप्टिकल् केबलं टीवी-सङ्गणकेन सह कथं चयनं करणीयम्, कथं च संयोजयितुं शक्यते इति
टीवी केबलस्य कृते ध्वनि ऑप्टिकल आउटपुट्

तत्र के प्रकाराः Digital Audio Out Optical सन्ति

श्रव्यसञ्चारार्थं S/PDIF मानकस्य उपयोगः भवति । अस्य अर्थः “Sony/Philips Digital Interface Format” इति । तस्य कार्यान्वयनार्थं भवान् द्वौ प्रकारौ केबल् उपयोक्तुं शक्नोति ।

  1. समाक्षीयः आरसीए संयोजकानाम् उपयोगं करोति । एषः विकल्पः क्रमेण अतीतस्य विषयः भवति, तन्तुप्रकाशकेबलस्य स्थानं ददाति । परन्तु अनेकेषु श्रव्ययन्त्रेषु संयोजनाय एतादृशाः संयोजकाः सन्ति । अस्य उपयोगः कर्तुं शक्यते, परन्तु एषा प्रौद्योगिकी भवतः सम्यक् ध्वनिं प्राप्तुं न साहाय्यं करिष्यति ।
    ध्वनिस्य कृते ऑप्टिकल् केबलं टीवी-सङ्गणकेन सह कथं चयनं करणीयम्, कथं च संयोजयितुं शक्यते इति
    समाक्षीयकेबलः कथं कार्यं करोति
  2. तन्तु प्रकाशिकं TOSLINK इति उच्यते . एतेन महत् ध्वनिं प्राप्तुं शक्यते, परन्तु तत्सह संयोजनप्रौद्योगिकी सरलं एव तिष्ठति । अस्य उपयोगः अधिकाधिकं प्रचलति ।

ध्वनिस्य कृते ऑप्टिकल् केबलं टीवी-सङ्गणकेन सह कथं चयनं करणीयम्, कथं च संयोजयितुं शक्यते इतिअधुना TOSLINK इत्यस्य उपयोगः अस्मिन् मानकेन सह बहु अधिकः भवति, अतः तस्य नाम S/PDIF च प्रायः परस्परं उपयुज्यते ।
ध्वनिस्य कृते ऑप्टिकल् केबलं टीवी-सङ्गणकेन सह कथं चयनं करणीयम्, कथं च संयोजयितुं शक्यते इतिप्रकाशिकसंयोजनानि एकविधाः बहुविधाः वा भवितुम् अर्हन्ति । प्रथमे सति संकेतसञ्चारगुणवत्ता अधिका भविष्यति, यतः बहुविधविधाने किरणाः भिन्नकोणेषु प्रतिबिम्बिताः भवन्ति, बृहत्दूरे च एतेन दत्तांशसञ्चारगुणवत्तायाः न्यूनता भवितुम् अर्हति तस्मिन् एव काले एकविधकेबलस्य मूल्यं अधिकं भवति ।

टीवी संयोजयितुं ऑप्टिकल् केबलं कथं चिन्वन्तु

चयनं कुर्वन् भवद्भिः प्रयत्नः करणीयः यत् केबलः ध्वनिसञ्चारस्य अधिकतमगुणवत्तां प्रदाति इति । एवं कुर्वन् भवद्भिः निम्नलिखितविषयेषु ध्यानं दातव्यम् ।

  1. भवद्भिः एतादृशदीर्घतायाः केबलं क्रेतव्यं यत् तस्य प्रत्यक्षतया संयोजनाय उपयोगः कर्तुं शक्यते । तस्य दीर्घतां स्वयमेव समायोजयितुं न शस्यते ।
  2. केबलं 10 m तः अधिकं न भवेत् इति मन्यते , अन्यथा प्रसारितसंकेतस्य गुणवत्ता क्षीणा भवितुम् अर्हति । इष्टतमं कदाचित् ५ मी . उच्चगुणवत्तायुक्ताः केबलप्रकाराः सन्ति ये ध्वनिलक्षणं निर्वाहयन् दशमीटर् अधिकं संचरणं प्रदास्यन्ति ।
  3. यद्यपि कृशं केबलं कठिनस्थानेषु अपि चालयितुं सुकरं भवति तथापि सामान्यतया , यत्किमपि स्थूलं भवति तथा तत् उत्तमं कार्यं करोति, दीर्घकालं यावत् स्थास्यति
  4. यत्किमपि प्रकाशिककेबलं तन्तुभिः युक्तं भवति, येषु प्रत्येकस्य स्वकीयं आवरणं भवति . महत्तमजातीयानां कृते केबलस्य अतिरिक्तः अपि भवितुम् अर्हति, यः नायलॉन् इत्यनेन निर्मितः भवति ।
  5. तन्तुनां पारदर्शकं आन्तरिकभागं निर्मातुं किं किं पदार्थं प्रयुक्तं भवति इति ध्यानं दातुं योग्यम् | काचः सिलिका वा सर्वाधिकं लोकप्रियाः सन्ति ।
ध्वनिस्य कृते ऑप्टिकल् केबलं टीवी-सङ्गणकेन सह कथं चयनं करणीयम्, कथं च संयोजयितुं शक्यते इति
ऑप्टिकल डिजिटल ऑडियो केबलस्य संरचना
प्रत्येकं केबलं तस्य श्रव्यसंकेतस्य अधिकतमा आवृत्त्या लक्षणीयं भवति प्रयुक्तस्य श्रव्यतन्त्रस्य लक्षणैः सह तस्य सङ्गतिः भवितुमर्हति । प्रायः वयं ९-११ मेगाहर्ट्ज आवृत्तेः विषये वदामः ।

स्पीकर्स्, ऑडियो सिस्टम्स् च ऑप्टिकल् आउटपुट् मार्गेण टीवी मध्ये कथं संयोजयितुं शक्यते

संयोजनं कुर्वन् पूर्वमेव आवश्यकदीर्घतायाः तन्तुप्रकाशकेबलं सज्जीकर्तुं आवश्यकम् । टीवी-स्पीकरयोः दूरात् १५ से.मी. अधिकं भवति चेत् पर्याप्तं मन्यते ।
ध्वनिस्य कृते ऑप्टिकल् केबलं टीवी-सङ्गणकेन सह कथं चयनं करणीयम्, कथं च संयोजयितुं शक्यते इतिविन्यस्तकाले केबलस्य सम्यक् स्थितिः आवश्यकी भवति । तस्य तीक्ष्णवक्रताः न भवेयुः इति स्मर्तव्यम् । भवद्भिः टीवी-ग्राहकस्य पृष्ठभागे तत्सम्बद्धं पोर्ट् अन्वेष्टव्यम् । तस्य सटीकं नाम भवता उपयुज्यमानस्य टीवी-माडलस्य उपरि निर्भरं भवति । अत्यन्तं सामान्यनामानि सन्ति: “ऑप्टिकल डिजिटल ऑडियो आउट”, “ऑप्टिकल ऑडियो”, “SPDIF” अथवा “Toslink” । पोर्ट् आवरणेन पिधातुं शक्यते । तत् उद्घाटयितुं किञ्चित् प्रयत्नेन केबलं प्रविष्टव्यम् । एतेन स्लॉट् उद्घाट्यते । तदनन्तरं केबलं किञ्चित् अधिकं उन्नतं भवति येन सः कठिनः भवति ।
ध्वनिस्य कृते ऑप्टिकल् केबलं टीवी-सङ्गणकेन सह कथं चयनं करणीयम्, कथं च संयोजयितुं शक्यते इतितदनन्तरं श्रव्यतन्त्रेण सह सम्बद्धं कुर्वन्तु । एतत् कर्तुं केबलस्य अन्यः अन्तः तदर्थं उपयुक्ते संयोजके निवेशितः भवति । तदनन्तरं स्पीकर-प्रणाली, टीवी च चालू भवति । यदि शब्दः सामान्यतया वाद्यते तर्हि संयोजनं सफलम् अभवत् इति अर्थः । यदि अनुपस्थितः अस्ति तर्हि स्पीकर-मध्ये ध्वनि-मात्रा पर्याप्तः अस्ति वा, टीवी-मध्ये यः चयनितः अस्ति सः च पश्यितव्यम् । केबलं न विवर्तनीयं न ताननीयं, यतः एतेन कार्यस्य गुणवत्ता न्यूनीभवति । यांत्रिकक्षतिसन्निधौ तस्य मरम्मतं कर्तुं न शक्यते – तस्य प्रतिस्थापनं कर्तव्यं भविष्यति।

केबलस्य सम्यक् संचालनाय महत्त्वपूर्णा स्थितिः सन्धिस्थानेषु स्वच्छता इति मनसि धारयितव्यम् । अत्र रजःबिन्दुः अपि न भवेत्।

ध्वनिस्य कृते ऑप्टिकल् केबलं टीवी-सङ्गणकेन सह कथं चयनं करणीयम्, कथं च संयोजयितुं शक्यते इति
ऑप्टिकल केबलद्वारा श्रव्यप्रणालीं टीवी-सङ्गणकेन सह संयोजयितुं योजना

टीवी-गृह-रङ्गमण्डपयोः कृते ऑप्टिकल् केबलं कथं संयोजयितुं शक्यते

गृहरङ्गमण्डपस्य उपयोगेन उच्चगुणवत्तायुक्तं चित्रं ध्वनिं च आनन्दयितुं शक्यते । तस्मिन् सर्वाणि आवश्यकानि उपकरणानि ग्राहकेन सह सम्बद्धानि सन्ति, सः च – टीवी-सङ्गणकेन सह।
ध्वनिस्य कृते ऑप्टिकल् केबलं टीवी-सङ्गणकेन सह कथं चयनं करणीयम्, कथं च संयोजयितुं शक्यते इतिगृहनाट्यव्यवस्थायां निम्नलिखितघटकाः सन्ति ।

  1. संकेत स्रोतः । एतत् एंटीनातः, अन्तर्जालतः, रिकार्ड् कृतेन चलच्चित्रेण सह फ्लैशड्राइवतः, अन्यथा वा आगन्तुं शक्नोति ।
  2. एवी रिसीवर अथवा एम्पलीफायर।
  3. संयोजककेबलाः प्रणाल्याः सर्वान् तत्त्वान् संयोजयन्ति ।
  4. टीवी प्रदर्शनयन्त्ररूपेण उपयुज्यते ।
  5. High- quality speaker system , यस्याः संरचना भिन्ना भवितुम् अर्हति ।
ध्वनिस्य कृते ऑप्टिकल् केबलं टीवी-सङ्गणकेन सह कथं चयनं करणीयम्, कथं च संयोजयितुं शक्यते इति
टीवी-सङ्गणके फाइबर-आप्टिक्स-सम्बद्धं कथं करणीयम्
गृह-रङ्गमण्डपे ध्वनिं संयोजयितुं, ग्राहकस्य ऑप्टिकल्-निवेशं संयोजयन्तु तथा च तदेव चालू कुर्वन्तु टीवी इति । श्रव्ययन्त्राणि ग्राहकेन सह सम्बद्धानि भवन्ति ये संयोजकाः तेषां कृते सन्ति । संयोजनचित्रस्य उदाहरणानि निम्नलिखितम् अस्ति ।
  1. एतेभ्यः उपकरणेभ्यः संयोजनाय समाक्षीयकेबलस्य उपयोगः, सेट्-टॉप्-बॉक्स-टीवी-योः संयोजनाय च फाइबर-ऑप्टिक-केबलस्य उपयोगः युगपत् कर्तुं शक्यते ।
  2. अत्र एकः सक्रियः परिवर्तकः अस्ति यः ५.१ अङ्कीयसंकेतं ५.१ श्रव्यसंकेते परिवर्तयति । अस्मिन् द्वौ ऑप्टिकल् इन्पुट्, त्रीणि ऑडियो सिन्च् आउटपुट् च सन्ति ।
ध्वनिस्य कृते ऑप्टिकल् केबलं टीवी-सङ्गणकेन सह कथं चयनं करणीयम्, कथं च संयोजयितुं शक्यते इति
5.1 गृहरङ्गमण्डपस्थापनम्
उत्तमध्वनिगुणवत्तायै, तन्तुप्रकाशसंयोजनस्य उपयोगः श्रेयस्करः । यदि संयोजनं दुर्गुणं भवति तर्हि एतेन भवन्तः गृहरङ्गमण्डपस्य लाभं अनुभवितुं न शक्नुवन्ति ।
ध्वनिस्य कृते ऑप्टिकल् केबलं टीवी-सङ्गणकेन सह कथं चयनं करणीयम्, कथं च संयोजयितुं शक्यते इति

समस्यानिराकरणम्

यदि उपयोक्ता ऑप्टिकल् केबल् इत्यस्य उपयोगेन श्रव्यप्रणालीं टीवी-सङ्गणकेन सह संयोजयितुम् इच्छति तर्हि तस्य कृते एतदर्थं समुचिताः संयोजकाः भवितुमर्हन्ति । ते सर्वदा न भवन्ति। सम्भाव्यचुनौत्यस्य एकं उदाहरणं गृहनाट्ययन्त्राणि सन्ति ये बहुवर्षेभ्यः संयोजिताः सन्ति । अत्र विविधाः संयोजकाः उपयोक्तुं शक्यन्ते, न तु विद्युत्प्रयोगः अवश्यं । एतादृशेषु सति कदाचित् परिवर्तकस्य उपयोगं कर्तुं शक्नुवन्ति । एतत् एकं यन्त्रं यस्य निवेशाः निर्गमाः च सन्ति । तेषु एकः वा अधिकः वा स्यात् । समुचितप्रकारस्य परिवर्तकानाम् उपयोगेन भवन्तः फाइबर ऑप्टिक केबलस्य लाभस्य लाभं ग्रहीतुं शक्नुवन्ति । ऑप्टिकल् ऑडियो आउटपुट् मार्गेण स्पीकर्स् टीवी इत्यनेन सह कथं संयोजयितुं शक्यन्ते Optical Digital Audio: https://youtu. be/LaBxSLW4efs कदाचित् यदा भवन्तः संयोजयन्ति तदा भवन्तः ध्वनिस्य उच्चगुणवत्तां न अनुभवन्ति, यद्यपि प्रथमदृष्ट्या सर्वं सम्यक् कृतम् अस्ति । एकं सम्भाव्यकारणं संयोजनबिन्दुषु रजःप्रवेशः भवितुम् अर्हति । एकः धूलिबिन्दुः अपि दत्तांशसञ्चारस्य गुणवत्तां महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति । स्थितिनिवारणार्थं केवलं संयोजकस्य शोधनं पर्याप्तं, यत् कुशलं कार्यं बाधते तत् उड्डीय ।

Rate article
Add a comment