टीवी भित्तिकोष्ठकस्य चयनस्य विशेषताः सूक्ष्मता च

ONKRON M2SПериферия

भित्तिकोष्ठकं उपयोगी कार्यात्मकं च सहायकं भवति यत् न केवलं स्वस्य टीवीं सुविधाजनकस्थाने स्थापयितुं शक्नोति, अपितु बहु मुक्तस्थानं रक्षितुं शक्नोति। निर्मातारः भिन्नकार्यक्षमतायुक्तानां कोष्ठकानां विशालं चयनं प्रददति तथा च भिन्नविकर्णानां टीवी-कृते डिजाइनं कृतवन्तः ।

टीवी कोष्ठकानां मुख्यलाभाः

टीवी-माउण्ट्-इत्येतत् दृढं, धातु-स्थापनं भवति, यत् टीवी-इत्येतत् सुलभ-दर्शन-स्थाने माउण्ट्-करणाय विनिर्मितम् अस्ति । सर्वे कोष्ठकाः अत्यन्तं स्थायित्वं प्राप्नुवन्ति, यतः टीवी-अखण्डता तस्मिन् एव निर्भरं भवति ।

टीवी-कोष्ठकानां मुख्यं कार्यं कृशपटलयुक्तानि प्लाज्मा-माडलं लम्ब-विमान-मध्ये लम्बयितुं भवति ।

लाभाः : १.

  • स्थानस्य रक्षणम्;
  • न्यूनव्ययः;
  • विश्वसनीयता सुरक्षा च;
  • टीवी-इत्यस्य झुकावं परिवर्तयितुं क्षमता;
  • कस्यापि आन्तरिकस्य कृते उपयुक्तः, यतः माउण्ट् टीवी-पृष्ठतः निगूढः अस्ति ।

कोष्ठकानां प्रकाराः

लम्बमानटीवीनां कृते कोष्ठकानां वर्गीकरणं अनेकमापदण्डानुसारं भवति । सर्वप्रथमं – डिजाइनविशेषताभिः, आसक्तिविधिना च।

प्रवृत्तः

एतादृशाः कोष्ठकाः भवन्तः टीवीं उपरि अधः वा परिवर्तयितुं शक्नुवन्ति, कतिपयेषु सीमासु झुकावकोणं परिवर्तयन्ति । अस्य विशेषतायाः कारणात् पटलस्य झुकावं सम्यक् कर्तुं शक्यते, इष्टं वर्णप्रजननं विपरीततां च प्राप्तुं शक्यते । कस्यापि एलसीडी, प्लाज्मा टीवी च माउण्ट् कर्तुं टिल्ट्-प्रकारस्य कोष्ठकानां उपयोगः भवति । तत्र उत्पादाः सन्ति येषु भिन्नभारस्य मॉडल् धारयितुं शक्यते । अधिकतमं भारं – ५० किलोग्रामपर्यन्तं, तिर्यक् – ७० “.
प्रवृत्तः

युक्त

एते उत्पादाः अत्यन्तं आदिमविन्यासेन सह सन्ति । ते विपण्यां विद्यमानस्य सम्पूर्णस्य श्रेणीयाः सस्तीतमाः सन्ति । नियतकोष्ठकानां सस्तोता एतादृशानां आदर्शानां सीमितक्षमतायाः कारणेन भवति । टीवीं परिवर्तयितुं दृश्यकोणं परिवर्तयितुं च क्षमता न ददाति । डिजाइनस्य केवलं द्वौ भागौ स्तः – एकः निलम्बनम्, एकः माउण्ट् च । इदं ६५” टीवी-समर्थनं कर्तुं समर्थं भवति, ५० किलोग्रामपर्यन्तं भारं च धारयितुं समर्थम् अस्ति । भारप्रतिरोधः वर्धितः कोष्ठकाः सन्ति, तेषु अधिकभारयुक्तानि टीवी – १०० किलोग्रामपर्यन्तं धारयितुं शक्यन्ते ।
युक्त

घुमावदारः स्विंग्-आउटः च

एतेषु कोष्ठकेषु उन्नत-घुमाव-विशेषता भवति । तेषु लम्बितानि टीवी-इत्येतत् चतुर्दिक्षु – अधः, उपरि, दक्षिणतः, वामे – चालयितुं शक्यन्ते । लघुटीवी-कृते कुण्डलप्रकारस्य कोष्ठकाः निर्मिताः सन्ति – यस्य भारः ३५ किलोग्रामपर्यन्तं भवति, यस्य तिर्यक् ५५ ” भवति । परिभ्रमणस्य कोणाः निरीक्षकस्य आयामानां उपरि निर्भराः भवन्ति – यथा यथा लघुः भवति तथा टीवी-स्थानस्य चयनस्य सम्भावनाः विस्तृताः भवन्ति । स्विवेल्-आउट् माउण्ट् इत्येतत् स्विवेल् टीवी माउण्ट् इत्यस्य उन्नतसंस्करणम् अस्ति । ते न केवलं चतुर्दिक्षु पटलं परिभ्रमितुं, अपितु अग्रे पश्चात् च चालयितुं अपि अनुमन्यन्ते ।
घुमावदारः स्विंग्-आउटः च

अन्यप्रकाराः

टीवी-कोष्ठक-विपण्ये अतिरिक्त-विशेषताभिः सुसज्जिताः मॉडल्-आदयः सन्ति । विक्रयणार्थं कोष्ठकाः : १.

  • छादम्‌। एते बहुमुखी उत्पादाः सन्ति ये वासगृहेषु शय्यागृहेषु च आदर्शाः सन्ति। प्रायः ते छत-उत्थापनम् इति उच्यन्ते । एतादृशाः कोष्ठकाः भित्तिषु, छतौ च स्थापयितुं शक्यन्ते ।छादम्‌
  • विद्युत् चालनेन सह। तेषु नियन्त्रणपटलं भवति । मॉनिटरं इष्टदिशि परिवर्तयितुं भवद्भिः उत्थाय प्रयत्नस्य आवश्यकता नास्ति – केवलं बटनं नुदन्तु । माउण्टिङ्ग् मानकम् अस्ति। ते ३२ ” इत्यस्य तिर्यक्युक्तानां टीवी-माडलानाम् कृते विनिर्मिताः सन्ति ।विद्युत् संचालित

टीवी माउण्ट् चयनमापदण्डः

कोष्ठकं चयनं कुर्वन् एकदा एव अनेकाः बिन्दवः विचारणीयाः । धारकस्य मापदण्डानां अतिरिक्तं कक्षे टीवी-स्थापनसम्बद्धेषु अन्येषु बिन्दुषु ध्यानं दातव्यम् ।

स्थापनास्थानानुसारम्

कोष्ठकं क्रेतुं पूर्वं यत्र भवन्तः टीवीं लम्बयितुं योजनां कुर्वन्ति तत् स्थानं चिनुत । कोष्ठकप्रकारस्य चयनं कथं करणीयम् : १.

  • यदि टीवी आर्मचेयर् अथवा सोफा इत्यस्य विपरीतभागे स्थितः अस्ति तर्हि नियतप्रकारस्य मॉडलं चयनं श्रेयस्करम् ।
  • यदि भवान् पटलं विविधकोणात् द्रष्टुम् इच्छति तर्हि प्रवणं वा घुमावदारं वा माउण्ट् क्रेतुं प्रशस्तम् ।

परमभारः

प्रत्येकं कोष्ठकं संस्थापनप्रक्रियायाः वर्णनं कुर्वन्तः निर्देशाः सन्ति । बन्धकः यत् अधिकतमं भारभारं सहितुं शक्नोति तत् अपि सूचयति । यदि भवान् दुर्बलकोष्ठके अतिप्रमाणस्य टीवी लम्बयति तर्हि पतनं परिहरितुं न शक्नोति।

टीवी तिरस्कृत

कोष्ठकं चयनं कुर्वन् एकः महत्त्वपूर्णः नियमः अस्ति यत् टीवी इत्यस्य आयामाः, तस्य तिर्यक्, गृह्णीयुः । सीमामूल्यं सर्वदा तान्त्रिकदस्तावेजेषु सूचितं भवति । अधुना अतिपतले कोष्ठकाः लोकप्रियतां प्राप्तुं आरब्धाः सन्ति । तेषां निर्मातारः दावान् कुर्वन्ति यत् एतादृशाः उत्पादाः बृहत्तमान् प्लाज्मा-पटलान् सहितुं शक्नुवन्ति । परन्तु विशेषज्ञाः भारी-बृहत्-पर्दे टीवी-लम्बनार्थं अति-पतले संस्करणस्य उपयोगं न कुर्वन्ति ।

परिभ्रमणकोणाः

कोष्ठकं कियत् परिभ्रमति इति पूर्वमेव निर्णयं कुर्वन्तु । कक्षे सोफायाः, आर्मचेयरस्य च स्थाने, यस्मात् स्थानात् टीवी-पर्दे द्रष्टुं योजना अस्ति, तस्य उपरि निर्भरं भवति । घुमावदारधारकाः अधिकजटिलाः भवन्ति, अतः ते नियतसमकक्षेभ्यः अधिकं महत्त्वपूर्णाः भवन्ति ।

समायोजनविधिः

टीवी-स्थानस्य परिवर्तनस्य क्षमता उपयोक्तृणां आवश्यकतां पूरयितुं अर्हति । चिन्तयतु यत् भवन्तः पटलं उपरि अधः च परिभ्रमितुं प्रवृत्ताः सन्ति वा, भवतु पार्श्वतः परिवर्तयितुं पर्याप्तम् । अतः भवद्भिः अनावश्यकविशेषतानां कृते धनं दातुं न प्रयोजनम्। यदि कक्षः लघुः भवति, यथा शय्यागृहः, तर्हि टीवीं भिन्नदिशि परिवर्तयितुं आवश्यकता नास्ति । यत्र बहवः आसनानि सन्ति तत्र विशालेषु कक्षेषु पटलं परिभ्रमितुं भवति येन विशिष्टबिन्दुतः दृश्यं आरामदायकं भवति ।

TOP 10 सर्वोत्तम टीवी माउण्ट्

टीवी-लम्बन-कोष्ठकानां कृते विपण्यां बहुसंख्याकाः मॉडल्-आदयः सन्ति, ये समायोजनस्य, तकनीकी-मापदण्डेषु, मूल्ये च भिन्नाः सन्ति । अधः लघु-मध्यम-बृहत्-पर्दे सर्वाधिकं लोकप्रियाः कोष्ठकाः सन्ति ।

एर्गोट्रॉन 45-353-026

भित्ति-माउण्टिङ्ग्-सहितं विशालं मॉनिटर-विस्तारं च सह झुकावः कुण्डल-बाहुः । मध्यमपर्दे कृते डिजाइनं कृतम्। अग्रे ८३ से.मी.
एर्गोट्रॉन 45-353-026मुख्यलक्षणम् : १.

  • टीवी भारसीमा – ११.३ किलोग्राम;
  • टीवी इत्यस्य अधिकतमं तिर्यक् ४२ भवति ।

पेशेवराः : १.

  • तत्र ऊर्ध्वतासमायोजनं भवति;
  • बन्धनतत्त्वानि भित्तिसमीपे गुटिताः भवन्ति;
  • बृहत् झुकावकोणः – ५ तः ७५ डिग्रीपर्यन्तं;
  • विस्तारखण्डेन सह आगच्छति।

अस्य कोष्ठकस्य दोषः एकः – अत्यधिकः व्ययः ।

मूल्यम् : ३४ ७०० रूबल।

धारक LCDS-5038

टीवी-विस्तृतश्रेण्याः कृते बहुकार्यात्मकं झुकाव-परिवर्तन-प्रतिरूपम् । भित्तितः दूरम् – ३८ से.मी.हस्तस्य किञ्चित् गतिं कृत्वा समायोज्यम्। घूर्णनकोण – ३५०°। मूलदेशः कनाडा ।
धारक LCDS-5038मुख्यलक्षणम् : १.

  • टीवी भारसीमा – ३० किलोग्राम;
  • टीवी इत्यस्य अधिकतमं तिर्यक् २०-३७” भवति ।

पेशेवराः : १.

  • झुकावकोणस्य स्वतन्त्रः विकल्पः;
  • भित्तिं प्रति निपीडयितुं शक्यते;
  • परिभ्रमणस्य उच्चपरिधिः;
  • विश्वसनीयता;
  • अतिरिक्तबन्धकैः सह सम्पन्नं भवति;
  • उच्चगुणवत्तायुक्तेन मिश्रधातुना निर्मितम्;
  • मूल्य।

माइनसः : १.

  • संस्थापनार्थं सहायकस्य आवश्यकता भवति;
  • दुर्विचारितः केबलभण्डारणम्।

मूल्यम् : २ २०० रूबल।

वोगेल्स पतला ३४५

एषः घुमावदारः बाहुः विपण्यां कृशतमः अस्ति । भित्तितः दूरं गत्वा १८०° परिभ्रमितुं शक्यते । भित्तितः दूरी – ६३ से.मी.उत्पत्तिदेशः हॉलैण्ड् ।
वोगेल्स पतला ३४५मुख्यलक्षणम् : १.

  • टीवी भारसीमा – २५ किलोग्राम;
  • टीवी इत्यस्य अधिकतमं तिर्यक् ४०-६५” भवति ।

पेशेवराः : १.

  • गुप्तकेबल्-व्यवस्था प्रदत्ता अस्ति;
  • पूर्णतया बन्धकैः सुसज्जितम् – तदतिरिक्तं किमपि क्रेतुं आवश्यकता नास्ति।

अस्मिन् आदर्शे कोऽपि दोषः न प्राप्तः ।

मूल्यम् : १६ ७०० रूबल।

क्रोमैक्स DIX-15 श्वेत

इदं कोष्ठकं उच्चबलेन, धारणप्रतिरोधीमिश्रधातुभिः निर्मितं भवति । तस्मिन् केवलं लघु-टीवी-वाहनानि लम्बन्ते । भित्तितः ३७ से.मी.पर्यन्तं दूरं गच्छति ऊर्ध्वं झुकावकोणः १५ ° भवति । मूलदेशः स्वीडेन् ।
क्रोमैक्स DIX-15 श्वेतमुख्यलक्षणम् : १.

  • टीवी भारसीमा – ३० किलोग्राम;
  • टीवी इत्यस्य अधिकतमं तिर्यक् १५-२८” भवति ।

पेशेवराः : १.

  • पटलः ९०° परिभ्रमितः भवति;
  • स्थापनायाः सुगमता;
  • उच्चगुणवत्तायुक्तं कारीगरी;
  • सुविधाजनकः प्रयोगः ।

माइनसः : १.

  • तन्त्रगुल्मानां समस्याः सन्ति;
  • किट् मध्ये समाविष्टाः बन्धकाः सर्वदा व्यासे न उपयुज्यन्ते ।

मूल्यम् : १ ७०० रूबल।

ब्रैटेक पीएलबी-एम04-441

विद्युत् चालनसहितं कोष्ठकं। भित्तितः दूरी – ३० से.मी.उत्पत्तिदेशः चीनदेशः ।
ब्रैटेक पीएलबी-एम04-441मुख्यलक्षणम् : १.

  • टीवी-भारसीमा – ३५ किलोग्रामः;
  • टीवी इत्यस्य अधिकतमं तिर्यक् ३२-५५” भवति ।

पेशेवराः : १.

  • दूरनियन्त्रणेन सह नियन्त्रणम्;
  • गुप्ततारव्यवस्था;
  • दूरनियन्त्रणे द्वौ नियतस्थानौ प्रोग्रामयितुं शक्यते ।

माइनसः : १.

  • न झुकावः उपरि अधः च कार्यं;
  • मूल्य।

मूल्यम् : १५ ९९९ रूबल।

वोबिक्स एनवी-201जी

मध्यम-आकारस्य मॉनिटर-टीवी-योः कृते झुकावः, घुमावदारः च भित्ति-माउण्ट् । भित्तितः दूरं ४४ से.मी.मूलदेशः रूसदेशः ।
वोबिक्स एनवी-201जीमुख्यलक्षणम् : १.

  • टीवी-भारस्य सीमा – १२.५ किलोग्रामः;
  • टीवी इत्यस्य अधिकतमं तिर्यक् ४०” भवति ।

पेशेवराः : १.

  • टीवी सहजतया क्षैतिजं लम्बवत् च गच्छति;
  • हल्कं किन्तु टिकाऊ उत्पादम्;
  • मूल्य।

अस्य कोष्ठकस्य दोषः नास्ति, तस्य कार्याणि कर्तुं आदर्शः अस्ति ।

मूल्यम् : २ १०० रूबल।

iTechmount PLB-120

सरलेन एर्गोनॉमिकेन च डिजाइनेन सह सुपर शक्तिशाली विश्वसनीयः च कोष्ठकः। बृहत्तमानां टीवी-समूहानां कृते डिजाइनं कृतम् । भित्तितः दूरम् – १३० से.मी.मूलदेशः रूसः ।
iTechmount PLB-120मुख्यलक्षणम् : १.

  • टीवी-भारसीमा – १०० किलोग्रामः;
  • टीवी इत्यस्य अधिकतमं तिर्यक् ६०-१००” भवति ।

पेशेवराः : १.

  • पटलः १५° यावत् उपरि अधः च तिर्यक् भवति;
  • उच्चगुणवत्ता विश्वसनीयता च;
  • निर्माणस्य स्थायिसामग्री;
  • सम्पूर्णं माउण्टिङ्ग् किट् सह आगच्छति;
  • गुप्ततारप्रणाली;
  • निर्माता १० वर्षस्य वारण्टीं ददाति ।

अस्मिन् आदर्शे कोऽपि दोषः न लब्धः ।

मूल्यम् : ४ ३०० रूबल।

ONKRON M2S

उन्नत घुमावदार कोष्ठक। संकुचितं दृढं च, कठिनस्थानेषु स्थानं रक्षति । भित्तितः २० से.मी.
ONKRON M2Sमुख्यलक्षणम् : १.

  • टीवी भारसीमा – ३० किलोग्राम;
  • टीवी इत्यस्य अधिकतमं तिर्यक् ४२” पर्यन्तं भवति ।

पेशेवराः : १.

  • सरलं नियन्त्रणम्;
  • संकुचित आयाम;
  • सर्वैः बन्धकैः सह सम्पूर्णम्।

माइनसः : १.

  • तत्र पेचकाः सन्ति ये घोषितानां बन्धकानां परिमाणैः सह न मेलन्ति;
  • संस्थापनकाले समस्याः भवन्ति;
  • उपदेशः नास्ति।

मूल्यम् : २ ३०० रूबल।

NB NBP6

इदं बृहत्तमानां टीवी-समूहानां कृते भित्ति-स्थापितं, तिल्ट्-एण्ड्-स्विवेल्-कोष्ठकं भवति । डिजाइनस्य मौनकपाटाः सन्ति । प्लास्टिक-आच्छादनेन मास्किंग्-करणं प्रदत्तम् अस्ति । भित्तितः दूरम् – ७२ से.मी.मूलदेशः रूसः ।
NB NBP6मुख्यलक्षणम् : १.

  • टीवी-भारस्य सीमा – ४५ किलोग्रामः;
  • टीवी इत्यस्य अधिकतमं तिर्यक् ७० पर्यन्तं भवति” इति ।

पेशेवराः : १.

  • टिकाऊ धातु;
  • दीर्घकालीन सेवा;
  • समायोजनस्य सुगमता;
  • भिन्न-भिन्न-टीवी-कृते पेचकैः सह आगच्छति ।

अस्य मॉडलस्य कोऽपि दोषः नास्ति, परन्तु डिजाइनस्य विश्वसनीयता संशयं जनयति – टीवी केवलं द्वयोः बोल्ट्-द्वारा धारितम् अस्ति ।

मूल्यम् : ४ ३०० रूबल।

क्रोमैक्स गैलेक्टिक-60

अयं कोष्ठकः वर्धितबलयुक्तानां समानानां संख्याभ्यः विशिष्टः अस्ति । बृहत् टीवी-कृते डिजाइनं कृतं टिल्ट्-एण्ड्-स्विवेल् ब्रैकेट् । भित्तितः दूरम् – ३० से.मी.उत्पत्तिदेशः चीनदेशः ।
क्रोमैक्स गैलेक्टिक-60मुख्यलक्षणम् : १.

  • टीवी-भारस्य सीमा – ४५ किलोग्रामः;
  • टीवी इत्यस्य अधिकतमं तिर्यक् ७५” पर्यन्तं भवति ।

पेशेवराः : १.

  • उत्पादन सामग्री – स्टेनलेस स्टील;
  • वारण्टी – ३० वर्षाणि;
  • चालकाः न दृश्यन्ते;
  • केबल् उलझनात् घर्षणात् च रक्षिताः भवन्ति ।

माइनसः : १.

  • कठिन गति;
  • बन्धकैः सह अपर्याप्तं उपकरणं भवति;
  • असूचनात्मकाः निर्देशाः।

मूल्यम् : 6 700 रूबल।

टीवी माउण्ट् अधिकतमं दृश्यसुखं ददाति, स्थानस्य रक्षणं च करोति । विपण्यां एते उत्पादाः विस्तृतपरिधिषु प्रस्तुताः सन्ति – भवान् कस्यापि आकारस्य टीवी-कृते सम्यक् विकल्पं चिन्वितुं शक्नोति ।

Rate article
Add a comment