एनालॉग् तथा डिजिटल सिग्नल संचरणस्य एडाप्टरस्य अवलोकनम्: displayport, hdmi, vga, dvi. २ असङ्गत-पोर्ट् एकत्र संयोजयितुं तथा च, उदाहरणार्थं, लैपटॉप्, टीवी-सेट्-टॉप्-बॉक्स्-तः टीवी-पर्यन्तं चित्रं वादयितुं शक्नुवन् अभियंताः एडाप्टर्-विकसितवन्तः भवन्तः तान् हार्डवेयर-भण्डारेषु द्वे शते रूबल-मूल्येन क्रेतुं शक्नुवन्ति । इव स्यात्, किं कठिनम् ? परन्तु सर्वं न तावत् सरलं यथा उपभोक्तुः प्रथमदृष्ट्या दृश्यते। अत्र अनेके एडाप्टर् विकल्पाः सन्ति । तथा च भवन्तः तत् चिन्वन्तु यत् भवतः आवश्यकं गुणवत्तां प्रदास्यति, संयोजकं च उपयुक्तं करिष्यति, यन्त्रस्य प्रकारस्य आधारेण । तथा च गलतः एडाप्टरः वायुना क्षिप्तं धनम् अस्ति। समस्यां परिहरितुं प्रत्येकं विकल्पं विस्तरेण विचारयन्तु।
एते सिग्नल एडाप्टर् के सन्ति
Displayport, hdmi, vga, dvi, mini displayport इति उपकरणपोर्ट् सन्ति येषां उपयोगः संयोजकतारानाम् उपयोगेन विडियो उपकरणस्य द्वौ वा अधिकौ खण्डौ संयोजयितुं भवति । एतेषां केबलानां अन्ते संयोजकाः सन्ति ये संकेतं परिवर्तयन्ति ।
टीका! प्रत्येकस्य संयोजकस्य स्वकीयाः तान्त्रिकमापदण्डाः लक्षणानि च सन्ति, येन प्रत्येकस्य विकल्पस्य लाभहानिः च व्याख्यायते । अतः एडाप्टर् चयनं कुर्वन् भवन्तः कस्मात् चित्रात् किं दूरं च प्रसारयितुं प्रवृत्ताः भवेयुः ।
एडाप्टरस्य आवश्यकता किमर्थम्
अस्य प्रकारस्य एडाप्टर्-इत्यस्य विस्तृतप्रयोगाः सन्ति : १.
- सामग्रीं वादयितुं पुरातनं प्रोजेक्टरं लैपटॉप्, सङ्गणकं, तत्सदृशं उपकरणं च सह संयोजयित्वा।
- पुरातनसंयोजकेन सह प्रोजेक्टरं आधुनिकनिरीक्षकेन सह संयोजयितुं। अपि च विपरीतस्थितिः।
- बहुमाध्यमयन्त्रद्वयं एकत्र संयोजयित्वा।
- बहुमाध्यमयन्त्राणां संयोजनं मॉनिटरैः अथवा दूरदर्शनयन्त्रैः सह।

विभिन्नानां एडाप्टरानाम् अवलोकनम्
प्रौद्योगिक्याः तीव्रविकासेन एतत् तथ्यं जातम् यत् प्रत्येकं दशकं नूतनाः प्रकाराः विडियो-अन्तरफलकाः प्रादुर्भवितुं आरब्धाः, येन तारस्य, संयोजकस्य च डिजाइनस्य कारणेन पटलं प्रति उत्तमं चित्रसञ्चारं प्राप्यते अभियंतैः प्रस्तावितैः प्रारम्भिकविकल्पैः आरभ्य प्रस्तुतप्रकारेषु प्रत्येकं विस्तरेण विचारयामः ।
वि.जी.ए
१९८७ तमे वर्षे विकसितः प्रथमः दत्तांशसञ्चारमानकः एषः अस्ति । संयोजकस्य १५ लक्षणीयपिनानि सन्ति ये यन्त्रस्य तत्सम्बद्धेन निर्गमेन सह संयोजिताः भवन्ति ।
टीका! एडाप्टरस्य साहाय्येन उपयोक्ता केवलं चित्रं प्रसारयितुं शक्नोति । ध्वनिं वादयितुं भवद्भिः पृथक् ताराः क्रेतव्याः भविष्यन्ति ।
वीजीए इत्यस्य लाभाः : १.
- द्रुतप्रतिबिम्बस्थापनम्;
- एडाप्टरकेबलस्य न्यूनतमं मूल्यं;
- अधिकांशं निर्मितं लैपटॉपं Vga सॉकेट् इत्यनेन सुसज्जितं भवति;
- सरलं तारचित्रं यस्य अतिरिक्तयन्त्राणां आवश्यकता नास्ति।
VGA इत्यस्य दोषाः : १.
- ध्वनिः केवलं पृथक् तारेण एव प्रसारयितुं शक्यते;
- न सर्वेषु आधुनिकटीवी-माडलेषु संयोजक-निवेशस्य सॉकेट्-सहितं भवति;
- १२८० × १०२४ पिक्सेल् इत्येतत् अधिकतमं विस्तारं उपयोक्तृभ्यः उपलभ्यते ।
दवि
VGA इत्यस्य स्थाने नूतनं डिजिटल-अन्तरफलकं स्थापितं यत् अन्यप्रौद्योगिकीनां उपयोगेन उपकरणानां माध्यमेन संकेतं प्रसारयति । सम्पर्कस्य संख्या १७ तः २९ पर्यन्तं भवति यथा यथा अधिकाः सन्ति तथा तथा क्रीडायाः सामग्रीयाः गुणवत्ता उत्तमः, तथैव अन्तरफलकस्य नूतनं संस्करणं चDVI इत्यस्य अनेकाः प्रकाराः सन्ति ये भिन्नसमये विकसिताः सन्ति :
- एनालॉग् संकेतरूपान्तरणस्य कृते ए प्रकारः प्राचीनतमः चालकः अस्ति । LCD-पर्देषु समर्थितं नास्ति । एकं लक्षणं १७ सम्पर्कस्य उपस्थितिः अस्ति ।
- प्रकार I – संयोजकः भवन्तं 2 संकेतविकल्पान् प्रदर्शयितुं शक्नोति: एनालॉग् तथा डिजिटल। डिजाइनस्य विशेषता अस्ति यत् १८ प्राथमिकाः ५ सहायकाः च सम्पर्काः सन्ति । तत्र विशेषविस्तारः अस्ति यत्र संयोजकः पूर्वमेव २४ मुख्यसम्पर्कैः सुसज्जितः अस्ति । संयोजकः भवन्तं 4K प्रारूपेण विडियो आउटपुट् कर्तुं शक्नोति, यत् इदानीं अधिकांशस्य टीवी मॉडल् कृते प्रासंगिकम् अस्ति ।
- D इति प्रकारः – पटलेषु डिजिटलसंकेतस्य प्रसारणार्थं केबलम् । प्रथमप्रकारस्य इव २ डिजाइनविकल्पाः सन्ति । मानकसंस्करणं १८ मुख्यसम्पर्कस्य १ अतिरिक्तसम्पर्कस्य च उपस्थितिं गृह्णाति । विस्तारिते संस्करणे पूर्वमेव २४ प्राथमिकसम्पर्काः सन्ति, तथैव ५ अतिरिक्ताः अपि सन्ति, येन भवान् 4K प्रारूपेण विडियो प्रसारयितुं शक्नोति ।
यतः DVI आधुनिकं HDMI डिजिटल-अन्तरफलक-प्रौद्योगिकीम् उपयुज्यते, उपयोक्तारः प्रायः कः विकल्पः चिन्वितव्यः इति निर्णयं कर्तुं न शक्नुवन्ति । पक्षपातयोः तौलनार्थं DVI इत्यस्य लाभहानिविषये विचारयन्तु । पेशेवर:
- विकृतिं विना गुणवत्तायाः हानिं च विना प्रतिबिम्बसञ्चारः;
- एकदा एव बहुविधधारा समर्थयति, यत् एकस्मिन् समये बहुविधयन्त्राणि संयोजयितुं शक्नोति;
- तारानाम् विभिन्नविविधतायाः उपस्थितिः, यत् एनालॉग्-डिजिटल-संकेतयोः कृते संयोजकं चयनं कर्तुं शक्नोति ।
माइनसः : १.
- सर्वेषां तारानाम् दीर्घता १० मीटर् अधिकं न भवति । अधिकदूरे संकेतः न प्रसारितः भवति;
- श्रव्यप्रसारणार्थं अतिरिक्तयन्त्राणां आवश्यकता भवति ।
डिस्प्लेपोर्ट् तथा मिनी डिस्प्लेपोर्ट्
उच्चगुणवत्तायुक्तं विडियो-श्रव्य-सामग्री प्रसारयितुं डिजाइनं कृतं उन्नत-डिजिटल-अन्तरफलकं, २० पिनैः सुसज्जितम् । अधिकतमतारदीर्घता १५ मीटर् भवति संप्रेषकस्य डिजाइनस्य कारणेन दीर्घतरविकल्पाः न प्राप्यन्ते । संकेतः न प्रसारितः भविष्यति। डिजाइनविशेषता न्यूनवोल्टेजः अस्ति । अधिकतमं Displayport रिजोल्यूशनं 7680 बाय 4320 पिक्सेल अस्ति, यत् 8K प्रारूपेण अपि विडियो द्रष्टुं शक्नोति ।एडाप्टरस्य २ प्रकारः अस्ति : पूर्णाकारस्य तारसंस्करणं तथा च Mini DisplayPort इति लघुसंस्करणम् । अस्य लक्षणं समानं, परन्तु मानकं टैब्लेट्, नेटबुक् इत्यादीनां पोर्टेबल-यन्त्राणां कृते अभिप्रेतम् अस्ति । https://cxcvb.com/texnika/televizor/periferiya/razem-displayport.html डिस्प्लेपोर्ट् इत्यस्य बहु लाभाः सन्ति, ये अधः प्रस्तुताः सन्ति:
- पुनरुत्पादितसामग्रीणां उच्चगुणवत्ता: बिम्बं विकृतं न भवति;
- विपण्यां प्रसारः;
- एन्क्रिप्शनद्वारा दत्तांशसंरक्षणम्;
- दीर्घदूरेषु श्रव्यं प्रसारयितुं क्षमता;
- भिन्न-भिन्न-यन्त्रैः सह संगतता ।

- अधिकतमतारदीर्घता सीमितं भवति;
- विद्युत् अभियांत्रिकीप्रतिमानानाम् एकः लघुदत्तांशकोशः, यः एडाप्टरस्य कृते संयोजकेन सुसज्जितः अस्ति ।

एच् डी एम आई
द्रुतगतिना उच्चगुणवत्तायुक्तानां च सामग्रीस्थापनार्थं एतत् नूतनं डिजिटल-अन्तरफलकम् अस्ति । अनेके टीवी, गेम कन्सोल्, प्रोजेक्टर् इत्यादयः एतेन एडाप्टर् कनेक्टर् इत्यनेन सुसज्जिताः सन्ति । अङ्कीय-अन्तरफलके १९ पिनः सन्ति । HDMI इत्यस्य प्रकारस्य संस्करणस्य च आधारेण तेषां संख्या न परिवर्ततेडिजिटल-अन्तरफलकं अनेकसंस्करणेषु उपलभ्यते । परन्तु तेषु केवलं द्वौ एव प्रासंगिकौ स्तः – संस्करणं २.० अथवा २.१ । ते किमर्थं ध्यानं अर्हन्ति इति विचारयन्तु।
- 2.0 – 4K प्रारूपस्य समर्थनं, संचरणं न्यूनतमस्तरभेदेन सह उच्चगतिषु क्रियते, 3D समर्थनं, उच्चगुणवत्तायुक्तानि विडियो तथा श्रव्यसंकेतान् एकत्रैव प्रसारयितुं क्षमता।
- २.१ – प्रारूपस्य एकं विशिष्टं वैशिष्ट्यं भवति यत् थ्रूपुट् इत्यस्य वृद्धिः भवति । तथा च अस्य संयोजकस्य समर्थनं कुर्वन्ति यन्त्राणां सूची अपि वर्धिता अस्ति ।

टीका! तारस्य दीर्घतायाः, तस्य इन्सुलेशनस्य च कारणेन बिम्बस्य गुणवत्ता प्रभाविता भवति । परिवर्तितः संकेतः यस्मिन् दूरे प्रसारितः भवति तावत् दूरं तारः स्थूलः भवितुमर्हति ।
संयोजकस्य आकारानुसारं अन्तरफलकानां वर्गीकरणं भवति :
- ए विपण्यां बृहत्तमः संयोजकः अस्ति । एलसीडी-पर्दे, सङ्गणके, लैपटॉपे, प्रोजेक्टर्-मध्ये च स्थापिताः ।
- C – “A” प्रकारस्य अपेक्षया 1/3 अधिकं संकुचितं भवति, अतः नेटबुक्, बृहत् प्रारूपस्य टैब्लेट् इत्यादिभ्यः पटलेभ्यः संकेतं प्रसारयितुं तस्य उपयोगः भवति ।
- D इति सूक्ष्मसंयोजकः अस्ति यस्य उपयोगः टैब्लेट्-तः श्रव्य-वीडियो-सामग्रीणां स्थानान्तरणार्थं भवति, तथैव केषाञ्चन दूरभाष-माडलानाम् अपि स्थानान्तरणाय भवति ।
लोकप्रियस्य HDMI इत्यस्य लाभाः : १.
- प्रसारः, अनेकयन्त्राणां मागः।
- एलसीडी टीवीतः स्मार्टफोनपर्यन्तं अनेकेषु उपकरणेषु जैक् आउटपुट् निर्मितम् अस्ति ।
- श्रव्यस्वरूपं स्थानान्तरयितुं अतिरिक्तयन्त्राणां उपयोगस्य आवश्यकता नास्ति;
परन्तु दोषाः अपि सन्ति- १.
- केचन उपयोक्तारः भिन्नयन्त्रैः सह संयोजकस्य दुर्बलसङ्गतिं लक्षयन्ति, यस्य परिणामेण चित्रं वा श्रव्यं वा विकृतं भवति ।
- दीर्घदूरेषु उच्चगुणवत्तायुक्तं संकेतं न प्रसारयति । पूर्वमेव १५ मीटर् अनन्तरं तारस्य इन्सुलेशनस्य आधारेण किञ्चित् बाधा भवितुम् अर्हति ।
एडाप्टर् इत्यस्य सम्यक् उपयोगः कथं करणीयः
मॉनिटर / टीवी – मध्ये संकेतं प्रसारयति इति यन्त्रं संयोजयितुं भवतः हस्ते समुचितसंयोजकैः सह तारः भवितुमर्हति ।
टीका! केबलस्य उपयोगः तदा एव सम्भवति यदा उपकरणं एव एनालॉग् संकेतस्य परिवर्तनकार्यं, तथैव तस्य परिवर्तनं च सुसज्जितं भवति ।
तारीकरणचित्रम् : १.
- एडाप्टरः परिवर्तकेन सह संलग्नः भवति, यत् इष्टं ध्वनिं दृश्यसङ्गतिं च प्रदाति ।
- usb एडाप्टरस्य द्वितीयः अन्तः, उदाहरणार्थं, यन्त्रस्य hdmi पोर्ट्, मॉनिटर आउटपुट् इत्यनेन सह सम्बद्धः भवति, यत्र दृश्यस्य श्रव्यस्य च पटलस्य प्लेबैक् योजना भवति
यदि सर्वं सम्यक् सम्बद्धं भवति तर्हि भविष्ये कोऽपि समस्या न उत्पद्यते, चित्रं च auto mode इत्यत्र वाद्यते अर्थात् भवद्भिः किमपि विन्यस्तुं न प्रयोजनं भविष्यति, स्वयमेव समायोजितव्यम् VGA, DVI, HDMI, DisplayPort – यत् विडियो आउटपुट् भिन्नात् श्रेष्ठम् अस्ति: https://youtu.be/7n9IQ_GpOlI अनुप्रयोगस्य विस्तृतव्याप्तेः कारणात्, अस्य प्रकारस्य एडाप्टर् दीर्घकालं यावत् प्रासंगिकाः भविष्यन्ति, अतः कथं चयनं कर्तव्यमिति विचारयन्तु तान् सम्यक् – महत्त्वपूर्णम् अस्ति। अस्मिन् विषये मुख्यं वस्तु सर्वेषां मुख्यभागानाम्, संयोजकानाम्, संगततायाः जाँचं कर्तुं न विस्मर्तव्यम् । यदि भवान् न जानाति यत् कः एडाप्टर् चिन्वितव्यः तर्हि hdmi classic इत्यस्य समीपतः अवलोकनं कुर्वन्तु ।