सामान्यबोधाय: दूरनियन्त्रणं एकं यन्त्रं भवति यस्मिन् कश्चन कुञ्जी नियुक्तं कार्यं, आदेशं, तेषां श्रृङ्खलां वा सक्रिययति । परन्तु एयर मूषकः किम् अस्ति तथा च एयर माउस् G30S इत्यस्मिन् जाइरोस्कोप् किमर्थम् इति अधः चर्चा भविष्यति।
- G30S – वायु माउस या gyroscope के साथ रिमोट कंट्रोल
- एयर माउस रिमोट कंट्रोल G30S
- एयर माउस G30S विशेषताएं
- विनिर्देशों G30S
- एयर माउस G30S मैनिपुलेटरस्य स्थापनां संचालनं च: रूसीभाषायां निर्देशाः
- स्वर सहायक
- कम्प्यूटर माउस
- सेटिंग्स्
- एयर माउस लॉक
- Air mouse g30s इत्यस्मिन् दूरनियन्त्रणकार्यम्
- प्रोग्रामिंग (प्रशिक्षण) एयर माउस G30S
- सहायक संकेत
G30S – वायु माउस या gyroscope के साथ रिमोट कंट्रोल
सङ्गणकस्य मूषकस्य कार्यं कर्तुं विमानस्य आवश्यकता भवति, यत् स्कैनिङ्गयन्त्रं आधाररूपेण गृह्णाति । एतेन एतादृशस्य साधनस्य उपयोगे केचन असुविधाः आरोपिताः भवन्ति । सन्दर्भविमानस्य उपयोगं विना मूषकस्य कार्याणि व्यवहारे स्थापयितुं gyroscope इत्यस्य उपयोगः भवति;एतेषां प्रयोजनानां कृते भवान् Air Mouse G30S क्रेतुं शक्नोति।
गीरोस्कोपः एकः विशेषः यन्त्रः अस्ति यस्मिन् पिण्डाः परस्परं लम्बदिशि परिभ्रमणात्मकं वा दोलनात्मकं वा गतिं कुर्वन्ति । संवेदकाः घूर्णनपरिपथानां अक्षेषु अथवा दोलनपरिपथानां समर्थनेषु स्थापिताः भवन्ति, ये प्रणाल्याः स्थानिकस्थाने किमपि परिवर्तनं प्रति प्रतिक्रियां कुर्वन्ति
व्यवहारे एतादृशस्य यन्त्रस्य नियन्त्रणेन लेजरसूचकस्य आभासः भवति, अवश्यं, किरणं विना । वस्तुतः दूरनियन्त्रणस्य कर्सरस्य च मध्ये प्रत्यक्षमार्गः नास्ति । स्क्रीनस्य दूरनियन्त्रणस्य च मध्ये धातुवस्तु अस्ति चेदपि g30s वायुमूषकः कार्यं कर्तुं शक्नोति। वायरलेस् संचारचैनल रेडियो आवृत्तिः अस्ति, दूरनियन्त्रण एंटीना तथा usb एडाप्टर इत्येतयोः मध्ये ।
एयर माउस रिमोट कंट्रोल G30S
रिमोट् कण्ट्रोल् मोड् मध्ये कस्यापि उपकरणस्य नियन्त्रणं कर्तुं प्रयत्नात् पूर्वं भवद्भिः तत् सेट् अप करणीयम् – प्रोग्राम् करणीयम् । यतः दूरनियन्त्रणं प्रारम्भे विद्यमानयन्त्राणां कार्यविशेषं नियन्त्रयितुं आवश्यकानि कोडसंयोजनानि न जानाति । दूरनियन्त्रणस्य कार्यं IR चैनलद्वारा क्रियते, एतत् अन्तरफलकं प्रकाशविकिरणेन निर्मितं भवति । अतः दूरनियन्त्रणस्य LED तथा नियन्त्रणयन्त्रस्य प्रकाशविज्ञापकयोः मध्ये छायाबाधाः न भवेयुः । केवलं दर्पणप्रतिबिम्बं सम्भवति।
एयर माउस G30S विशेषताएं
अन्तः निर्मितः माइक्रोफोनः श्रव्यसंकेतं परिष्कृतं एकीकृतं स्वरनिवेशप्रणालीं प्रति प्रसारयति । उपकरणं एण्ड्रॉयड् IP TV उपकरणेषु ध्वनिनियन्त्रणं कर्तुं शक्नोति
. प्रचालनतन्त्रयुक्तेषु सङ्गणकयन्त्रेषु स्वरसहायकं सक्रियीकरणमपि शक्यते :
- खिडकयः;
- लिनक्स;
- MacOS इति ।
इदं कार्यं Yandex, Alice, Google Assistant इत्येतयोः मञ्चेषु समर्थितम् अस्ति, तथैव Apple इत्यस्मात् MAC OS Siri इत्यादिषु Air Mouse G30S इत्येतत् अपि कार्यं कर्तुं शक्नोति:
- सङ्गणकस्य मूषकः;
- दूरनियन्त्रणम्;
- खेल नियन्त्रक।
सङ्गणकमूषकविधाने नियन्त्रितसाधनस्य पटले कर्सरस्य चालनस्य वेगस्य समायोजनं भवति । संकुचितं ग्राहकयन्त्र-अनुकूलकं usb-संयोजकेन सह मिलित्वा निर्मितं भवति । उत्पादः अनेकैः उपकरणैः गृहोपकरणैः च सह सुसंगतः अस्ति येषु एतादृशः पोर्टः अस्ति । यथा – सह – १.
- व्यक्तिगत सङ्गणक, लैपटॉप;
- OTG कार्ययुक्तं टैब्लेट् अथवा स्मार्टफोनम्;
- स्मार्ट टीवी प्रणाली सहित टीवी ;
- एण्ड्रॉयड् टीवी बॉक्स ;
- प्रोजेक्टर;
- गृहं नाट्यगृहम् , इत्यादि ।

विनिर्देशों G30S
रिमोट् कण्ट्रोल् तः usb रिसीवरं प्रति वायरलेस् डाटा ट्रांसफर इन्टरफेस् 2.4 GHz रेडियो आवृत्तिः उपयुज्यते । परिधिः न्यूनातिन्यूनं १० मीटर् भवति ।संवेदकरूपेण अभिन्नः ६-अक्षीयः जाइरोस्कोप् स्थापितः अस्ति । G30S रिमोट् कण्ट्रोल् इत्यस्मिन् ३४ बटन्स् सन्ति, यदा तु माउस् कर्सरस्य सक्षमीकरणं/अक्षमीकरणं समर्थितम् अस्ति । सर्वे बटन्स् प्रोग्रामेबलाः सन्ति, टीवी अपवादरूपेण – दूरनियन्त्रणात् आदेशानां अभिलेखनस्य मोडं सक्षमं करोति, यस्मात् नियन्त्रणसङ्केतान् पठितुं प्रस्तावितं भवति प्रोग्रामिंग् इति नियन्त्रितस्य कल्पितस्य उपकरणात् दूरनियन्त्रणेन उत्सर्जितानां कोड-आदेशानां अभिलेखनं निर्दिशति ।नियन्त्रणपटलपरिपथस्य विद्युत्प्रदायः 2 AAA बैटरीभ्यः 3V इत्यस्य वोल्टेजेन क्रियते । डिवाइस एडाप्टर् USB इन्टरफेस् कनेक्टर् मध्ये उपलभ्यमानेन 5V इत्यनेन चालितः अस्ति । उत्पादस्य शरीरं आघात-प्रतिरोधी प्लास्टिकेन निर्मितम् अस्ति, बटन्स् सिलिकॉनेन निर्मिताः सन्ति।
एयर माउस G30S मैनिपुलेटरस्य स्थापनां संचालनं च: रूसीभाषायां निर्देशाः
एकं स्पष्टं, सहजं नियन्त्रण-अन्तरफलकं तथा च उपकरणस्य प्रोग्रामिंगस्य सुगमता स्वामिनं Air remote mouse A30s इत्यस्मिन् सेटिंग्स् इत्यनेन सह सहजतया निबद्धुं शक्नोति – वयं विषये दृश्यसूचनया अपि सहायतां करिष्यामः।
स्वर सहायक
माइक्रोफोन इनपुट मोड सक्रिय करने के लिए, “Voiceswitch” बटन दबाकर रखें। इदं बटन् रिंग् इत्यस्य अधः रिमोट् कण्ट्रोल् इत्यस्य मध्ये स्थितम् अस्ति, तस्य चिह्नस्य रक्तवर्णीयः माइक्रोफोन् अस्ति । अस्मिन् सति नियन्त्रणयन्त्रे सम्प्रति उद्घाटितानां अनुप्रयोगानाम् आदेशस्य शब्दानां उच्चारणं आवश्यकम् । बटनस्य विमोचनम् अस्य मोडस्य निर्गमनस्य अनुरूपम् अस्ति ।
कम्प्यूटर माउस
g30s मध्ये माउस् मोड् सक्रियीकरणाय, नियन्त्रणार्थं अभिप्रेतस्य यन्त्रस्य तत्सम्बद्धे पोर्ट् मध्ये USB एडाप्टरं निवेशयितुं आवश्यकम् । उपकरणचालकप्रोग्रामस्य लोडीकरणे यन्त्रस्य वेगस्य आधारेण २० तः ६० सेकेण्ड् यावत् समयः स्यात् । सफलप्रणालीवार्तालापस्य अनन्तरं प्रबन्धितयन्त्रस्य पटले मूषकस्य कर्सरः दृश्यते । यथा भवन्तः g30 वायुमूषकं परिभ्रमन्ति तथा तथा सूचकबाणः स्क्रीनस्य पारं गन्तव्यः ।
सेटिंग्स्
पूर्वनिर्धारितरूपेण, g30s airmouse कर्सरवेगस्य मध्यस्थाने सेट् भवति । परन्तु उपयोक्ता इच्छया परिवर्तयितुं शक्नोति। “OK” तथा “Volume +” बटन् नुत्वा धारयित्वा गतिं वर्धयितुं शक्नुवन्ति । एवं सति वेगः क्रमेण वर्धते, तस्य वर्तमानमूल्यं च पटले प्रदर्शितं भविष्यति । बटन्स् मुक्तं कृत्वा एतत् पैरामीटर् शेषसमयं यावत् दूरनियन्त्रणस्य उपयोगः भवति तावत् यावत् गतिस्य अग्रिमपरिवर्तनं यावत् अथवा कारखानासेटिंग्स् प्रति पुनः सेट् न भवति तावत् यावत् निश्चयति स्क्रीन-उपरि कर्सरस्य गतिं न्यूनीकर्तुं पूर्व-हेरफेर-सदृशं भवति, परन्तु “OK” तथा “Volume –” बटन्-इत्यनेन सह ।
एयर माउस लॉक
g30s रिमोट् इत्यस्य मध्ये, माइक्रोफोनयुक्तस्य चित्रस्य अधः, बाणेन सह रक्तचिह्नयुक्तं बटनं, अधः दक्षिणकोणे च क्रॉस् कृतं वृत्तं च अस्ति सङ्गणकस्य मूषकस्य कार्यं चालू/निष्क्रान्तं कर्तुं एतत् एकं ट्रिगरम् अस्ति । प्रथमः प्रेसः निष्क्रियः भवति, द्वितीयः मोडः चालू भवति इत्यादि ।
कारखाना सेटिंग्स् मध्ये पुनःस्थापनं “TV” तथा “Delete” बटन् नुत्वा, 5 सेकण्ड् अधिकं यावत्, क्रियते । तस्मिन् एव काले, रक्तवर्णीयः LED ज्वलति, भवन्तं दूरनियन्त्रणस्य उपयोक्तृसेटिंग्स् पुनः सेट् कर्तुं प्रेरयति, अग्रिमः बटन् “OK” अस्ति ।
G30 यूनिवर्सल रिमोट सभी 33 बटन प्रोग्रामेबल + एयर माउस: https://youtu.be/mOVEUvlgGJM
Air mouse g30s इत्यस्मिन् दूरनियन्त्रणकार्यम्
IR चैनलस्य उपयोगेन उपकरणनियन्त्रणपटलस्य संचालनाय एडाप्टरस्य आवश्यकता नास्ति । नियन्त्रितयन्त्रस्य प्रकाशसंवेदकं प्रति प्रत्यक्षतया समुचितसङ्केतननिर्देशान् प्रेषयित्वा यन्त्रं कार्यं करोति । अपितु यदि पाठ्यते अर्थात् प्रोग्रामितं भवति तर्हि कार्यं करिष्यति।
प्रोग्रामिंग (प्रशिक्षण) एयर माउस G30S
दूरनियन्त्रणं विन्यस्तुं – g30s वायुमूषकः, भवद्भिः दूरनियन्त्रणानि सज्जीकर्तुं आवश्यकं यत् उपकरणं भवन्तः उपयोक्तुं प्रवृत्ताः भविष्यन्ति । तेषां प्रारम्भिकरूपेण उपकरणे मोड्स् चालू कृत्वा कार्यक्षमतायाः परीक्षणं भवति, यस्य क्रिया वायुमूषकस्य दूरनियन्त्रणे “स्थानांतरितम्” इति कल्प्यते सर्वे आदेशाः उपकरणैः विश्वसनीयतया निष्पादिताः भवेयुः, अशुद्धरूपेण कार्यं कुर्वन्तः “स्थानांतरण” बटन्स् तस्य मूल्यं न भवन्ति । रिमोट् कण्ट्रोल् सेंसर्स् मध्ये छायाबाधाः न भवेयुः, दूरी २-३से.मी ). टीवीतः सेट्-टॉप्-बॉक्स्-तः च आदेशान् कण्ठस्थीकरणस्य उदाहरणं अनुसृत्य आदेशानां अभिलेखनार्थं एल्गोरिदम् :
- g30s इत्यत्र TV बटनं 3 सेकण्ड् अधिकं यावत् धारयन् – रक्तवर्णीयस्य LED इत्यस्य मन्दं ज्वलनं IR कोडं प्राप्तुं सज्जतां सूचयति।
- टीवी रिमोट् कण्ट्रोल् इत्यस्मिन् “Off / On” इति आदेशः चालू भवति – आदेशं ज्ञात्वा रक्तवर्णीयः LED शीघ्रं ज्वलितुं आरभते ।
- g30s रिमोट् कण्ट्रोल् इत्यत्र ते एकं बटनं नुदन्ति यत् टीवी चालूकरणस्य स्थितिः नियुक्ता भविष्यति – सूचकस्य निमिषवेगस्य न्यूनता कार्यस्य रिकार्डिङ्गस्य सफलं परिणामं सूचयति।
- इदानीं रक्तवर्णीयः LED पुनः मन्दं ज्वलति, यत् IR कोडं स्वीकुर्वितुं सज्जतां सूचयति – TV रिमोट् कण्ट्रोल् इत्यत्र AV / TV बटन् दबावन्, ते नूतनं कोड् रिकार्ड् कुर्वन्ति, यदि स्वीकृतं भवति तर्हि सूचकः शीघ्रं ज्वलति।
- ते तत् बटनं नुदन्ति यस्मिन् g30s दूरनियन्त्रणे विडियो सिग्नल् इनपुट् मोड्स् स्विच् कर्तुं कार्यं नियुक्तं भविष्यति – सफलस्य रिकार्डिङ्गस्य अनन्तरं, सूचकः मन्दं निमिषति, आदेशानां अग्रे रिकार्डिङ्ग् कृते सज्जः।
- इदानीं ते टीवीतः रिमोट् कण्ट्रोल् इत्यस्य स्थाने टीवी सेट्-टॉप् बॉक्स इत्यस्मात् पूर्वपरीक्षितं रिमोट् कण्ट्रोल् गृहीत्वा तस्मिन् बटन् एकैकं नुदन्ति, ये g30s रिमोट् कण्ट्रोल् प्रति डबिङ्ग् कर्तुं आवश्यकाः सन्ति।
- अस्य एल्गोरिदम् अनुसारं सेट्-टॉप्-बॉक्स्-अथवा अन्य-यन्त्रस्य सर्वैः आदेशैः सह शिक्षण-प्रक्रिया क्रियते ।
- प्रोग्रामिंग मोडस्य समाप्तेः अनन्तरं TV बटनं 3 सेकण्ड् अधिकं यावत् दबावन्तु धारयन्तु च – रक्तवर्णीयं LED निष्क्रियं भविष्यति।
अस्मिन् सति “TV” बटनेन शिक्षणविधानं सक्रियीकरणानन्तरं निपीडनक्रमः निम्नलिखितरूपेण भविष्यति ।
- क) टीवी रिमोट् कण्ट्रोल् तः “Off / On” इति;
- ख) g30s पर प्रथम बटन;
- ग) टीवी रिमोट् कण्ट्रोल् इत्यस्य “एवी/टीवी”;
- घ) g30s पर द्वितीय बटन;
- ङ) संलग्नकात् बटनम्;
- च) g30s आदि पर तृतीय बटन।
फलतः g30s रिमोट् कण्ट्रोल् इत्यत्र अनेकेभ्यः रिमोट्-भ्यः ३३ आदेशाः अभिलेखितुं शक्यन्ते ।
सावधानम्: कृपया ज्ञातव्यं यत् प्रोग्रामिंग्-काले यदि रिमोट्-कण्ट्रोल्-तः कस्यचित् आदेशस्य अनन्तरं यस्य रिकार्ड्-करणस्य आवश्यकता वर्तते, तर्हि भवान् g30s-इत्यत्र पूर्वं प्रोग्राम्-कृतं बटनं नुदति, तर्हि तस्मात् पूर्वं यत् कार्यं तस्मै नियुक्तं आसीत् तत् स्वयमेव मेट्यते
एयर माउस g30s रिमोट कण्ट्रोल की समीक्षा – एयर माउस की समीक्षा, विन्यास एवं प्रोग्रामिंग: https://youtu.be/Ln9Ge-B6EYo
सहायक संकेत
यदि कस्यचित् कृते दूरनियन्त्रणस्य अन्यस्य सेटिङ्ग्स् मोड्स् इत्यस्य प्रोग्रामिंग् कठिनतया अवगन्तुं प्रतीयते तर्हि भवान् उपकरणस्य अनुभविनां स्वामिनं एतां प्रक्रियां कर्तुं पृच्छितुं शक्नोति एतादृशेषु सेटिङ्ग्स् मध्ये व्यतीतः समयः कतिपयेभ्यः दशसेकेण्ड्भ्यः अधिकः न भवितुम् अर्हति । ज्ञात्वा उपयोक्ता असीमितवारं तादृशानि परिवर्तनानि कर्तुं शक्नोति । यदा बैटरी संसाधनं 2 V तः न्यूनं भवति तदा रक्तवर्णीयं LED मन्दं निमिषति । यदि सङ्गणकस्य मूषकस्य मोडः सक्षमः अस्ति, तथा च USB एडाप्टरः यन्त्रेण सह न संयोजितः अस्ति अथवा पोर्ट् ऊर्जाहीनः अस्ति, तर्हि हरितवर्णीयः LED मन्दं निमिषति .बैटरी स्लॉट [/ caption] एयर माउस g30s gyroscope इत्यनेन सह एकः सार्वभौमिकः रिमोट् कण्ट्रोल् गृहस्य अथवा कार्यालयस्य उपकरणस्य कस्यापि स्वामिनः कृते अत्यन्तं सुविधाजनकः उपयोगी च भवितुम् अर्हति। तत्सह, केषुचित् सन्दर्भेषु, उपकरणात् क्षतिग्रस्तं दूरनियन्त्रणं क्रेतुं न शक्यते यदि भवान् वायुमूषकं क्रीणाति। मित्रेभ्यः, सेवाकेन्द्रे वा इलेक्ट्रॉनिकवस्तूनाम् भण्डारे वा स्विच-ऑन-करणस्य आदेशाः लिखितुं शक्यन्ते । एयर माउस् g30s ध्वनि अन्वेषणं टीवी अथवा पीसी इत्यत्र माइक्रोफोनस्य अभावं पूरयिष्यति।