अधुना बहुवर्षेभ्यः दूरनियन्त्रणं विना टीवी-ग्राहकस्य कल्पना असम्भवम् अस्ति । आदर्शः यथा यथा सिद्धः भवति तथा तथा तादृशनियन्त्रणस्य आवश्यकता अधिका भवति । अद्यत्वे केषुचित् आधुनिकस्मार्टटीवीषु अग्रे पटले नियन्त्रणानां द्वितीयकता अपि नास्ति ।
- रोल्सेन् रिमोट् – कीदृशी कम्पनी
- अस्य कम्पनीयाः टीवी कृते रिमोट् कण्ट्रोल् कथं चयनीयम्
- लोकप्रिय दूरस्थ Rolsen
- सार्वभौमिकं Rolsen रिमोट् कण्ट्रोल् कथं स्थापयितव्यम्: निर्देशाः
- संहिताः
- वर्चुअल् रिमोट् डाउनलोड् करणम्
- एतत् डाउनलोड् कृतं रिमोट् कथं स्थापयितव्यम्
- सार्वभौमिकदूरनियन्त्रणम् – Rolsen TV कृते दूरनियन्त्रणं कथं चयनीयम्
- अन्येभ्यः निर्मातृभ्यः के रिमोट् उपयुक्ताः सन्ति
रोल्सेन् रिमोट् – कीदृशी कम्पनी
अन्येषां ब्राण्ड्-सदृशं रोल्सेन्-दूरनियन्त्रणं न्यूनाधिकं समानम् अस्ति । तकनीकीदृष्ट्या एषः प्लास्टिकस्य प्रकरणः अस्ति यस्मिन् नियन्त्रणचिप्, केचन सहायकयन्त्राणि च स्थितानि सन्ति । मुख्यचिप् ध्वनिप्रजननं प्रभावितं करोति तथा च टीवीप्रसारणं परिवर्तयितुं शक्नोति । रोल्सेन् टीवी रिमोट् कण्ट्रोल् प्रदर्शनविधानस्य चयनस्य इष्टतमप्रकाशस्य स्थापनायाः च गारण्टीं ददाति । तस्य साहाय्येन चैनल्-अन्वेषणं हस्तचलितं स्वचालितं च प्रारभ्यते, अतिरिक्तसेटिंग्स् च क्रियते । Rolsen रिमोट् कण्ट्रोल् इत्यनेन तस्य अग्रपृष्ठे स्थापितानि कीलानि दबावन् प्रत्येकं कार्यं कर्तुं शक्यते । विशिष्टसमन्वययन्त्रस्य अतिरिक्तं रोल्सेन् टीवी इत्यस्य कृते सार्वत्रिकं दूरनियन्त्रणमपि अस्ति – परन्तु सामान्ये “क्रयणं स्विच् च” मोडे कार्यं कर्तुं न शक्नोति, यत् विशेषप्रतिरूपस्य कृते विशिष्टम् अस्ति अतिरिक्तविन्यासः आवश्यकः। कथं सम्यक् कर्तव्यम् इति लेखस्य विषयवस्तुं अन्त्यपर्यन्तं पठित्वा ज्ञातुं शक्नुवन्ति ।
अस्य कम्पनीयाः टीवी कृते रिमोट् कण्ट्रोल् कथं चयनीयम्
रिमोट् कण्ट्रोल् विना रोल्सेन् टीवी कथं चालू कर्तव्यम् इति प्रश्नस्य लघु उत्तरं भवति – भवद्भिः पृष्ठतः स्थितस्य नियन्त्रणपटलस्य उपयोगः करणीयः अथवा विशेषसॉफ्टवेयरयुक्तेन स्मार्टफोनद्वारा दूरतः टीवी रिसीवरेन सह सम्बद्धः भवितुम् अर्हति परन्तु समस्यायाः समाधानस्य उभयमार्गः प्रत्यक्षतया असुविधाजनकः अस्ति, सहायकसमाधानरूपेण कार्यं कर्तुं शक्नोति च । मूल रोल्सेन् दूरनियन्त्रणस्य भङ्गस्य अथवा हानिस्य सन्दर्भे, दैनन्दिनकार्यस्य कृते, भवान् बाह्यरूपेण समानेषु (चित्रेण अथवा मॉडलनाम्ना) दूरनियन्त्रणप्रणालीषु ध्यानं दातुं शक्नोति यन्त्रासङ्गतिं बहिष्कृत्य तेषां लक्षणमपि विचारणीयम् । रोल्सेन् टीवी इत्यस्य कृते सार्वत्रिकं रिमोट् कण्ट्रोल् क्रेतुं अपि आवश्यकं नास्ति । क्रमाङ्कस्य आधारेण पुरातनं (क्षतिग्रस्तं वा क्षीणं वा) दूरनियन्त्रणं प्रतिस्थापयितुं सर्वथा पर्याप्तम् । ।
एकमात्रं समस्या अस्ति यत् एषा सङ्ख्या कदाचित् न दृश्यते – उदाहरणार्थं, कार्यकाले एषा सुन्दरी निर्मार्जिता भवति । ततः भवद्भिः रिमोट् कण्ट्रोल् इत्यस्य विभिन्नानि छायाचित्राणि सम्यक् अध्ययनं कर्तव्यं भविष्यति, तेषु कुञ्जीनां स्थानं परिचितं कर्तव्यं भविष्यति ।
लोकप्रिय दूरस्थ Rolsen
Rolsen TV कृते उपयुक्तं रिमोट् कण्ट्रोल् चयनं कुर्वन् भवद्भिः यूनिवर्सल मॉडल् RRC-100 इत्यस्य विषये ध्यानं दातव्यम् । अपि च, एतत् यन्त्रं विभिन्नब्राण्ड्-टीवी-सहितं, डीवीडी-प्लेयर-सहितं, उपग्रह-ट्यूनर्-सहितं, स्थलीय-ग्राहक -सहितं, विविध-ब्राण्ड्-श्रव्य-उपकरणैः सह च आत्मविश्वासेन कार्यं करोति पूर्वनिर्धारितरूपेण, प्रणाली अर्धसहस्राधिकविभिन्नब्राण्ड्-इत्यस्य इलेक्ट्रॉनिक-उपकरणैः सह अन्तरक्रियां कर्तुं निर्मितवती अस्ति । परन्तु अस्याः उपलब्धेः कृते एव डिजाइनरः न स्थगितवान् । ते पूर्वं दत्तांशकोशे न समाविष्टानां निर्मातृणां मालानाम् स्वशिक्षणस्य (स्वायत्तविकासस्य) विकल्पं प्रदत्तवन्तः । Rolsen LS100 TV Remote इत्यस्य प्रभावशालिनी रूपं सिद्धा गुणवत्ता च अस्ति ।TV Rolsen LS100 कृते रिमोट् कण्ट्रोल् [/ caption] एतत् मॉडल् प्रथमश्रेणीयाः ABS प्लास्टिकस्य निर्मितम् अस्ति । अस्य मूलयन्त्रेण सह निरपेक्षतया संगतता अस्ति, यद्यपि कश्चन विशेषः रोल्सेन् दूरनियन्त्रणं कस्य टीवी-ग्राहकस्य मॉडलस्य कृते अभिप्रेतम् अस्ति । लाभः अतीव शिष्टः सभा अस्ति। एशियादेशेभ्यः वैकल्पिकउत्पादानाम् अपेक्षया इदं निश्चितरूपेण श्रेष्ठं भविष्यति। अतः यन्त्रस्य वर्धिता विश्वसनीयता, दृश्य-आकर्षणं च प्रदत्तं भवति । टीवी Rolsen RL 40S1504FT2C https://youtu.be/oyLPtmPbBz8 कृते दूरनियन्त्रणम्
सार्वभौमिकं Rolsen रिमोट् कण्ट्रोल् कथं स्थापयितव्यम्: निर्देशाः
मानकदूरनियन्त्रणप्रणाल्या सह, भवान् सर्वदा विस्तृतप्रोफाइलदूरनियन्त्रणं चिन्वितुं शक्नोति । मुख्यतया तस्य सूक्ष्मपरिपथस्य विशिष्टतासु भिद्यते । एतादृशाः इलेक्ट्रॉनिक्सः न केवलं एकं, अपितु एकदा एव अनेकयन्त्राणि संयोजयितुं निर्मिताः सन्ति । रोल्सेन्-टीवी-इत्यस्य कृते सार्वत्रिकं दूरनियन्त्रणं स्थापयितुं अनेकाः विकल्पाः सन्ति, यत्र रूसीभाषायाः निर्देशान् विना डिजाइनं कृतं टीवी-सेट् अपि अस्तिसार्वभौमिकं दूरनियन्त्रणं कोडानाम् उपयोगेन विन्यस्तं भवति [/ caption] सार्वभौमिकं दूरनियन्त्रणं अधिकतया SET (TV) बटनसंयोजनं दबावन् विन्यस्तं भवति यावत् रक्तवर्णीयः एलईडी प्रकाशितुं न आरभते तावत् ते निपीडिताः भवन्ति। अस्मिन् क्षणे भवन्तः एकवारं on / off बटनं (Power) नुदन्तु । तदनन्तरं भवद्भिः TV receiver code प्रविष्टव्यम् । यदि सम्यक् अस्ति तर्हि सूचकस्य कान्तिः बहिः गमिष्यति। तदनन्तरं भवद्भिः Mult बटन् ट्याप् कर्तव्यम् । अस्मिन् क्षणे रिमोट् कण्ट्रोल् टीवी-अव-बटनं प्रति उन्मुखं भवति । केवलम् एतेन अभिमुखीकरणेन Mult बटन् स्वस्य कार्यस्य सामना करिष्यति । विकल्पः अस्ति यत् SET (TV) तथा Power नियन्त्रणानि दबावन् धारयितुं शक्यते । तदनन्तरं भवद्भिः टीवी-यन्त्रस्य कोड् प्रविष्टव्यम् । एतादृशं कोडं भवन्तः निर्देशेषु अथवा यन्त्रस्य पुस्तिकायां ज्ञातुं शक्नुवन्ति ।
रोल्सेन् रिमोट् इत्यस्य केषाञ्चन मॉडल्-समूहानां कोड् [/ caption] केषुचित् सन्दर्भेषु एकः कोड् अनेकप्रकारस्य टीवी-ग्राहकस्य कृते उपयुक्तः भवति । Huayu रिमोट् कण्ट्रोल् इत्यस्य उपयोगेन, अन्येषां मॉडल् इत्यस्य उपकरणानां च उपयोगेन भवान् तान् सर्वान् कोड् विना अपि विन्यस्तुं शक्नोति । सत्यम्, प्रक्रियायां किञ्चित् अधिकं समयः स्यात्।
Huawei universal remote [/ caption] सर्वप्रथमं भवन्तः टीवीं एव आरभ्यत इति आवश्यकम्। एतदर्थं दूरनियन्त्रणे Set अथवा Set up कीलस्य उपयोगं कुर्वन्तु । तत् निपीडयित्वा भवन्तः संवेदकस्य रक्ततां प्रतीक्षितुम् अर्हन्ति । अग्रिमः सोपानः सार्वभौमिकं दूरनियन्त्रणं प्रत्यक्षतया टीवीं प्रति निर्देशयितुं भवति । इदं मानक Power विकल्पेन सह समाविष्टम् अस्ति । ततः भवन्तः टीवीतः प्रतिक्रियां प्रतीक्षितुम् अर्हन्ति। अत्यन्तं विविधम् अस्ति – चित्रस्य वा ध्वनिस्य वा स्वरूपं, प्रसारणकार्यक्रमेषु संक्रमणम् इत्यादयः । एतत् भवतिमात्रेण भवद्भिः तत्क्षणमेव mute कीलम् नुदितव्यम् । टीवी-कृते यत्किमपि दूरनियन्त्रणं स्थापितं भवति, तत् सर्वत्र प्रक्रिया समाना दृश्यते – स्पीकरस्य प्रतिमानं क्रॉस्-वाइज-रूपेण क्रॉस्-आउट् कृत्वा । अस्मिन् बटने Mute इति शिलालेखः अपि अस्ति । ततः सूचकस्य निष्क्रियतां यावत् कतिपयानि निमेषाणि यावत् प्रतीक्ष्यताम् । भवन्तः यन्त्रस्य उपयोगं आरभुं शक्नुवन्ति इति अर्थः । तानि ये चतुर्-अङ्कीय-सङ्केतं न जानन्ति अथवा यूपीडीयू-इत्यस्य स्वयमेव विन्यासस्य परिणामात् भीताः सन्ति, तेषां कृते भण्डारेषु सल्लाहकारैः सह सम्पर्कः करणीयः इति सार्थकम्। कोऽपि विक्रयपरामर्शदाता आवश्यकानि व्याख्यानानि दास्यति। समीचीनसेटिंग्स् इत्यनेन भवान् निर्भयरूपेण Rolsen TV रिमोट् कण्ट्रोल् क्रेतुं शक्नोति ततः शान्ततया तस्य उपयोगं कृत्वा तत् चालू-निष्क्रान्तं कर्तुं, चैनल्-मध्ये स्विच् कर्तुं, ध्वनिं समायोजयितुं च शक्नोति
संहिताः
दूरनियन्त्रणस्य स्थापनार्थं कोडस्य (टीवी-सङ्केतस्य विशेषसङ्ख्या) महत्त्वं अनिर्वचनीयम् अस्ति । अनेन संख्यासंयोगेन भवन्तः द्वौ यन्त्रौ परस्परं संलग्नं कर्तुं शक्नुवन्ति । प्रायः चतुः अङ्कीयसङ्ख्याः उपयुज्यन्ते । निर्देशेषु अथवा उपयोक्तृपुस्तिकायां कोडं ज्ञातुं शक्नुवन्ति ।
वर्चुअल् रिमोट् डाउनलोड् करणम्
बहवः जनाः व्यवस्थितरूपेण स्वस्य दूरनियन्त्रणं नष्टं कुर्वन्ति | परन्तु अस्य अर्थः न भवति यत् भवद्भिः निरन्तरं स्पेयर-क्रयणे, पुरातन-यन्त्राणां प्रतिस्थापनार्थं च धनं व्ययितव्यम् । केवलं रोल्सेन् टीवी रिमोट् कण्ट्रोल् (वर्चुअल्) इत्येतत् स्मार्टफोन् अथवा अन्ये गैजेट् इत्यत्र डाउनलोड् कर्तुं सर्वथा सम्भवम् । तत्सम्बद्धं कार्यक्रमं सार्वत्रिकं टीवी-दूरनियन्त्रणम् इति उच्यते । सार्वभौमिकवर्चुअल् रिमोट् कण्ट्रोल् कृते लिङ्क् डाउनलोड् कुर्वन्तु:https://play.google.com/store/apps/details?id=codematics.universal.tv.remote.control&hl=ru&gl=US सा मुख्यमेनूम् अतीव सम्यक् सम्पादयति। उपभोक्तारः अन्तरफलकस्य भिन्नानि दृश्यानि चिन्वितुं शक्नुवन्ति । यथार्थदूरनियन्त्रणस्य अन्तरफलकस्य समीपस्थः यः अपि अन्तर्भवति । स्मार्टफोनतः टीवीं नियन्त्रयितुं वर्चुअल् रिमोट् .
एतत् डाउनलोड् कृतं रिमोट् कथं स्थापयितव्यम्
सेटअप प्रक्रिया पूर्णतया स्वचालितं भवति । प्रथमं भवद्भिः प्रोग्राम् एव चालयितुं आवश्यकम् । तदनन्तरं भवद्भिः टीवी-कृते स्वयमेव अन्वेषणविकल्पस्य उपयोगः करणीयः । ततः कार्यक्रमः तान् प्राप्य स्वतन्त्रतया तान् स्वस्मृतौ प्रविशति । केवलं तस्य प्रयोगाय एव अवशिष्यते।
सार्वभौमिकदूरनियन्त्रणम् – Rolsen TV कृते दूरनियन्त्रणं कथं चयनीयम्
तथापि बहुसंख्यकं जनाः भौतिकं टीवी-रिमोट् क्रेतुं रोचन्ते । उत्पादाः Gal, DEXP, Supra इत्येतयोः मागः अस्ति । टीवी रिसीवर एलजी, सैमसंग इत्यादिभिः प्रमुखकम्पनीभिः सह कार्यं कर्तुं सार्वभौमिकदूरनियन्त्रणं उपयोगी भविष्यति। मूल उत्पादः गुणवत्तायां निश्चितरूपेण श्रेष्ठः अस्ति। परन्तु ५ वर्षाणाम् अधिककालस्य टीवी कृते तत् अन्वेष्टुं कार्यं न करिष्यति, भवद्भिः च सम्यक् “स्टेशनवैगन” ग्रहीतव्यं भविष्यति ।
अन्येभ्यः निर्मातृभ्यः के रिमोट् उपयुक्ताः सन्ति
यदि भवान् Rollsen दूरनियन्त्रणप्रणालीं क्रेतुं न शक्नोति तर्हि भवान्, उदाहरणार्थं, IRC-6101DD इत्यस्य विकल्पं कर्तुं शक्नोति । मास्कोनगरे पीडीयू इत्यस्य उत्पादनं भवति । एतादृशं यन्त्रं मूलभूतसंस्करणस्य स्थाने शतप्रतिशतम् आगमिष्यति ।