बहुविधयन्त्राणां नियन्त्रणार्थं Huayu रिमोट् चयनं सेटअपं च

Периферия

हुआयु इत्यस्य सार्वभौमिकं दूरनियन्त्रणं (RC) मुख्यतया टीवी-डिजिटल-सेट्-टॉप्-बॉक्स्-इत्येतयोः कृते डिजाइनं कृतम् अस्ति, परन्तु एतत् टीवी-सेट्-समीपस्थानि सर्वाणि उपकरणानि नियन्त्रयितुं शक्नोति । तथा च एते डिजिटल सेट्-टॉप्-बॉक्स् , ऑडियो सिस्टम् , होम थिएटर् , इत्यादयः भवितुम् अर्हन्ति Huayu दूरनियन्त्रण-माडलं उत्पादयति येन भवान् न केवलं टीवीं डिजिटल-सेट्-टॉप्-बॉक्सं च चालू कृत्वा विन्यस्तुं शक्नोति, अपितु पंखा, वातानुकूलनम् अपि सङ्गणकमपि, अन्ये गृहोपकरणं च।

बहुविधयन्त्राणां नियन्त्रणार्थं Huayu रिमोट् चयनं सेटअपं च
हुआयु सार्वभौमिक दूरस्थ
Contents
  1. हुआयु रिमोट् इत्यस्य विशेषताः श्रेणी च
  2. Huayu Remotes के गुण
  3. रिमोट कंट्रोल RM-L1080 सार्वभौमिक
  4. Huayu DVB-T2+3-TV दूरनियन्त्रणं शिक्षणकार्यसहितम्
  5. वातानुकूलकस्य कृते रिमोट् कण्ट्रोल् K-1038E+L
  6. टीवी-सम्बद्धं दूरनियन्त्रणं RM-L1080
  7. टीवी-डिजिटल-सेट्-टॉप्-बॉक्स्-कृते सार्वभौमिकं Huayu DVB-T2+TV रिमोट्-नियन्त्रणं कथं स्थापयितव्यम्
  8. वातानुकूलकस्य कृते रिमोट् कण्ट्रोल् K-1038E+L
  9. gyroscope RM-BT01 AIR-MOUSE इत्यनेन सह सार्वभौमिकं दूरनियन्त्रणम्
  10. Huayu रिमोट् स्थापनम्
  11. RM-L1080 दूरनियन्त्रण स्वचालित सेटिंग
  12. टीवी-सेट्-टॉप्-बॉक्स्-इत्येतयोः कृते Huayu DVB-T2+3-TV रिमोट् कण्ट्रोल् कथं स्थापयितव्यम्
  13. वातानुकूलकानाम् कृते K-1038E+L सेट् करणम्
  14. RM-BT01 AIR-MOUSE with gyroscope and voice control

हुआयु रिमोट् इत्यस्य विशेषताः श्रेणी च

अस्मात् निर्मातुः दूरनियन्त्रणस्य एकं विशिष्टं वैशिष्ट्यम् अस्ति यत् एतत् सस्तो भवति । एतत् सार्वत्रिकं दूरनियन्त्रणम् इति तथ्यस्य अभावेऽपि तस्य व्ययः उपकरणविशेषे संलग्नस्य विशेषदूरनियन्त्रणस्य अपेक्षया बहु न्यूनः भवितुम् अर्हति परन्तु दूरस्थानां क्षुद्रं भवति इति न भवति । उत्पादः उच्चगुणवत्तायुक्ते SOP-चिप् इत्यत्र संयोजितः भवति, केसः प्लास्टिकस्य निर्मितः अस्ति । विद्युत् आपूर्तिरूपेण अनेके कन्सोल् मॉडल् २ एएए गैल्वेनिक सेल्स् इत्यस्य उपयोगं कुर्वन्ति ।
बहुविधयन्त्राणां नियन्त्रणार्थं Huayu रिमोट् चयनं सेटअपं चस्वाभाविकतया हुआयु रिमोट् कण्ट्रोल् मॉडल् इत्यस्य श्रेणी अतीव बहुमुखी अस्ति । केचन प्रतिकृतयः प्रदर्शनैः सुसज्जिताः सन्ति, केषुचित् बटनसङ्ख्या वर्धिता भवति । सार्वभौमिकदूरनियन्त्रणानां उपयोगः भवति : १.

  • तेषां कृते टीवी-सेट्-टॉप्-बॉक्स् च;
  • वातानुकूलकाः;
  • सङ्गणकाः ।

एतेषु एव अस्य निर्मातुः दूरनियन्त्रणयन्त्राणां वर्गीकरणं श्रेयस्करम् । ब्राण्ड्-विनिर्देशः अपि सम्भवति । एवं सति महत्तमं संगतिः सिद्ध्यति । वयं Huayu रिमोट् कण्ट्रोल् मॉडल् इत्यस्य एकं सारणीं प्रस्तुतामः यत् कस्यचित् निर्मातुः टीवी-उपकरणैः सह सर्वोत्तमरूपेण मेलनं करोति। Huayu Universal Remote Models इत्यनेन सह TV Brand Compatability Chart:
बहुविधयन्त्राणां नियन्त्रणार्थं Huayu रिमोट् चयनं सेटअपं चउत्पादस्य पैकेजिंग् सर्वदा उपकरणस्य ब्राण्ड् अथवा ब्राण्ड् नाम सूचयति यस्य कृते प्रस्तुतं प्रतिरूपं अभिप्रेतम् अस्ति । केषुचित् निर्देशेषु कोडयुक्तं सारणी भवति, यस्य प्रविष्ट्या समुचितप्रविधिस्य दूरनियन्त्रणसेटिंग्स् सक्रियताम् अयच्छति । तत् केवलं एकस्यैव ब्राण्डस्य उपकरणानां मॉडल् सर्वदा परस्परं सङ्गतं न भवति। अतः सारणीषु निर्मातुः एकस्यैव ब्राण्ड् कृते अनेकाः कोडसंयोजनाः भवितुम् अर्हन्ति । तस्मिन् एव काले उपकरणस्य ब्राण्ड् इत्यस्य प्रारम्भिकानां दुर्लभानां वा मॉडलानां नियन्त्रणसङ्केतानां कार्यक्रमाः सङ्गताः न भवेयुः । एवं सति सार्वभौमिकदूरनियन्त्रणस्य सेटिंग् शिक्षणकार्यद्वारा कर्तव्यम्, यदि हुआयु दूरनियन्त्रणे एकः अस्ति । यतः अस्य ब्राण्ड्-रेखायाः बहवः मॉडल्-आदयः एतत् कार्यं विना उत्पाद्यन्ते ।
बहुविधयन्त्राणां नियन्त्रणार्थं Huayu रिमोट् चयनं सेटअपं चHuayu ब्राण्डात् दूरनियन्त्रणं शिक्षयन् [/ caption]

Huayu Remotes के गुण

प्रायः सर्वेषु हुआयु-माडलयोः व्याप्तिः समाना एव – प्रायः १० मीटर्, परन्तु तत् भिन्नं भवितुम् अर्हति । सर्वेषां ब्राण्ड्-समूहानां Huayu रिमोट्-मध्ये बैटरी-प्रतिस्थापनेन रिकार्ड्-कृतानां मोड्-आदेशानां च दत्तांशः पुनः सेट् न भवति । अस्य ब्राण्डस्य रिमोट् कण्ट्रोल् इत्यस्य विनिर्देशाः यन्त्रस्य मॉडल् इत्यस्य आधारेण भिन्नाः भवन्ति । अतः केवलं सामान्यतमानां कन्सोल्-सम्बद्धानां कृते एव तेषां मुख्य-मापदण्डानां विचारः प्रस्तावितः ।

रिमोट कंट्रोल RM-L1080 सार्वभौमिक

अस्मिन् दूरनियन्त्रणयन्त्रे ५१ बटन् सन्ति, एकस्मिन् समये ४ बहु-ब्राण्ड्-यन्त्राणि नियन्त्रयितुं शक्नोति:

  1. दूरदर्शनानि;
  2. दूरदर्शनस्य सेट्-टॉप-बॉक्साः;
  3. डीवीडी प्लेयर/रिकार्डर्;
  4. संगीतकेन्द्राणि, ब्लू-रे प्लेयर इत्यादयः।

तस्मिन् एव काले दूरनियन्त्रणे तत्सम्बद्धाः कीलानि कस्यचित् प्रकारस्य उपकरणस्य सक्रियीकरणं कुर्वन्ति ।

बहुविधयन्त्राणां नियन्त्रणार्थं Huayu रिमोट् चयनं सेटअपं चयन्त्रस्य शिक्षणकार्यं नास्ति, यदि नियन्त्रणयन्त्रस्य कृते कोडानाम् संयोजनं दूरनियन्त्रणस्य विस्तृतस्मृतौ नास्ति, तर्हि एषः Huayu RM-L1080 उपकरणेन सह कार्यं कर्तुं न शक्नोति।

Huayu DVB-T2+3-TV दूरनियन्त्रणं शिक्षणकार्यसहितम्

सेट्-टॉप्-बॉक्स-सञ्चालित-टीवी-नियन्त्रणाय केवलं बाह्य-यन्त्राणां निवेशात् चालू/बन्द-आदेशः, प्लेबैक् च आवश्यकः भवति । एतादृशाः आदेशसङ्केताः मूलटीवीदूरनियन्त्रणात् शिक्षणकार्यद्वारा हुआयुस्मृतौ लिखितुं शक्यन्ते । तदनन्तरं, यस्य उपयोगः केवलं चरमप्रसङ्गेषु एव कर्तव्यः भविष्यति, अतः भवन्तः तस्मात् बैटरी अपसारयितुं शक्नुवन्ति ।

वातानुकूलकस्य कृते रिमोट् कण्ट्रोल् K-1038E+L

हुआयु वातानुकूलकस्य सार्वभौमिकदूरनियन्त्रणे वातानुकूलकस्य नियन्त्रणस्थितिं दर्शयितुं प्रदर्शनं भवति ।
बहुविधयन्त्राणां नियन्त्रणार्थं Huayu रिमोट् चयनं सेटअपं चयन्त्रं आवश्यकसङ्केतसंयोजनस्य स्वचालितचयनस्य कार्येण सुसज्जितम् अस्ति । दूरनियन्त्रणे वातानुकूलकस्य संचालनाय समयनिर्धारकयुक्ता घण्टा भवति । हुआयु टीवी रिमोट् कण्ट्रोल् इत्यस्य बहवः मॉडल् परस्परं सदृशाः सन्ति तथापि शिक्षणकार्यस्य उपस्थितौ अभावे वा भिन्नाः भवन्ति । परन्तु वातानुकूलकानाम् अथवा सङ्गणकानां समन्वयनार्थं यन्त्राणि दूरदर्शनस्य सार्वत्रिकदूरदर्शकात् भिन्नानि सन्ति, परन्तु परस्परं प्रायः समानानि सन्ति । हुआयु रिमोट् इत्यस्य गुणानाम् अधिकविशिष्टाध्ययनार्थं तेषां मुख्यमाडलस्य विचारः प्रस्तावितः अस्ति ।

टीवी-सम्बद्धं दूरनियन्त्रणं RM-L1080

टीवी (TV) अथवा अन्यसाधनस्य (CB.SAT, DVD, BD) अनुरूपं बटनं तथा च सङ्ख्यासु एकं युगपत् प्रायः ३ सेकेण्ड् यावत् दबावन्, ये ब्राण्ड्-सङ्केताः डिजिटल-मूल्यं नियुक्ताः सन्ति, ते सक्रियताम् अवाप्नुवन्ति
बहुविधयन्त्राणां नियन्त्रणार्थं Huayu रिमोट् चयनं सेटअपं चरिमोट् कण्ट्रोल् इत्यस्य डिजिटल् बटन्स् उपकरणानां विशिष्टब्राण्ड् इत्यस्य अनुरूपाः सन्ति ।
बहुविधयन्त्राणां नियन्त्रणार्थं Huayu रिमोट् चयनं सेटअपं च

टीवी-डिजिटल-सेट्-टॉप्-बॉक्स्-कृते सार्वभौमिकं Huayu DVB-T2+TV रिमोट्-नियन्त्रणं कथं स्थापयितव्यम्

Huayu DVB-T2+TV रिमोट् कण्ट्रोल् इत्यस्मिन् १६४ सेट्-टॉप् बॉक्स् रिमोट् कोड्स् सन्ति । केवलं फ्रेममध्ये वृत्तानि बटन्-आदीनि एव टीवी-नियन्त्रणार्थं उपयुज्यन्ते । इदं on / off कीलम्, इनपुट् स्विच्, २ वॉल्यूम् कण्ट्रोल् बटन्स् च अस्ति । अपि च, संख्याकुंजीः दूरदर्शनग्राहकस्य चैनलस्विचरूपेण उपयोक्तुं शक्यन्ते ।
बहुविधयन्त्राणां नियन्त्रणार्थं Huayu रिमोट् चयनं सेटअपं चस्मृतौ अभिलेखितानां आदेशानां विस्तृतदत्तांशकोशः एतावत् विशालः यत् स्वचालितस्कैनिङ्गार्थं, एन्कोडिंग्-सर्वसंयोजनानां मध्ये स्क्रॉलं कृत्वा, हरितवर्णीयं बटनं २० निमेषपर्यन्तं धारयितुं भवति विन्यस्तं यन्त्रं चालू/निष्क्रान्तं कर्तुं रक्तबटनस्य उपयोगः भवति । Huayu RM-L1120+8 – एकं सार्वभौमिकं दूरनियन्त्रणं स्थापयति: https://youtu.be/kSmLJLPJ1-k

वातानुकूलकस्य कृते रिमोट् कण्ट्रोल् K-1038E+L

“TEMP” इति शिलालेखेन एकीकृतं बाणकुंजीनां उपयोगेन इष्टं तापमानं सेट् भवति । संचालनविधेः चयनं “MODE” तथा बटन्स्, “FAST” इति शिलालेखेन एकीकृताः । सूचकप्रकाशः – तत्सम्बद्धचिह्नसहितं अधः दक्षिणबटनम्। अपि च, रिमोट् कण्ट्रोल् इत्यस्य अन्ये बटन्स् सहजप्रतिरूपेण सूचिताः भवन्ति ।
बहुविधयन्त्राणां नियन्त्रणार्थं Huayu रिमोट् चयनं सेटअपं चघण्टा “CLOCK” बटनं ३ सेकेण्ड् यावत् नुत्वा सेट् भवति, तदनन्तरं तापमानं समायोजयितुं विनिर्मितैः बाणैः ज्वलन्तमूल्यं वर्धितं न्यूनं वा भवति तथैव “TIME ON” तथा “TIME OFF” कीलयोः उपयोगेन समयनिर्धारकस्य समयपरिधिस्य मूल्यं सेट् कुर्वन्तु ।

gyroscope RM-BT01 AIR-MOUSE इत्यनेन सह सार्वभौमिकं दूरनियन्त्रणम्

हुआयु एण्ड्रॉयड् टीवी तथा विण्डोज, लिनक्स, मैक ओएस च चालितानां सङ्गणकयन्त्राणां कृते सार्वत्रिकं माउस् रिमोट् कण्ट्रोल् निर्माति । अपि च कर्सरस्य नियन्त्रणार्थं विमानस्य आवश्यकता नास्ति, परन्तु दूरनियन्त्रणस्य डिटेक्टर् भागेन स्थानिकस्थानस्य निर्धारणेन सह गीरोस्कोपस्य उपयोगः भवति इलेक्ट्रॉनिक मूषकविधिः सक्रियः भवति तदा सूचकप्रभावः निर्मीयते । ब्लूटूथ-अतार-सञ्चार-अन्तरफलकं USB-संयोजक-युक्तस्य एडाप्टरस्य उपयोगेन क्रियते ।
बहुविधयन्त्राणां नियन्त्रणार्थं Huayu रिमोट् चयनं सेटअपं चदूरनियन्त्रणे ऑनलाइनसेवाभिः सह कार्यं कुर्वन् स्वर-अनुरोधं प्रविष्टुं माइक्रोफोनः अस्ति ।

Huayu रिमोट् स्थापनम्

RM-L1080 दूरनियन्त्रण स्वचालित सेटिंग

यदि टीवी-आदि-उपकरणस्य ब्राण्ड् कोड-अङ्क-पत्राचार-सारणीयां नास्ति तर्हि स्कैनिङ्ग-द्वारा कोड्-इष्टं संयोजनं प्राप्तुं शक्यते । एतत् कर्तुं दूरनियन्त्रणं नियन्त्रितयन्त्रस्य छायासंवेदकं प्रति निर्देशयन्तु (द्वे मीटर् दूरं उपयोक्तुं श्रेयस्करम्) । दूरनियन्त्रणस्य LED इत्यस्य यन्त्रस्य संवेदकस्य च मध्ये बाधाः न भवेयुः । तदनन्तरं प्रौद्योगिक्याः प्रकारस्य अनुरूपं कीलं नुदन्तु धारयन्तु च । तत्सह शब्दवृद्धिसूचनस्य स्थितिं सम्यक् अवलोकयन्तु । यथा एव स्क्रीन् मध्ये volume control splash screen दृश्यते तथा तत्क्षणमेव बटनं मुक्तं कुर्वन्तु । तदनन्तरं अवशिष्टानां बटनानां प्रतिक्रिया परीक्षिता भवति ।

टीवी-सेट्-टॉप्-बॉक्स्-इत्येतयोः कृते Huayu DVB-T2+3-TV रिमोट् कण्ट्रोल् कथं स्थापयितव्यम्

शिक्षणकार्येण सह दूरनियन्त्रणस्य स्थापनायाः सिद्धान्तः सरलः अस्ति । प्रथमं “SET” बटनेन मोड् सक्रियं कुर्वन्तु, कतिपयसेकेण्ड् यावत् धारयन्तु, ततः रक्तवर्णीयं Power बटनं नुदन्तु तथा च मूलदूरनियन्त्रणे TV चालू / निष्क्रियं कर्तुं आदेशं ददातु। ततः परं क्रमः समानः अस्ति, प्रवेशद्वारस्य समानेन बटनेन रिकार्डिङ्ग् मोड् तः निर्गच्छति । तथापि मूलदूरनियन्त्रणात् आदेशानां किञ्चित्कालं निष्क्रियतायाः अनन्तरं वैकल्पिकं भवति, स्वयमेव भविष्यति ।
बहुविधयन्त्राणां नियन्त्रणार्थं Huayu रिमोट् चयनं सेटअपं चटीवी-सम्बद्धाः बटन्-पट्टिकाः एकेन फ्रेमेन एकीकृताः भवन्ति, टीवी FUNCION इति हस्ताक्षरितम् अस्ति । एतत् दूरनियन्त्रणं चैनल् स्विच् न करोति, परन्तु इष्टे सति वॉल्यूम् अप / डाउन बटन्स् स्विचिंग् चैनल् इति रिकार्ड् कर्तुं शक्यन्ते । चीनी OEM ब्राण्ड्-टीवी-कृते सार्वभौमिकं HUAYU RM-L1130+8 रिमोट्-नियन्त्रणं स्थापयितुं, संयोजयितुं च: https://youtu.be/RaZMUB5-ao0

वातानुकूलकानाम् कृते K-1038E+L सेट् करणम्

इष्टं कोडसंयोजनं अन्वेष्टुं सेट् कर्तुं च भवद्भिः वातानुकूलकस्य शक्तिं चालू कृत्वा रिमोट् कण्ट्रोल् एलईडी उपकरणस्य फोटोडिटेक्टर् प्रति निर्देशितव्यम् ततः उपकरणस्य ब्राण्ड् अनुरूपं बटनं नुदन्तु धारयन्तु च, यथा चित्रे दर्शितम् अस्ति ।
बहुविधयन्त्राणां नियन्त्रणार्थं Huayu रिमोट् चयनं सेटअपं चवातानुकूलकं चालू कृत्वा ध्वनिसंकेतेन सूचयित्वा बटनं मुक्तं कुर्वन्तु – वातानुकूलकस्य दूरनियन्त्रणं सेट् भवति।

RM-BT01 AIR-MOUSE with gyroscope and voice control

“POWER” कीलम् नुत्वा, कतिपयसेकेण्ड् यावत् धारयित्वा शिक्षणविधिः सक्रियः भवति । एवं सति सूचकः प्रथमं निरन्तरं प्रकाशते, ततः शीघ्रं ज्वलति, यदा कीलं मुक्तं भवति तदा मन्दं ज्वलति । अस्य अर्थः अस्ति यत् Huayu मूलदूरस्थात् टीवी चालू / निष्क्रियं कर्तुं आदेशं प्रतीक्षते । इदं उभयोः रिमोट्-इत्यस्य उत्सर्जक-ग्राहक-फोटोडायोड्-समीपस्थे एव भवति, मूल-रिमोट्-मध्ये टीवी-शक्ति-बटनं भवति अस्मिन् सति, सूचकः द्रुतं ज्वलनं कृत्वा, ततः पुनः शनैः, अनन्तरं आदेशानां अभिलेखनार्थं सज्जतां गत्वा, कोडप्रविष्टिं प्रदर्शयिष्यति । DVB-T2 कृते सार्वभौमिकदूरनियन्त्रणस्य अवलोकनं विन्यासश्च: HUAYU RM-D1155+: https://youtu.be/CD-ZXAIXkTs विन्यासः नियन्त्रणं च निर्देशानुसारं क्रियते, यत् नूतनमाडलानाम् आगमनेन सह अद्यतनं कर्तुं शक्यते Huayu ब्राण्ड रिमोट कंट्रोल्स के।

Rate article
Add a comment