तेषां कृते HDMI संयोजकाः केबलानि च: विविधाः, पिनआउट्

Периферия

तेषां कृते HDMI संयोजकाः केबलानि च – प्रकाराः अवलोकनं च। यद्यपि एच् डी एम आई संयोजकः इलेक्ट्रॉनिक्सस्य संयोजनाय मानकरूपेण दृढतया स्थापितः अस्ति तथापि ते अपि उपयोक्तारः सन्ति येषां अद्यापि तस्य जटिलतां विशेषतां च अवगन्तुं समयः न प्राप्तः अस्मिन् लेखे वयम् अस्य अन्तरफलकस्य विषये वदामः: HDMI संयोजकानाम् केबलप्रकारस्य च विषये, समीचीनं कथं चयनं कर्तव्यम् इति, तस्य लाभहानिविषये अपि वदामः ।

HDMI संयोजकः किम् – सामान्यवर्णनम्

HDMI इति विडियो-श्रव्य-संकेतयोः एकत्रित-सञ्चारस्य मानकम् अस्ति । अस्य उच्चदत्तांशसञ्चारदरः भवति, दत्तांशं न संपीडयति, चित्रं ध्वनिं च स्वस्य मूलगुणवत्तायां प्रसारितं भवति । टीवी-निरीक्षकाणां, चलयन्त्राणां च संयोजनाय अस्य उपयोगः भवति, परन्तु श्रव्यसामग्री अपि केवलं अन्तरफलकेन प्रसारयितुं शक्यते ।

तेषां कृते HDMI संयोजकाः केबलानि च: विविधाः, पिनआउट्
HDMI संयोजकः
अद्यत्वे HDMI कृते संस्करणं 2.1 प्रासंगिकम् अस्ति । २०१७ तमे वर्षे अस्य प्रादुर्भावः अभवत्, तस्य नाम आसीत् Ultra High Speed ​​HDMI Cable इति ।

केबलं पूर्वजन्मस्य अन्तरफलकैः सह सङ्गतम् अस्ति, वस्तुतः केवलं बैण्डविड्थ् परिवर्तितम् अस्ति ।

HDMI संयोजकानाम् प्रकाराः

अद्य विक्रयणार्थं भवन्तः विविधानि केबलानि प्राप्नुवन्ति। तेषां आकारः मानकतः लघुपर्यन्तं (लघु) भिन्नः भवितुम् अर्हति । केषाञ्चन १ मानकनिर्गमः (A) द्वितीयः सूक्ष्मः (C) च भवितुम् अर्हति । एतादृशाः, उदाहरणार्थं, मोबाईलफोन, कॅमेरा इत्यादीनां लघुप्रमाणानां उपकरणानां लैपटॉप् अथवा टीवी इत्यनेन सह संयोजयितुं उपयुज्यन्ते । तेषां आकारस्य श्रव्य-दृश्य-संचरण-वेगस्य उपरि सर्वथा कोऽपि प्रभावः नास्ति । संयोजकानाम् प्रकाराः : १.

  • प्रकारः ए एकः मानकः संयोजकः आकारः अस्ति, यः बृहत् आयामयुक्ते प्रौद्योगिक्यां दृश्यते ।
    तेषां कृते HDMI संयोजकाः केबलानि च: विविधाः, पिनआउट्
    संयोजकानाम् प्रकाराः
  • प्रकारः D, C च HDMI केबल् इत्यस्य लघुसंस्करणम् अस्ति । प्रायः ते लघुतरयन्त्रेषु यथा लैपटॉप्, पतले लैपटॉप्, कैमकोर्डर् इत्यादिषु दृश्यन्ते ।
  • प्रकारः B एकः केबलः यस्य विस्तारः विडियो चैनलः अस्ति यः 1080p इत्यस्मात् अधिकगुणवत्तायां चित्राणि प्रसारयति, परन्तु व्यवहारे दुर्लभतया उपयुज्यते ।
  • E प्रकारः तालायुक्तः संयोजकः अस्ति, यस्य मुख्यं कार्यं केबलस्य सुरक्षितरूपेण निश्चयः भवति यत् विच्छेदः न भवति । सामान्यतया केषुचित् बहुमाध्यमयन्त्रेषु तथा कारमध्ये अपि उपयुज्यते ।

तेषां कृते HDMI संयोजकाः केबलानि च: विविधाः, पिनआउट्केबलानां प्रकाराः ।

  • एच् डी एम आई १.०-१.२ . इदं 720p तथा 1080i इत्यत्र चालयितुं निर्मितुं शक्यते तथा च 5Gbps इत्यस्य बैण्डविड्थ् अस्ति ।
  • कारानाम् कृते समर्पितं HDMI . अस्य पूर्ववर्ती क्षमता समाना अस्ति, परन्तु तृतीयपक्षीयवाहनप्रणालीभ्यः हस्तक्षेपं दमनं कर्तुं शक्नोति । सामान्यतया श्रव्यप्लेयर्-यन्त्राणि च संयोजयितुं उपयुज्यते येषु विडियो-प्रदर्शनं भवति ।
  • एच् डी एम आई १.३-१.४ . 30Hz इत्यत्र 4K रिजोल्यूशनं समर्थयति, तथैव Deep Color तथा 3D इत्येतयोः समर्थनं करोति । स्थानान्तरणस्य दरः १० Gbps पर्यन्तं प्राप्तुं शक्नोति ।
  • कारानाम् उच्चगतिप्रदर्शनेन सह HDMI . पूर्वस्मात् भिन्नं किमपि नास्ति, परन्तु कारानाम् अनुकूलनेन सह।
  • एच् डी एम आई २.० . केबलस्य एतत् संस्करणं 4K रिजोल्यूशन इत्यत्र स्थिररूपेण कार्यं कर्तुं शक्नोति । 60Hz, HDR तथा च वर्णानाम् विस्तृतश्रेणीं समर्थयति । बैण्डविड्थ – 18 Gbps.
  • एच् डी एम आई २.१ . इदं संस्करणं 120Hz इत्यत्र 8K रिजोल्यूशन इत्यत्र स्थिररूपेण कार्यं करोति, HDR इत्यपि समर्थयति, तथा च आँकडा स्थानान्तरणस्य दरः 48Gbps अस्ति । सः अतारजालस्य निर्माणं कर्तुं शक्नुवन्तः हस्तक्षेपात् न बिभेति ।
तेषां कृते HDMI संयोजकाः केबलानि च: विविधाः, पिनआउट्

ज्ञातव्यं यत् 240 हर्ट्ज रिफ्रेश रेट् युक्तानां 4K गेमिङ्ग् मॉनिटर् कृते HDMI केबल् कार्यं न करिष्यति । इदं केवलं 120 Hz इत्यत्र स्थिररूपेण चालयितुं शक्नोति, अपि च अधिकं ताजगी-दरं प्राप्तुं भवन्तः रिजोल्यूशनं Full HD -पर्यन्तं न्यूनीकर्तुं प्रवृत्ताः भविष्यन्ति ।

पिनआउट्

HDMI केबल् प्रायः १९ पिन, ३ कोरस्य ५ समूहाः, ४ अधिकाः च पृथक् पृथक् आगच्छन्ति । प्रत्येकं सङ्ख्या नियुक्ता भवति । प्रथमाः ९ विडियो सिग्नल् इत्यस्य उत्तरदायी भवन्ति, ततः स्क्रीन क्लॉक् फ्रीक्वेंसी (Hz) इत्यस्य उत्तरदायी ३ सम्पर्काः सन्ति । पिन १३, १४, १५ च सेवापिन्स् सन्ति, शेषाः ३ च संयोजनविज्ञापकः, विद्युत् आपूर्तिः च सन्ति । कोरस्य कृते सामान्यतया स्वीकृतं वर्णचिह्नं नास्ति, अतः निर्मातारः स्वस्य उपयोगं कर्तुं शक्नुवन्ति । परन्तु प्रायः मुख्याः अस्मिन् क्रमेण ३ समूहेषु विभक्ताः भवन्ति : रक्तः, हरितः, नीलः च । प्रथमतारं श्वेतवर्णेन रञ्जितं भवति यत् तारदोषाणां सम्भावना न्यूनीकरोति ।

निवसति स्मसंकेतःसमूह
एकम्‌TMDS Data2+ इति    रक्त (A) ९.
TMDS Data2 स्क्रीन
TMDS Data2 – 1.1.
TMDS Data1+ इति    हरित (B) ९.    
पंचंTMDS Data1 स्क्रीन
TMDS Data1 – 1.1.
TMDS Data0+    नीलः (C) ९.    
अष्टTMDS Data0 स्क्रीन
नवंTMDS Data0 – 1.1.
१०TMDS घड़ी +    भूरेण (D) ९.
एकादशंTMDS घड़ी स्क्रीन
१२टीएमडीएस घड़ी- ९.
१३सीईसी– ९.
चतुर्दशउपयोगिता/एचईएसी +पीत (ई) ९.
पञ्चदशएससीएल– ९.
16एसडीए– ९.
17डीडीसी/सीईसी पृथ्वीपीत (ई) ९.
अष्टदशशक्ति (+5V) 1 .– ९.
एकोनविम्शतिहॉट प्लग डिटेक्टेडपीत (ई) ९.

सारणीयां भवन्तः द्रष्टुं शक्नुवन्ति यत् कः सम्पर्कः किं उत्तरदायी अस्ति। लघुसंपर्कानाम् वर्णाः प्रायः अपरिवर्तिताः एव त्यजन्ति ।

टीवी-संयोजकसमये HDMI-अन्तरफलकस्य लाभाः हानिः च

प्रायः प्रत्येकं आधुनिकटीवी-रिसीवर-इत्येतयोः HDMI-इण्टरफेस् भवति । उपयोक्तारः तस्य उपयोगं स्वस्य प्राथमिकसंयोजनविधिरूपेण कर्तुं रोचन्ते । अस्य मुख्यलाभाः सन्ति- १.

  • अनेकतारप्रयोगस्य आवश्यकता नास्ति, यतः ध्वनिः, भिडियो च एकस्मिन् केबले प्रसारितः भवति;
  • HDMI सुविधाजनकं सरलं च अस्ति;
  • दत्तांशसञ्चारस्य उच्चगुणवत्ता;
  • एकस्मिन् केबले बहुविधयन्त्राणां संयोजनस्य क्षमता ।

तेषां कृते HDMI संयोजकाः केबलानि च: विविधाः, पिनआउट्अस्याः पद्धत्याः व्यावहारिकरूपेण कोऽपि दोषः नास्ति, परन्तु भवद्भिः केबलस्य दीर्घतायां प्रकारे च ध्यानं दातव्यम् । यदि भवतां कृते १० मीटर् इत्यस्मात् अधिकं दीर्घं केबलं आवश्यकं भवति तर्हि भवतां प्रवर्धकानां उपयोगः कर्तव्यः भविष्यति, तथा च 4K विडियो संचरणार्थं भवतां कृते HDMI संस्करणं २.० अथवा २.१ आवश्यकम् । टीवी-सङ्गतिं कुर्वन् एकः महत्त्वपूर्णः लाभः अस्ति यत् केबलं विच्छिन्नं विना आउटपुट्-यन्त्रं परिवर्तयितुं शक्यते । यथा, टीवी उपग्रह-डिश-सहितं कार्यं करोति, परन्तु आवश्यकतानुसारं अन्यं निर्गम-यन्त्रं संयोजयितुं भवन्तः तस्यैव तारस्य उपयोगं कर्तुं शक्नुवन्ति ।

सम्यक् HDMI केबलं कथं चिन्वन्तु

नियमतः HDMI केबलस्य गुणवत्ता न केवलं संस्करणस्य उपरि निर्भरं भवति, अपितु तस्मिन् प्रयुक्तसामग्रीषु अपि निर्भरं भवति । निर्माता अपि तथैव महत्त्वपूर्णः यतः उपयोक्ता क्रयणसमये केबलस्य परीक्षणं कर्तुं न शक्नोति । यदि भवान् बजटविकल्पान् क्रीणाति तर्हि न्यूनगुणवत्तायुक्तवस्तूनाम् उपरि धावनस्य उच्चः जोखिमः भवति । यस्य संयोजकस्य कृते भवतः केबलस्य आवश्यकता अस्ति तस्य निर्धारणेन आरभणीयम् । यथा, टीवी-मध्ये प्रायः सर्वदा मानक-प्रकारस्य HDMI-संयोजकस्य उपयोगः भवति, यदा तु पोर्टेबल-यन्त्रेषु D अथवा C-संयोजकस्य उपयोगः भवति ।
तेषां कृते HDMI संयोजकाः केबलानि च: विविधाः, पिनआउट्तदनन्तरं भवद्भिः ज्ञातव्यं यत् यन्त्रं HDMI इत्यस्य कस्य संस्करणस्य समर्थनं करोति । यथा, यदि भवतां सङ्गणकस्य कृते केबलस्य आवश्यकता अस्ति तर्हि भवान् स्वस्य ग्राफिक्स् कार्ड् अथवा प्रोसेसरस्य सार्वजनिकविनिर्देशं पश्यितुं शक्नोति । ते प्रायः सूचयन्ति यत् ते कस्मिन् अधिकतमसंकल्पे हर्ट्जे च चित्रं प्रदर्शयितुं शक्नुवन्ति । अन्येन कस्यापि यन्त्रेण सह कथा समाना भवति, भवन्तः सर्वदा कस्यचित् मॉडलस्य संयोजकानाम् लक्षणं ज्ञातुं शक्नुवन्ति । अपि च, निर्मातारः प्रायः उत्पादपेटिकायां समर्थितं संस्करणं सूचयन्ति, विशेषतः यदि टीवी अथवा कॅमेरा HDMI इत्यस्य नवीनतमपीढीं समर्थयति । परन्तु केबलं स्वयं भविष्याय आरक्षितं कृत्वा क्रेतुं शक्यते। तथ्यं तु अस्ति यत् अधिकानि आधुनिककेबलानि पुरातन-अन्तरफलकैः सह कार्यं कर्तुं शक्नुवन्ति । अतः भवान् यन्त्रस्य विषये सूचनां अन्वेष्टुं न शक्नोति, अपितु केवलं HDMI 2.1 क्रेतुं शक्नोति । परन्तु पुरातनकेबलस्य उपयोगेन अधिकतमचित्रगुणवत्तायाः गणना न कर्तव्या । HDMI केबलं चयनं कुर्वन् मूलभूतनियमाः : १.

  1. केबले संयोजकः यन्त्रं च अवश्यमेव मेलनं कुर्वन्तु ।
  2. केबलं कार्यकाले तनावग्रस्तं न कर्तव्यम् अतः पर्याप्तदीर्घतायाः क्रेतव्यम् ।
  3. मूल्यं गुणवत्तायाः सूचकं न भवति। कस्यचित् निर्माताविशेषस्य उत्पादस्य विषये ग्राहकसमीक्षायाः अध्ययनं श्रेयस्करम्, आदर्शरूपेण प्रमाणपत्रं पठन्तु, यत् संचालनस्य स्थितिः तकनीकीक्षमता च सूचयति
  4. HDMI केबल् संस्करणं 2.0 तथा 2.1 पूर्ववर्तीनां अपेक्षया महत्तरम् अस्ति । चयनकाले एतत् अवश्यं ग्रहीतव्यम् ।
  5. केबलं यावत् स्थूलं भवति तावत् उत्तमम्। इदं सर्वं रक्षात्मकस्य म्यानस्य विषये अस्ति, इदं हस्तक्षेपस्य सम्भावनां महत्त्वपूर्णतया न्यूनीकरिष्यति, तथा च तारस्य भौतिकरूपेण क्षतिः न भविष्यति इति गारण्टीरूपेण अपि कार्यं करिष्यति।
  6. एच् डी एम आई केबलस्य कृते इस्पातस्य एल्युमिनियमस्य च चालकाः सर्वोत्तमः विकल्पः नास्ति । ताम्रस्य विकल्पः श्रेयस्करः, एतत् संकेतं सम्यक् चालयति, तस्य मूल्यं बहु अधिकं न भवति ।

इदमपि ज्ञातव्यं यत् रजतयुक्ताः वा सुवर्णलेपनयुक्ताः ताराः सन्ति, परन्तु अतिदेयस्य कोऽपि अर्थः नास्ति । यदि संचरणदक्षता वर्धते तर्हि वृद्धिः नगण्यः भवति । सुवर्णलेपनं केवलं सम्पर्कस्थानेषु एव अर्थं ददाति यतः केबलस्य आयुः विस्तारयितुं शक्नोति । HDMI मार्गेण यन्त्रं संयोजयन् सम्भाव्यसमस्याभिः पूर्वमेव परिचितः करणीयः । यद्यपि तत्र सर्वं अत्यन्तं सरलं भवति तथापि आरम्भकानां अत्यन्तं अस्पष्टसमस्यानां सामना कर्तुं शक्यते ।

HDMI अन्तरफलकस्य पक्षपाताः च

अद्यत्वे प्रायः सर्वाणि विडियो सामग्रीप्लेबैकयन्त्राणि HDMI मार्गेण सम्बद्धानि सन्ति । आधुनिकजगति एतत् प्रारूपं एतावत् दृढतया निहितं यत् क्षमायाः तृतीयपक्षस्य पद्धतीनां विकासस्य आवश्यकता नास्ति । HDMI केबलेन सह सम्बद्धाः उपकरणाः स्वयमेव आवश्यकानि सेटिङ्ग्स् सेट् कर्तुं स्वकीयानि क्षमतानि स्कैन् कर्तुं शक्नुवन्ति । उदाहरणार्थं स्मार्ट-टीवी-इत्येतत् स्वयमेव रिजोल्यूशनं, चित्रस्य आकारं च समायोजयन्ति येन टीवी-इत्यनेन चित्रं सर्वोत्तमगुणवत्तायां प्रदर्शितं भवति ।
तेषां कृते HDMI संयोजकाः केबलानि च: विविधाः, पिनआउट्HDMI अन्तरफलकस्य मुख्याः लाभाः : १.

  • श्रव्य-दृश्य-सामग्री स्थानान्तरयितुं केवलं एकं केबलं आवश्यकम् अस्ति । केचन अन्तर्जालसम्पर्कं प्रसारयितुं अपि समर्थाः सन्ति ।
  • नवीनसंस्करणं पूर्वविनिर्देशैः सह पूर्णतया सङ्गतम् अस्ति
  • आधुनिक एच् डी एम आई केबल् इत्यस्य अधिकतमं बैण्डविड्थ् ४८ जीबीपीएस अधिकं भवति ।
  • केबलं सार्वत्रिकं भवति, तस्य उपयोगेन भिन्न-भिन्न-उपकरणानाम् संयोजनं कर्तुं शक्यते । यदि गृहे HDMI अन्तरफलकयुक्तं बहु उपकरणं भवति तर्हि एतत् अतीव सुविधाजनकम् अस्ति ।
  • कनेक्टर् HDR, HDTV, 3D, Deep Color च समर्थयति । एतेन कस्मिन् अपि उपकरणे उच्चगुणवत्तायुक्तं चित्रं भोक्तुं शक्यते ।
  • इदं 4K संकेतं प्रति प्रसारयितुं शक्यते, प्रवर्धकानां उपयोगेन सह, दूरं बहु वर्धते ।
  • HDMI केबल् इत्यस्य मूल्यं निकटतमस्य विकल्पस्य DisplayPort इत्यस्मात् बहु न्यूनं भवति ।

तेषां कृते HDMI संयोजकाः केबलानि च: विविधाः, पिनआउट्दोषाः सम्भवतः केवलं संकेतसञ्चारपरिधिः केबलस्य अनेकसंस्करणं च अन्तर्भवति । श्रेणी प्लस्, माइनस् च भवति, यतः १० मीटर् सर्वदा विशालस्य गृहरङ्गमण्डपस्य आयोजनार्थं पर्याप्तं न भवति । तथा च संस्करणसङ्ख्यायां भवन्तः सहजतया भ्रमितुं शक्नुवन्ति, येन नीलवर्णात् बहिः समस्याः उत्पद्यन्ते ।

टीवीं संयोजयति समये HDMI इत्यस्य उपयोगः

Samsung इत्यस्मात् TV इत्यस्य संयोजनस्य उदाहरणं उपयुज्य HDMI केबलस्य उपयोगः कथं भवति इति द्रष्टुं शक्नुवन्ति । प्रायः सर्वे आधुनिकाः Samsung TVs Audio Return Channel प्रौद्योगिकी समर्थयन्ति । एषः मूलतः एव HDMI मानकः अस्ति, यः ध्वनिं, भिडियो च प्रसारयितुं एकस्य केबलस्य उपयोगे सहायकः भवति, परन्तु Samsung TV कृते संकेतः द्वयोः दिक्षु प्रसारितः भवति एतेन पूर्वमेव न्यूनतमः विलम्बः न्यूनीकरोति, अपि च शब्दः न विकृतः भवति । https://cxcvb.com/texnika/televizor/texnology/hdmi-arc.html सरलतया वक्तुं शक्यते यत्, उदाहरणार्थं, गृहरङ्गमण्डपं संयोजयितुं, तृतीयपक्षस्य श्रव्यकेबलस्य उपयोगस्य आवश्यकता नास्ति HDMI ARC प्रौद्योगिक्याः उपयोगाय न्यूनातिन्यूनं 1.4 संस्करणयुक्तं केबलं आवश्यकम् । भवद्भिः केबलं विशेषसंयोजकेन अथवा One Connect block इत्यनेन सह अपि संयोजयितुं आवश्यकम् ।
तेषां कृते HDMI संयोजकाः केबलानि च: विविधाः, पिनआउट्यदि बाह्यप्लेबैकयन्त्राणां उपयोगः भवति तर्हि तेषु एआरसी-प्रौद्योगिक्याः अपि समर्थनं करणीयम् । एतेन मानकेन सह कार्यं कर्तुं श्रव्ययन्त्राणां विन्यासः आवश्यकः भवेत् । एआरसी प्रौद्योगिक्याः समर्थिताः श्रव्यस्वरूपाः : १.

  • ५ स्पीकर् १ सबवूफर च सह डोल्बी डिजिटल;
  • ५ स्पीकर् १ सबवूफर च सह DTS Digital Surround;
  • PCM द्वि-चैनल-मोड् (अप्रचलित-स्वरूपे, २०१८ समावेशपूर्वकं पूर्वं विमोचितैः मॉडलैः समर्थितम् अस्ति) ।

ट्युलिप्स् कृते HDMI एडाप्टरः: https://youtu.be/jaWa1XnDXJY

संबन्धः

Smart TV समर्थनेन सह टीवीं संयोजयितुं भवद्भिः निम्नलिखित-परिवर्तनानि कर्तव्यानि सन्ति ।

  • एकं HDMI केबलं सज्जीकरोतु यस्य संस्करणं 1.4 इत्यस्मात् अधिकं भवति;
  • ARC इति चिह्नितस्य टीवी-मध्ये संयोजकं अन्विष्य तस्मिन् केबलं संयोजयन्तु;
  • रज्जुं ग्राहकेन सङ्गणकेन वा इत्यादिना निर्गमयन्त्रेण सह संयोजयन्तु;
  • यदि टीवी-सङ्गणकेन सह वक्तारः सन्ति तर्हि तेषां माध्यमेन ध्वनिः वाद्यते ।
तेषां कृते HDMI संयोजकाः केबलानि च: विविधाः, पिनआउट्
displayport mini hdmi adapter
स्वस्य टीवीं संयोजयितुं HDMI केबलं कथं चिनोति: https://youtu.be/_5EEewodrl4

समस्यानिवारणम्

यदि भवतां कृते ARC प्रौद्योगिक्याः संयोजने अथवा उपयोगे समस्या अस्ति तर्हि भवता निम्नलिखित-हेरफेरस्य प्रयासः करणीयः ।

  • विद्युत्प्रदायात् सर्वाणि उपकरणानि विच्छिद्य, ततः पुनः संयोजयन्तु;
  • केबलस्य इनपुट् आउटपुट् च स्वैप् कर्तुं प्रयतध्वम्;

केचन यन्त्राणि HDMI मानकानां अनुपालनं न कुर्वन्ति, विशेषतया स्पीकरस्य कृते एतत् सत्यम् । अपि च, सर्वाधिकं सामान्यं कारणं 1.4 इत्यस्मात् अधः संस्करणस्य केबल् इत्यस्य उपयोगः अस्ति । भवन्तः तस्य स्थाने अन्यं स्थापयितुं प्रयतितुं शक्नुवन्ति।

Rate article
Add a comment