LG TV कृते soundbar कथं चित्वा सम्यक् संयोजयितुं शक्यते

Периферия

गृहरङ्गमण्डपस्य
अभावे अपि प्रत्येकं व्यक्तिः सामग्रीयाः वातावरणे पूर्णतया निमग्नः अग्रिमस्य चलच्चित्रस्य कृतिं दृष्ट्वा आनन्दं प्राप्तुं शक्नोति एतत् कर्तुं भवद्भिः यन्त्रेण सह ध्वनिपट्टिकां संयोजयितुं आवश्यकं भवति, येन उच्चगुणवत्तायुक्तं, परिवेशध्वनिं च प्राप्तुं शक्यते । अधः भवन्तः LG TV कृते ध्वनिपट्टिकायाः ​​चयनस्य विशेषतानां विषये अधिकं ज्ञातुं शक्नुवन्ति तथा च अद्यत्वे के ध्वनिपट्टिकामाडलाः सर्वोत्तमाः इति मन्यन्ते इति ज्ञातुं शक्नुवन्ति।
LG TV कृते soundbar कथं चित्वा सम्यक् संयोजयितुं शक्यते

ध्वनिपट्टिका : किम् अस्ति किमर्थं च आवश्यकम्

ध्वनिपट्टिका अनेकैः स्पीकरैः सुसज्जितः एकस्तम्भः अस्ति । बहु-स्पीकर-स्पीकर-प्रणाल्याः सम्पूर्णं सुलभं च प्रतिस्थापनं यन्त्रम् अस्ति । ध्वनिपट्टिकां स्थापयित्वा भवन्तः टीवीतः आगच्छन्तं ध्वनिं बहु सुधारयितुं शक्नुवन्ति । एतत् बाह्यड्राइवद्वारा श्रव्य-वीडियो-सञ्चिकाः वादयिष्यति । नियन्त्रणं ध्वनिपट्टिकातः दूरनियन्त्रणेन क्रियते ।

टीका! विशालं, विस्तृतं च ध्वनिक्षेत्रं प्रदातुं ध्वनिपट्टिकायाः ​​प्राथमिकं लक्ष्यं भवति ।

https://cxcvb.com/texnika/televizor/periferiya/सौन्दबर-द्ल्या-टेलिविजोरा.html

LG TV कृते ध्वनिपट्टिकां कथं चिन्वन्तु

ध्वनिकारस्य चयनं कुर्वन् निर्मातारः विविधप्रकारस्य उपकरणस्य उत्पादनं कुर्वन्ति इति विचारणीयः । ३.१ मॉडल् ये चतुर्चैनल-डॉल्बी स्टीरियो ध्वनिं उत्पादयन्ति, ते बजट् विकल्पः इति मन्यन्ते । निर्मातारः ५.१ अपि च उच्चतरं मॉडल् उपवूफरेन सज्जयन्ति यत् 3D मोड् मध्ये ध्वनिं उत्पादयति । ध्वनिपट्टिका २.०, २.१ च क्रेतुं नकारयितुं श्रेयस्करम् । एतादृशानि यन्त्राणि दुर्लभानि उच्चगुणवत्तायुक्तानि ध्वनिं जनयन्ति । इदमपि ध्यानं दातुं योग्यम् अस्ति : १.

  1. शक्ति . शक्तिं चयनं कुर्वन् यस्मिन् कक्षे उपकरणं स्थापितं भविष्यति तस्य परिमाणस्य विचारः महत्त्वपूर्णः भवति । ३०-४० वर्गमीटर् व्यासस्य कक्षस्य कृते । २०० वाट् इत्यस्य पर्याप्तशक्तिः । ५० वर्गमीटर् अन्तः कक्षेषु ध्वनिपट्टिकां क्रेतुं श्रेयस्करम्, यस्य शक्तिः ३०० वाट् यावत् भवति ।LG TV कृते soundbar कथं चित्वा सम्यक् संयोजयितुं शक्यते
  2. ध्वनि आवृत्ति . स्मर्तव्यं यत् ब्रॉडबैण्ड्-प्रौद्योगिक्याः आवृत्तिः बहु उत्तमः अस्ति ।
  3. ध्वनिपट्टिकापरिसरस्य सामग्रीयां ध्वनिशोषकगुणाः भवितुमर्हन्ति । अस्य धन्यवादेन प्रकरणं वक्तृभ्यः निर्गतं अतिरिक्तं कोलाहलं दूरीकर्तुं शक्नोति। विशेषज्ञाः तान् आदर्शान् प्राधान्यं दातुं अनुशंसन्ति येषां शरीरं काष्ठेन, एमडीएफ च भवति । एल्युमिनियम-प्लास्टिक-काच-निर्मित-पटलानां प्रयोगं नकारयितुं श्रेयस्करम्, यतः एतादृशः पदार्थः शब्दं शोषयति, शब्दं च विकृतं करोति ।

उपदेशः! बहूनां तारैः आन्तरिकं न दूषितं कर्तुं भवन्तः ब्लूटूथ-कार्ययुक्तं
वायरलेस् -यन्त्रं क्रेतव्यम् ।

LG TV कृते soundbar कथं चित्वा सम्यक् संयोजयितुं शक्यते

२०२२ तमस्य वर्षस्य कृते शीर्ष १० LG TV Soundbar Models

भण्डारेषु ध्वनिपट्टिकानां विस्तृतश्रेणी प्राप्यते । प्रायः क्रेतृणां कृते विकल्पः कर्तुं कठिनं भवति । अधोलिखितानां उत्तममाडलानाम् रेटिंग् भवन्तं LG TVs कृते उत्तमध्वनिपट्टिकानां वर्णनेन परिचितं कर्तुं शक्नोति तथा च वास्तविकरूपेण उच्चगुणवत्तायुक्तं उपकरणं चयनं कर्तुं शक्नोति।

एलजी एसजे3

स्मार्टफोनतः नियन्त्रणक्षमतायुक्तेन ब्लूटूथ-अन्तरफलकेन सुसज्जितस्य संकुचितस्य ध्वनिपट्टिकायाः ​​(२.१) शक्तिः ३०० वाट् अस्ति । श्रव्यप्रणाल्यां स्पीकरः, सबवूफरः च सन्ति । Auto Sound Engine प्रणाली भवन्तं कस्मिन् अपि आवृत्तौ स्पष्टं ध्वनिं प्राप्तुं शक्नोति, मात्रास्तरं यथापि भवतु । उच्चध्वनिगुणवत्ता, समृद्धः बास्, अर्थव्यवस्था च LG SJ3 ध्वनिपट्टिकायाः ​​लाभस्य कारणं भवितुम् अर्हति । अस्य मॉडलस्य दोषः अस्ति यत् समीकरणस्य, HDMI संयोजकस्य च अभावः अस्ति ।
LG TV कृते soundbar कथं चित्वा सम्यक् संयोजयितुं शक्यते

Xiaomi Mi TV ध्वनिपट्टी

Xiaomi Mi TV Soundbar (2.0) इति क्रमाङ्कनस्य सर्वाधिकं किफायती soundbar अस्ति । आदर्शः एतादृशैः सुसज्जितः अस्ति : १.

  • ४ वक्तारः;
  • ४ निष्क्रिय उत्सर्जकाः;
  • लघु-जैक संयोजकाः (3.5 मिमी);
  • आरसीए;
  • प्रकाशिकनिवेशः;
  • समाक्षीय S/P-DIF.

यन्त्रस्य उपरितनफलके बटन् सन्ति येन भवन्तः मात्रास्तरं परिवर्तयितुं शक्नुवन्ति । उच्चगुणवत्तायुक्तः संयोजनः, किफायतीव्ययः, उच्चैः, परिवेशध्वनिः च अस्य मॉडलस्य लाभाः इति मन्यन्ते । Xiaomi Mi TV Soundbar इत्यस्य दोषेषु USB , HDMI, SD slot, रिमोट् कण्ट्रोल् इत्यादीनां अभावः अस्ति ।
LG TV कृते soundbar कथं चित्वा सम्यक् संयोजयितुं शक्यते

सोनी एचटी-एस700आरएफ

सोनी HT-S700RF (5.1) इति प्रीमियम-ध्वनिपट्टिका तेषां उपयोक्तृणां कृते उपयुक्तः अस्ति ये स्पीकर-शक्तिं वर्धयितुं उच्च-गुणवत्ता-ध्वनिं च रुचिं लभन्ते । यस्य शक्तिः 1000 W इत्यस्य समाना अस्ति, सः उत्तमेन बास् इत्यनेन प्रसन्नः भविष्यति । संकुलस्य मध्ये उपवूफरः, सरौण्ड्-ध्वनिं कृते स्पीकरयुगलं च अन्तर्भवति । सोनी HT-S700RF ऑप्टिकल् आउटपुट्, USB-A तथा 2 HDMI इत्यनेन सुसज्जितम् अस्ति । ध्वनिपट्टिकायाः ​​लाभेषु उच्चगुणवत्तायुक्तः संयोजनः, विशेषानुप्रयोगस्य माध्यमेन नियन्त्रणस्य क्षमता, उच्चमात्रायां शक्तिशालिनः बास् इत्यस्य उपस्थितिः च अन्तर्भवति सोनी HT-S700RF इत्यस्य दोषः अस्ति यत् संकुलस्य अन्तः अनावश्यकताराः बहुसंख्याकाः सन्ति ।
LG TV कृते soundbar कथं चित्वा सम्यक् संयोजयितुं शक्यते

सैमसंग HW-Q6CT

सैमसंग HW-Q6CT (5.1) उच्चगुणवत्तायुक्तं निर्माणं विस्तृतं कार्यक्षमतां च युक्तं स्टाइलिशं ध्वनिपट्टिका अस्ति । ब्लूटूथ्-अन्तरफलकेन, ३ एच् डी एम आई-संयोजकैः, डिजिटल-ऑप्टिकल्-इनपुट्-इत्यनेन च सुसज्जिते स्पीकर-प्रणाल्यां सबवूफर-इत्येतत् अन्तर्भवति । स्पष्टः उच्चैः विस्तृतः शब्दः समवितरितः। बासः शक्तिशाली मृदुः च अस्ति । Samsung HW-Q6CT इत्यस्य महत्त्वपूर्णाः लाभाः सन्ति: शक्तिशाली बास् / प्लेबैक् मोड् इत्यस्य बहूनां संख्यायां तथा च संचालनस्य सुगमता। विडियो पश्यन् बास्-मापनस्य आवश्यकता अस्य मॉडलस्य हानिः इति मन्यते ।
LG TV कृते soundbar कथं चित्वा सम्यक् संयोजयितुं शक्यते

पोल्क ऑडियो MagniFi MAX SR

Polk Audio MagniFi MAX SR (5.1) इति ध्वनिपट्टस्य मॉडल् अस्ति यत् 35-20000 Hz इत्यस्य विस्तृतं आवृत्तिपरिधिं समर्थयति । ध्वनिपट्टिका उच्चगुणवत्तायुक्तेन, परिवेशध्वनिना उपयोक्तारं आनन्दयिष्यति । Dolby Digital decoders इत्यस्य समर्थनं कुर्वन्त्याः स्पीकर-प्रणाल्याः न केवलं ध्वनिपट्टः, अपितु पृष्ठीय-स्पीकर-युग्मः, सबवूफरः च अन्तर्भवति । अस्मिन् मॉडले ४ HDMI आउटपुट्, स्टीरियो लाइन इन्पुट्, डिजिटल ऑप्टिकल् इन्पुट् च सन्ति । सक्रियध्वनिपट्टिकायाः ​​शक्तिः ४०० वी अस्ति पृष्ठीयस्पीकरस्य भित्तिमाउण्ट् च उपस्थितिः, उच्चगुणवत्तायुक्तः, परिवेशध्वनिः ध्वनिपट्टिकायाः ​​लाभः इति मन्यते अस्य यन्त्रस्य दोषाणां कारणं मापनस्य आवश्यकता भवितुम् अर्हति ।
LG TV कृते soundbar कथं चित्वा सम्यक् संयोजयितुं शक्यते

यमहा यस्-१०८

YAMAHA YAS-108 इति 120W ध्वनिपट्टिका अस्ति । मॉडल् ऑप्टिकल् इन्पुट्, एच् डी एम आई, मिनी-जैक् कनेक्टर् इत्यनेन सुसज्जितम् अस्ति । YAMAHA YAS-108 उत्तमध्वनिं, संकुचितं आकारं, बाह्यसबवूफरं संयोजयितुं क्षमता च उपयोक्तृभ्यः आनन्दं जनयिष्यति। अमेजन एलेक्सा स्वरसहायकस्य उपस्थितिः, वाक्बोधाय Clear Voice ध्वनिवर्धनप्रौद्योगिकी तथा च एकस्मिन् समये द्वौ उपकरणौ संयोजयितुं क्षमता च YAMAHA YAS-108 इत्यस्य लाभाः इति मन्यन्ते मॉडलस्य दोषाः सन्ति USB संयोजकस्य अभावः, संयोजकानाम् असुविधाजनकं स्थानं च ।
LG TV कृते soundbar कथं चित्वा सम्यक् संयोजयितुं शक्यते

जे बी एल बार सरौंड

JBL Bar Surround (5.1) इति एकः संकुचितः ध्वनिपट्टिका अस्ति । अन्तर्निर्मितस्य JBL MultiBeam प्रौद्योगिक्याः धन्यवादेन ध्वनिः समृद्धतरः, स्पष्टः, पूर्णः च भवति । मॉडल् डिजिटल ऑप्टिकल्, रेखीय स्टीरियो इनपुट्, एच् डी एम आई आउटपुट् युग्मेन सुसज्जितम् अस्ति । संकुलस्य मध्ये पेचयुक्तं भित्तिकोष्ठकं भवति । ध्वनिपट्टिकायाः ​​शक्तिः ५५० वाट् अस्ति । मृदुबास्, नियन्त्रणस्य स्थापनस्य च सुगमता, उच्चगुणवत्तायुक्तः ध्वनिः च मॉडलस्य महत्त्वपूर्णलाभानां कारणं भवितुम् अर्हति । अन्तः निर्मितस्य समीकरणस्य अभावः JBL Bar Surround इत्यस्य दोषः अस्ति ।
LG TV कृते soundbar कथं चित्वा सम्यक् संयोजयितुं शक्यते

जे बी एल सिनेमा एस बी 160

JBL Cinema SB160 इत्येतत् ऑप्टिकल् केबल्, HDMI Arc समर्थनेन च सुसज्जितं ध्वनिपट्टिका अस्ति । बजट् मॉडल् भवन्तं समृद्धेन, परिवेशध्वनिना च आनन्दयिष्यति। बासः शक्तिशाली अस्ति। नियन्त्रणं दूरनियन्त्रणेन अथवा यन्त्रे स्थितैः बटनैः क्रियते । सक्रियध्वनिपट्टिकायाः ​​शक्तिः २२० वाट् अस्ति । किफायती मूल्यं, संकुचितः आकारः, संयोजनस्य सुगमता तथा समृद्धिः / सरौण्ड् ध्वनिः JBL Cinema SB160 इत्यस्य लाभस्य कारणं भवितुम् अर्हति । केवलं बास् समायोजनस्य अभावः एव किञ्चित् कुण्ठितः भवितुम् अर्हति ।
LG TV कृते soundbar कथं चित्वा सम्यक् संयोजयितुं शक्यते

एलजी एसएल६वाई

LG SL6Y इति उत्तम-ध्वनिपट्टिका-माडल-मध्ये अन्यतमम् अस्ति । स्पीकर-प्रणाल्यां अनेकाः अग्रे स्पीकराः, सबवूफरः च सन्ति । अस्य धन्यवादेन ध्वनिः यथाशक्ति यथार्थतया प्राप्यते । उपयोक्तारः HDMI/Bluetooth/Optical input मार्गेण सम्बद्धुं शक्नुवन्ति, यत् महत् लाभम् अस्ति । वायरलेस् मानकसंरक्षणस्य अभावः अस्य प्रतिरूपस्य दोषः अस्ति ।
LG TV कृते soundbar कथं चित्वा सम्यक् संयोजयितुं शक्यते

सैमसंग डॉल्बी एटमोस HW-Q80R

Samsung Dolby Atmos HW-Q80R (5.1) इति लोकप्रियं मॉडलं यत्, समीचीनसेटिंग्स् इत्यनेन सह, उच्चगुणवत्तायुक्तेन ध्वनिना भवन्तं आनन्दयिष्यति। ध्वनिपट्टिका एकस्मिन् अलम्बरे स्थापयितुं शक्यते । अस्य यन्त्रस्य शक्तिः ३७२ वाट् अस्ति । शरीरं प्लास्टिकेन निर्मितम् अस्ति। मॉडल् ब्लूटूथ्, एच् डी एम आई युग्मं, सुविधाजनकं नियन्त्रणपटलं च सुसज्जितम् अस्ति । Samsung Dolby Atmos HW-Q80R इत्यस्य एकमात्रं दोषं अस्ति यत् विडियोमध्ये श्रव्यविलम्बः भवति । तथापि एतत् अत्यन्तं दुर्लभम् एव भवति ।
LG TV कृते soundbar कथं चित्वा सम्यक् संयोजयितुं शक्यतेLG SN9Y – टीवी कृते TOP ध्वनिपट्टिका: https://youtu.be/W5IIapbmCm0

LG Smart TV इत्यनेन Soundbar इत्यस्य संयोजनं कथं करणीयम्

टीवी-सङ्गणकेन सह यथा सम्बद्धाः भवन्ति तदनुसारं ध्वनिपट्टिकाः सक्रिय-निष्क्रिय-रूपेण विभक्ताः भवन्ति । सक्रियध्वनिपट्टिकाः स्वतन्त्राः श्रव्यप्रणालीः इति मन्यन्ते ये प्रत्यक्षतया टीवी-सङ्गणकेन सह सम्बद्धाः भवितुम् अर्हन्ति । निष्क्रिययन्त्रं केवलं एवी-ग्राहकस्य उपयोगेन टीवी-सङ्गतिं कर्तुं शक्यते ।

LG TV कृते soundbar कथं चित्वा सम्यक् संयोजयितुं शक्यते
होम थिएटरस्य कृते av रिसीवरस्य चयनार्थं एल्गोरिदम्
टीवी-सङ्गणकेन सह ध्वनिपट्टिकाः संयोजयितुं सर्वाधिकं सामान्यः उपायः HDMI अन्तरफलकस्य उपयोगः अस्ति केचन उपयोक्तारः RCA अथवा एनालॉग् संयोजकाः प्राधान्यं ददति । परन्तु उत्तरस्य प्रयोगं नकारयितुं श्रेयस्करम्, यतः ट्युलिप्स् उच्चध्वनिगुणवत्तां दातुं न शक्नुवन्ति, अतः, तेभ्यः केवलं अन्तिमविकल्परूपेण प्राधान्यं दातुं शक्यते
LG TV कृते soundbar कथं चित्वा सम्यक् संयोजयितुं शक्यते
भिन्न-भिन्न-निवेश-विकल्पानां उपयोगेन ध्वनि-पट्टिकां टीवी-सङ्गणकेन सह कथं संयोजयितुं शक्यते
यदि इष्टं भवति तर्हि ध्वनिपट्टिकां स्वस्य टीवी-सङ्गणकेन सह संयोजयितुं ऑप्टिकल्-केबलस्य उपयोगं कर्तुं शक्नुवन्ति . अस्मिन् सन्दर्भे ध्वनिगुणवत्ता इष्टतमः भविष्यति । ध्वनिसञ्चारकाले बाधा न भविष्यति। भवन्तः टीवी-मध्ये Optical Out/Digital Out इति लेबलयुक्तानां संयोजकानाम् उपयोगं कर्तुं शक्नुवन्ति तथा च ध्वनिपट्ट्यां Optical In/Digital In इति लेबलं कृत्वा संयोजयितुं शक्नुवन्ति ।
LG TV कृते soundbar कथं चित्वा सम्यक् संयोजयितुं शक्यतेउपयोक्तृषु वायरलेस् संयोजनविधिः न्यूना लोकप्रियता नास्ति । एषा पद्धतिः केवलं सक्रियध्वनिपट्टिकानां, स्मार्टटीवीकार्ययुक्तानां एलजीटीवीनां च स्वामिनः कृते उपयुक्ता अस्ति । संयोजनं कर्तुं पूर्वं भवद्भिः सुनिश्चितं कर्तव्यं यत् TV मॉडल् LG Soundsync कार्यं समर्थयति इति । एतत् कर्तुं Settings इति पुटे नुत्वा Sound इति विभागं चिनोतु । समन्वयनार्थं उपलभ्यमानानां उपकरणानां सूची पटले उद्घाटिता भविष्यति । भवता ध्वनिपट्टिकायाः ​​नाम चित्वा संयोजनं स्थापयितव्यम् । एतत् कर्तुं पर्दायां उद्घाटितानां निर्देशानां अनुसरणं पर्याप्तं भविष्यति । यदि भवन्तः संयोजनस्य समये गुप्तशब्दं प्रविष्टुं इच्छन्ति तर्हि भवन्तः संयोजनं 0000 अथवा 1111 प्रविष्टुं अर्हन्ति।ध्वनिपट्टिकां LG TV इत्यनेन सह ऑप्टिकल् केबलेन कथं संयोजयितुं शक्यते, Bluetooth तथा HDMI मार्गेण: https://youtu.be/wY1a7OrCCDY

टीका! विशेषज्ञाः ध्वनिपट्टिकां miniJack-2RCA (headphone jack) केबलेण न संयोजयितुं अनुशंसन्ति ।

भवतः LG TV कृते ध्वनिपट्टिकां चयनं सुलभं कार्यं नास्ति। परन्तु विशेषज्ञानाम् अनुशंसाः, उत्तमध्वनिपट्टिकानां मूल्याङ्कनं च पठित्वा, भवन्तः यन्त्रप्रतिरूपस्य चयनं कुर्वन् त्रुटिं परिहरितुं शक्नुवन्ति । सुचयनितः ध्वनिपट्टिका ध्वनिगुणवत्तां वर्धयिष्यति, येन न केवलं उच्चैः, अपितु विशालः अपि भविष्यति । उपयोक्तारः ध्वनिपट्टिकायाः ​​प्रशंसा करिष्यन्ति, अग्रिमं चलच्चित्रं दृष्ट्वा आनन्दं लप्स्यन्ते ।

Rate article
Add a comment