Xiaomi Mi TV Soundbar रेखायाः ध्वनिपट्टिकानां समीक्षा: विकल्पः, संयोजनं, मूल्यम्

Периферия

वक्तृणां समूहेन सह बृहत् गृहरङ्गमण्डपानां कालः क्रमेण अतीते क्षीणः भवति । तत्सह, यत्किमपि चलच्चित्रं तदा बहु अधिकं रोचकं दृश्यते यदा उच्चगुणवत्तायुक्तस्य चित्रस्य सह न न्यूनः उत्तमः ध्वनिः भवति । आधुनिक-अपार्टमेण्ट्-मध्ये निःशुल्क-स्थानस्य मूल्यं भवति । परन्तु न्यूनतमवादस्य उत्तमध्वनिस्य च संयोजनं कथं करणीयम् ? प्रायः टीवी-स्पीकर-ध्वनिः एव बहु किमपि त्यजति । ध्वनिपट्टिका एतस्याः समस्यायाः समाधानं करोति ।

Xiaomi Mi TV Soundbar रेखायाः ध्वनिपट्टिकानां समीक्षा: विकल्पः, संयोजनं, मूल्यम्
Xiaomi Mi TV Soundbar Speaker Cinema इति प्रसिद्धनिर्मातृणां लोकप्रियः ध्वनिपट्टिका अस्ति
Contents
  1. किं ध्वनिपटलं, किं ध्वनिपट्टिकायाः ​​वैशिष्ट्यम्
  2. Xiaomi soundbars इत्यस्य विशेषताः
  3. सबवूफर सह Xiaomi Soundbars इत्यस्य प्रमुखविशेषताः
  4. शक्ति
  5. वायरलेस संयोजन
  6. यन्त्रस्य आयामाः
  7. बहुचैनल
  8. अतिरिक्त कार्यक्षमता
  9. टीवी-संयोजनप्रकारः
  10. Xiaomi Mi TV Soundbar इत्यस्य संयोजनं स्थापनं च
  11. टीवी-सङ्गणकेन सह सम्बद्धता
  12. चलयन्त्राणां संयोजनम्
  13. Xiaomi soundbar चयनं कृत्वा निकटतमप्रतियोगिनां उत्तममाडलस्य समीक्षा
  14. उत्तमबजटयन्त्राणां रेटिंग्
  15. प्रथमस्थानं – Xiaomi Mi TV Soundbar (MDZ27DA)
  16. द्वितीयस्थानं – Xiaomi Redmi TV Soundbar (MDZ34DA)
  17. तृतीय स्थान तथा निकटतम प्रतियोगी Anker Soundcore Infini Mini
  18. मध्यमूल्यखण्डे सर्वोत्तमाः ध्वनिपट्टिकाः – Xiaomi Mi TV तथा प्रतियोगिनः
  19. प्रथमस्थानं – Xiaomi Mi TV Soundbar (MDZ35DA)
  20. द्वितीय स्थान – जे बी एल सिनेमा एस बी 160
  21. तृतीय स्थान – स्वेन एसबी-2150ए
  22. उत्तम अभिजातध्वनिपट्टिकानां रेटिंग् – यदि जेबः अनुमन्यते
  23. प्रथम स्थान – LG SN8Y
  24. द्वितीय स्थान – हरमन-कार्डन प्रशस्ति पत्र बहुबीम 700
  25. तृतीय स्थान – Samsung HW-Q700A

किं ध्वनिपटलं, किं ध्वनिपट्टिकायाः ​​वैशिष्ट्यम्

ध्वनिपट्टः एकः स्पीकरः अस्ति यः टीवी-सङ्गणकेन सह सम्बद्धः भवति । एकस्मिन् समये अनेकाः स्पीकराः सन्ति इति कारणतः बृहत् स्पीकरप्रणालीनां उत्तमः विकल्पः भवितुम् अर्हति । तत्सह, एतत् यन्त्रं न्यूनतमं स्थानं गृह्णाति, टीवी-अधः भित्तिषु लम्बयितुं, तस्य पार्श्वे वा स्थापयितुं शक्यते । आधुनिकं न्यूनतमं डिजाइनं भवन्तं क्लासिकतः उच्चप्रौद्योगिकीपर्यन्तं कस्यापि आन्तरिकस्य अन्तः ध्वनिपट्टिकां फिट् कर्तुं शक्नोति। नूतनानि बहुमाध्यमयन्त्राणि निरन्तरं दृश्यन्ते, तथा च एकः युक्तः प्रश्नः उत्पद्यते, ध्वनिपट्टिकायाः ​​उपयोगः सम्यक् किं दातुं शक्नोति :

  1. टीवी-सम्बद्धानां उपकरणानां च कृते उच्चगुणवत्तायुक्तः ध्वनिः ।
  2. बाह्यड्राइव् तः सङ्गीतं श्रोतुं चलच्चित्रं च द्रष्टुं शक्नोति ।
  3. सर्वेषां बहुमाध्यमयन्त्राणां कृते एकं दूरनियन्त्रणम् ।
  4. स्थानं रक्षतु – एकः लघुः ध्वनिपट्टिका विशालस्पीकरसमूहस्य स्थाने तारैः प्रतिस्थापयति ।
  5. स्मार्टफोनतः टैब्लेट् च ब्लूटूथ् मार्गेण श्रव्यं वादयितुं शक्नोति ।

Xiaomi soundbars इत्यस्य विशेषताः

उपकरणविपण्ये डिजाइनस्य दृष्ट्या सर्वाधिकं उल्लेखनीयाः Xiaomi इति ध्वनिपट्टिकाः सन्ति । अयं निर्माता स्मार्टफोननिर्मातृरूपेण, ततः कस्यापि गुणवत्तायाः पोर्टेबलयन्त्राणां निर्मातारूपेण च स्वं सम्यक् स्थापितवान् । Xiaomi Mi TV soundbars इत्यस्मिन् मुख्यं वस्तु बहुमुखी प्रतिभा अस्ति, एतत् उपकरणं कस्यापि TV इत्यनेन सह सम्बद्धं कृत्वा कस्यापि निर्मातुः आधुनिकस्मार्टफोनतः विडियो आउटपुट् कर्तुं शक्यते। अत्र प्रौद्योगिक्याः सह कोऽपि सम्पर्कः नास्ति, ध्वनिपट्टिका एण्ड्रॉयड् एप्पल् इत्येतयोः सह कार्यं करिष्यति। एतत् महत् प्लस् अस्ति, यतः यदा भवान् टीवी, अथवा स्मार्टफोन् परिवर्तयति तदा संगतता पूर्णतया सुरक्षिता भविष्यति। अन्तर्जालस्य उपरि, भवान् अधिकतया Xiaomi Mi TV ध्वनिपट्टिकानां सकारात्मकसमीक्षां द्रष्टुं शक्नोति, रेटिंग् च ४.५-५ अंकस्य क्षेत्रे अस्ति । Xiaomi Mi TV Soundbar रेखायाः ध्वनिपट्टिकानां समीक्षा: विकल्पः, संयोजनं, मूल्यम्

यन्त्रस्य आयामाः

ध्वनिपट्टिका यथा यथा अधिकं शक्तिशालिनी भवति तथा तथा तस्य परिमाणं बृहत् भवति । अत्र यस्मिन् टीवी-सङ्गठने भवन्तः संयोजितुं योजनां कुर्वन्ति तस्य आकारात् गन्तुं सर्वोत्तमम् । एकत्र ते सामञ्जस्यपूर्णाः दृश्यन्ते इति चयनं श्रेयस्करम्।

बहुचैनल

चैनलानां संख्या प्रत्यक्षतया ध्वनिगुणवत्तां प्रभावितं करोति । यथा – यदि वर्णने २.१ इति उक्तं तर्हि ध्वनिपट्टिकायां २ स्पीकरः + १ उपवूफरः अस्ति इति अर्थः । शक्तिशालिनः सरौण्ड्-ध्वनिः कृते ५.१-प्रणाल्याः सुष्ठु सन्ति, यावन्तः चॅनेल्-आदयः तावत् उत्तमाः । परन्तु अवश्यमेव एतेन मूल्ये प्रभावः भविष्यति ।

अतिरिक्त कार्यक्षमता

भिन्न-भिन्न-माडल-मध्ये अतिरिक्त-विशेषताः सन्ति, यथा-

  • बाह्यस्रोताभ्यां USB मार्गेण प्लेबैक् करणीयम्।
  • डिस्कप्लेबैक् कृते अन्तर्निर्मितं DVD/Blu-Ray ड्राइव्।
  • अन्तर्जालरेडियो

टीवी-संयोजनप्रकारः

ध्वनिपट्टिकाः द्विविधाः भवन्ति- १.

  1. सक्रियम् – एकं स्वतन्त्रं यन्त्रं यत् प्रत्यक्षतया टीवी-सङ्गणकेन सह सम्बद्धं भवति ।
  2. निष्क्रिय – केवलं एवी-ग्राहकस्य माध्यमेन एव संयोजयति ।

Xiaomi Mi TV Soundbar रेखायाः ध्वनिपट्टिकानां समीक्षा: विकल्पः, संयोजनं, मूल्यम्नित्यगृहप्रयोगाय अवश्यमेव सक्रिययन्त्राणां विचारः सर्वोत्तमः । Xiaomi Mi TV इत्येतत् एव एतादृशः ध्वनिपट्टिका अस्ति । एतादृशाः उपकरणाः अधिकतया HDMI मार्गेण, केषुचित् सन्दर्भेषु RCA अथवा एनालॉग् VGA संयोजकद्वारा टीवी-सङ्गणकेन सह सम्बद्धाः भवन्ति । यदा ध्वनिपट्टिका HDMI मार्गेण सम्बद्धा भवति तदा टीवी-सहितं युगपत् चालू भवति, एकेन दूरनियन्त्रणेन च मात्रा नियन्त्रिता भवति । प्रायः AUX आउटपुट् अपि भवति यत् प्रायः कस्मात् अपि उपकरणात् ध्वनिं वादयितुं शक्नोति: सङ्गणक, लैपटॉप, स्मार्टफोन, टैब्लेट् ।

Xiaomi Mi TV Soundbar रेखायाः ध्वनिपट्टिकानां समीक्षा: विकल्पः, संयोजनं, मूल्यम्
साउंडबार कनेक्टर्स
Xiaomi Mi TV साउंडबार MDZ-27-DA: https://youtu.be/q1QBSOu67dU

Xiaomi Mi TV Soundbar इत्यस्य संयोजनं स्थापनं च

टीवी-सङ्गणकेन सह सम्बद्धता

टीवी-सङ्गणकेन सह ध्वनिपट्टिकां संयोजयितुं अतीव सरलं भवति, प्रथमं भवन्तः संयोजकं संयोजनाय च समुचितं केबलं च चिन्वन्ति । मॉडल् इत्यस्य आधारेण केबल् यन्त्रेण सह समाविष्टाः भवितुम् अर्हन्ति । संयोजनार्थं सर्वाधिकं सामान्यं संयोजकाः : १.

  • HDMI संयोजकः।
  • S/PDIF (ऑप्टिकल कनेक्टर)।
  • आरसीए संयोजक।
Xiaomi Mi TV Soundbar रेखायाः ध्वनिपट्टिकानां समीक्षा: विकल्पः, संयोजनं, मूल्यम्
भिन्न-भिन्न-निवेश-विकल्पानां उपयोगेन टीवी-सङ्गणकेन सह ध्वनिपट्टिकां कथं संयोजयितुं शक्यते
भवद्भिः ध्वनिपट्टिकां केबलेन तत्सम्बद्धेन टीवी-संयोजकेन सह संयोजयितुं आवश्यकम् ततः भवद्भिः उभययन्त्राणि चालू कर्तव्यानि, तथा च टीवी-सेटिंग्-मध्ये ध्वनि-निर्गमं बाह्य-स्पीकर्-मध्ये सेट् कर्तव्यम् । Soundbar Xiaomi Redmi TV Soundbar Black – कनेक्शन् तथा सेटअप, विडियो निर्देश: https://youtu.be/moxKAT6IyHQ

चलयन्त्राणां संयोजनम्

अधिकांशं चलयन्त्राणि ब्लूटूथ् मार्गेण सम्बद्धानि सन्ति । संयोजयितुं भवन्तः स्वस्य स्मार्टफोने Settings इत्यत्र गत्वा, ततः Bluetooth मेन्यू चित्वा, उपकरणानां सूचीयां soundbar अन्वेष्टुम्, तस्मिन् क्लिक् कृत्वा, ततः “Allow pairing” इत्यत्र क्लिक् कुर्वन्तु, ततः “Connect” इत्यत्र क्लिक् कुर्वन्तु
Xiaomi Mi TV Soundbar रेखायाः ध्वनिपट्टिकानां समीक्षा: विकल्पः, संयोजनं, मूल्यम्

Xiaomi soundbar चयनं कृत्वा निकटतमप्रतियोगिनां उत्तममाडलस्य समीक्षा

बजटस्य आधारेण, उपरि सूचीकृतानां च आवश्यकलक्षणानाम् आधारेण, विकल्पं कर्तुं अत्यन्तं सुलभं भविष्यति । तुलनात्मकमूल्याङ्कनम् अपि अस्मिन् सहायकं भविष्यति, यत्र उपकरणानि सामान्यमूल्यमापदण्डानुसारं समूहीकृतानि भवन्ति, अत्यन्तं बजटीयतः अभिजातवर्गपर्यन्तं ।

उत्तमबजटयन्त्राणां रेटिंग्

प्रथमस्थानं – Xiaomi Mi TV Soundbar (MDZ27DA)

उत्तमं बजटयन्त्रं, अत्यन्तं संकुचितं – ८३ से.मी.विस्तृतम्।इदं ब्लूटूथद्वारा कस्यापि स्मार्टफोनेन सह सम्यक् सम्बद्धं भवति। चलयन्त्राणां ध्वनिं वादयितुं अधिकं उपयुक्तम्। मूल्य / गुणवत्ता अनुपातस्य दृष्ट्या उत्तमप्रस्तावेषु अन्यतमः। द्वयोः वर्णयोः क्रेतुं शक्यते : १.

  • Xiaomi Mi TV ध्वनिपट्टिका श्वेत – श्वेत ध्वनिपट्टी।
  • Xiaomi Mi TV ध्वनिपट्टिका कृष्णा – कृष्णा ध्वनिपट्टी।
Xiaomi Mi TV Soundbar रेखायाः ध्वनिपट्टिकानां समीक्षा: विकल्पः, संयोजनं, मूल्यम्
Xiaomi Mi TV Soundbar (MDZ27DA)
प्रमुखविशेषताः:
  • शक्ति – १४ वाट।
  • बहु-चैनल – २.०, सबवूफरं विना ।
  • संयोजनार्थं इनपुट् – आरसीए, एस / पीडीआईएफ (समाक्षीय), एस / पीडीआईएफ (ऑप्टिकल), AUX.
  • वायरलेस् अन्तरफलकम् – ब्लूटूथ।
  • अस्य औसतमूल्यं ६००० रूबलम् अस्ति ।

द्वितीयस्थानं – Xiaomi Redmi TV Soundbar (MDZ34DA)

विपण्यां सर्वाधिकं बजटयन्त्रेषु अन्यतमम्, यदा तु उत्तमनिर्माणगुणवत्ता, विश्वसनीयता च विशिष्टा अस्ति । ये प्रथमं ध्वनिपट्टिकायाः ​​उपयोगेन प्रयासं कर्तुं निश्चयं कृतवन्तः तेषां कृते उपयुक्तम्। यदि लक्ष्यं केवलं स्मार्टफोनतः ध्वनिं निर्गन्तुं भवति तर्हि अस्य यन्त्रस्य विकल्पः सर्वोत्तमः । मुख्यलक्षणम् : १.

  • शक्ति – ३० वाट् ।
  • बहु-चैनल – २.०, सबवूफरं विना ।
  • संयोजनार्थं निवेशाः – S / PDIF (ऑप्टिकल), AUX.
  • वायरलेस् अन्तरफलकम् – ब्लूटूथ।
  • अस्य औसतमूल्यं ३००० रूबलम् अस्ति ।

Xiaomi Mi TV Soundbar रेखायाः ध्वनिपट्टिकानां समीक्षा: विकल्पः, संयोजनं, मूल्यम्

तृतीय स्थान तथा निकटतम प्रतियोगी Anker Soundcore Infini Mini

उत्तमं बजट् मॉडल्, रिमोट् कण्ट्रोल् इत्यनेन सह आगच्छति। ये स्थानस्य रक्षणं कर्तुम् इच्छन्ति तेषां कृते उपयुक्तम्, यतः यन्त्रस्य विस्तारः केवलं ५५ से.मी.

  • शक्ति – 40 वाट।
  • बहु-चैनल – २.०, सबवूफरं विना ।
  • संयोजनार्थं निवेशाः – S / PDIF (ऑप्टिकल), AUX.
  • वायरलेस् अन्तरफलकम् – ब्लूटूथ।
  • अस्य औसतमूल्यं ६००० रूबलम् अस्ति ।

Xiaomi Mi TV Soundbar रेखायाः ध्वनिपट्टिकानां समीक्षा: विकल्पः, संयोजनं, मूल्यम्

मध्यमूल्यखण्डे सर्वोत्तमाः ध्वनिपट्टिकाः – Xiaomi Mi TV तथा प्रतियोगिनः

प्रथमस्थानं – Xiaomi Mi TV Soundbar (MDZ35DA)

मूल्यं न्यूनं भवति चेदपि बजटविकल्पानां तुलने एतत् यन्त्रं बहु वर्धितम् अस्ति । पृथक् सबवूफरः उत्तमं प्रदर्शनं च बजट्-एलिट्-यन्त्राणां मध्ये सम्यक् मध्ये स्थापयति, एकप्रकारस्य प्रबलं मिड्लिंग् । तत्सह, एतत् यन्त्रं तेषां कृते उपयुक्तं भवति ये लघु गृहरङ्गमण्डपं संयोजयितुम् इच्छन्ति, ये च स्मार्टफोनतः उच्चगुणवत्तायां, बास्-सहितं च सङ्गीतं श्रोतुम् इच्छन्ति मुख्यलक्षणम् : १.

  • शक्तिः – १०० डब्ल्यू (ध्वनिपट्टिका स्वयं ३४ डब्ल्यू + सबवूफर ६६ डब्ल्यू)।
  • बहु-चैनल – २.१, उपवूफरेन सह ।
  • संयोजनार्थं इनपुट् – आरसीए, एस / पीडीआईएफ (समाक्षीय), एस / पीडीआईएफ (ऑप्टिकल), AUX.
  • वायरलेस् अन्तरफलकम् – ब्लूटूथ।
  • अस्य औसतमूल्यं ९५०० रूबलम् अस्ति ।

Xiaomi Mi TV Soundbar रेखायाः ध्वनिपट्टिकानां समीक्षा: विकल्पः, संयोजनं, मूल्यम्

द्वितीय स्थान – जे बी एल सिनेमा एस बी 160

उचितमूल्येन शक्तिशालिना सह उत्तमः ध्वनिपट्टः। निर्माता JBL इत्यस्य उच्चगुणवत्तायुक्तानां ध्वनियन्त्राणां निर्माणे विशालः अनुभवः अस्ति । इयं मीडिया-प्रणाली चलच्चित्रस्य टीवी-प्रदर्शनस्य च ध्वनिं सम्यक् प्रसारयिष्यति, एषा कस्यापि टीवी-माडलेन सह सम्यक् सङ्गता अस्ति । मुख्यलक्षणम् : १.

  • शक्तिः – २२० डब्ल्यू (ध्वनिपट्टिका स्वयं १०४ डब्ल्यू + सबवूफर ११६ डब्ल्यू)।
  • बहु-चैनल – २.१, उपवूफरेन सह ।
  • डिकोडर – डॉल्बी डिजिटल।
  • संयोजनार्थं इनपुट् – S / PDIF (ऑप्टिकल), HDMI, USB।
  • वायरलेस् अन्तरफलकम् – ब्लूटूथ।
  • अस्य औसतमूल्यं १५,००० रूबलम् अस्ति ।

Xiaomi Mi TV Soundbar रेखायाः ध्वनिपट्टिकानां समीक्षा: विकल्पः, संयोजनं, मूल्यम्

तृतीय स्थान – स्वेन एसबी-2150ए

मूल्यस्य कृते बहु उत्तमः ध्वनिपट्टः। तत्सङ्गमे लक्षणानि अस्याः व्यवस्थायाः सम्मानं प्रेरयन्ति । उत्तमाः मापदण्डाः उत्तमं ध्वनिगुणवत्तां प्रदास्यन्ति। एकमात्रं चेतावनी सर्वदा सम्यक् निर्माणगुणवत्ता न भवेत् यत् स्वेन् निर्मातुः कृते विशिष्टं भवति, परन्तु एतत् मूल्येन प्रतिपूर्तिः भवति। मुख्यलक्षणम् : १.

  • शक्तिः – १८० डब्ल्यू (ध्वनिपट्टिका स्वयं ८० डब्ल्यू + सबवूफर १०० डब्ल्यू)।
  • बहु-चैनल – २.१, उपवूफरेन सह ।
  • संयोजनार्थं इनपुट् – S / PDIF (ऑप्टिकल), HDMI, AUX.
  • वायरलेस् अन्तरफलकम् – ब्लूटूथ।
  • अस्य औसतमूल्यं १०,००० रूबलम् अस्ति ।

Xiaomi Mi TV Soundbar रेखायाः ध्वनिपट्टिकानां समीक्षा: विकल्पः, संयोजनं, मूल्यम्

उत्तम अभिजातध्वनिपट्टिकानां रेटिंग् – यदि जेबः अनुमन्यते

प्रथम स्थान – LG SN8Y

मीडिया-प्रणाल्यां ४४० वाट्-पर्यन्तं अत्यन्तं उच्चशक्तिः दृश्यते । डिजाइनः क्लासिकः अस्ति, प्रायः कस्यापि आन्तरिकस्य सङ्गतः भविष्यति। सबवूफरः ठोसकाष्ठप्रकरणे स्थितः अस्ति, यत् निम्नबास्-मध्य-आवृत्तीनां सुखद-ध्वनिं प्रभावितं करोति । अभिजातयन्त्राणां श्रेणीयां एतत् यन्त्रं गौरवपूर्णं प्रथमस्थानं गृह्णाति, यतः तस्य मूल्यस्य कृते उत्तमं ध्वनिलक्षणं भवति । मुख्यलक्षणम् : १.

  • शक्तिः – ४४० डब्ल्यू (ध्वनिपट्टिका स्वयं २२० डब्ल्यू + सबवूफर २२० डब्ल्यू)।
  • बहुचैनल – 3.1.2.
  • संयोजनार्थं इनपुट् – S / PDIF (ऑप्टिकल), HDMI, USB।
  • वायरलेस् अन्तरफलकम् – ब्लूटूथ, वाई-फाई।
  • डिकोडर – DTS Digital Surround, Dolby Atmos, DTS:X, DTS-HD मास्टर ऑडियो, DTS-HD उच्च रिजोल्यूशन ऑडियो, डॉल्बी डिजिटल, डॉल्बी डिजिटल प्लस, डॉल्बी ट्रूएचडी।
  • अस्य औसतमूल्यं ४०,००० रूबलम् अस्ति ।

Xiaomi Mi TV Soundbar रेखायाः ध्वनिपट्टिकानां समीक्षा: विकल्पः, संयोजनं, मूल्यम्

द्वितीय स्थान – हरमन-कार्डन प्रशस्ति पत्र बहुबीम 700

ये शक्तिशालिनः ध्वनिगुणवत्तां स्थानस्य रक्षणेन सह संयोजयितुम् इच्छन्ति तेषां कृते उत्तमः प्रणाली। यन्त्रस्य विस्तारः ७९ से.मी., बजट् ध्वनिपट्टिका इव अस्ति । तस्मिन् एव काले बाह्यसबवूफरस्य अभावेऽपि महत्खण्डस्य मॉडल् इत्यस्मात् ध्वनिगुणवत्ता न्यूना नास्ति । मुख्यलक्षणम् : १.

  • शक्ति – 210 वाट।
  • बहुचैनल – 5.1.
  • संयोजनार्थं इनपुट् – S / PDIF (ऑप्टिकल), HDMI, USB, ईथरनेट् (RJ-45) ।
  • वायरलेस् अन्तरफलकम् – ब्लूटूथ, वाई-फाई।
  • अस्य औसतमूल्यं ३८,००० रूबलम् अस्ति ।

Xiaomi Mi TV Soundbar रेखायाः ध्वनिपट्टिकानां समीक्षा: विकल्पः, संयोजनं, मूल्यम्

तृतीय स्थान – Samsung HW-Q700A

शक्तिशाली स्थितिगत 3D ध्वनियुक्तः उत्तमः ध्वनिपट्टः, यदा उपयोगः भवति तदा ध्वनिः दर्शकं उपरि, अधः, पार्श्वतः, अग्रे, पृष्ठतः च परितः भवति । ये स्वगृहं पूर्णरूपेण चलचित्रगृहे परिणतुं इच्छन्ति तेषां कृते उपयुक्तम्। अस्मिन् मूल्यवर्गे यथासाधारणं उपवूफरः बाह्यः अस्ति, अतः श्रव्यप्रणाल्याः कृते स्थानस्य आवश्यकता भविष्यति । Samsung TVs इत्यनेन सह सर्वोत्तमम् युग्मितम्। मुख्यलक्षणम् : १.

  • शक्तिः – ३३० डब्ल्यू (ध्वनिपट्टिका स्वयं १७० डब्ल्यू + सबवूफर १६० डब्ल्यू)।
  • बहुचैनल – 3.1.2.
  • संयोजनार्थं इनपुट् – S / PDIF (ऑप्टिकल), HDMI, USB।
  • वायरलेस् अन्तरफलकम् – ब्लूटूथ, वाई-फाई।
  • डिकोडर – डॉल्बी एटमॉस, डीटीएस:एक्स, डॉल्बी डिजिटल, डॉल्बी डिजिटल प्लस, डॉल्बी ट्रूएचडी।
  • अस्य औसतमूल्यं ४०,००० रूबलम् अस्ति ।

लेखः क्रेतुः बजटस्य आधारेण ध्वनिपट्टिकानां मुख्यमाडलस्य परीक्षणं कृतवान् । क्रयणपूर्वं मुख्यं वस्तु केषां प्रयोजनानां कृते यन्त्रस्य उपयोगः भविष्यति इति निर्णयः । अस्य आधारेण केषुचित् सन्दर्भेषु मूल्य-गुणवत्ता-अनुपातस्य दृष्ट्या उत्तमाः सम्झौताविकल्पाः प्राप्तुं शक्यन्ते ।

Rate article
Add a comment