पर्दायां पट्टिकानां दृश्यतायाः समस्या प्रायः द्रवस्फटिकप्रदर्शनयुक्तेषु आधुनिकटीवीषु भवति । फलतः, ते दृश्यन्ते, किं भङ्गस्य कारणस्य पट्टिकाप्रकारस्य च मध्ये सम्बन्धः अस्ति, यदि विकारः समये न निश्चयः भवति तर्हि परिणामाः कियत् गम्भीराः भवितुम् अर्हन्ति – एतेषां अन्ये च विषयाः अस्मिन् लेखे चर्चा कृताः सन्ति।
- टीवी-पर्दे पट्टिकानां प्रकाराः
- पट्टिकानां प्रादुर्भावस्य कारणानि, प्रकारानुसारम्
- टीवी-पर्दे संकीर्णाः क्षैतिज-पट्टिकाः
- बहुरंगी क्षैतिज
- टीवी-पर्दे कृष्णवर्णीयाः ऊर्ध्वाधराः क्षैतिजाः च पट्टिकाः
- मॉनिटरे पतली लम्बवत् पट्टिकाः
- ऊर्ध्वाधर गुलाबी
- टीवी-पर्दे लम्बवत् श्वेत (हल्का) पट्टिका
- ऊर्ध्वाधरनीलवर्णीयः
- टीवी मॉनिटरे ऊर्ध्वाधर हरितपट्टिका
- ऊर्ध्वाधर रक्त
- पीत ऊर्ध्वाधर
- समस्यानिवारणम्
- मैट्रिक्स केबलस्य सम्पर्कं विच्छिन्दनम्
- आकृतिपाशस्य विरामस्य निराकरणम्
- केबल प्रतिस्थापन
टीवी-पर्दे पट्टिकानां प्रकाराः
दूरदर्शनपर्दे पट्टिकारूपेण दृश्यमानस्य दोषः न केवलं चित्रगुणवत्तां नकारात्मकरूपेण प्रभावितं करोति, अपितु हार्डवेयरमॉड्यूलस्य संचालनं अपि नकारात्मकरूपेण प्रभावितं करोति, यस्य विफलतायाः कारणात् एतादृशाः समस्याः उत्पद्यन्ते फलतः तेषां सेवाजीवनं महतीं न्यूनीभवति ।टीवी-पर्दे पट्टिकानां सर्वाधिकं सामान्याः प्रकाराः : १.
- पतला क्षैतिज;
- पतला ऊर्ध्वाधर;
- बहुवर्णीय क्षैतिज;
- गुलाबी ऊर्ध्वाधर;
- श्वेत ऊर्ध्वाधर;
- नीलवर्णीयः ऊर्ध्वाधरः;
- हरित ऊर्ध्वाधर;
- रक्त ऊर्ध्वाधर;
- कृष्णः लम्बः क्षैतिजः च;
- पीत ऊर्ध्वाधर;
- श्वेत क्षैतिज।
एषा सूची पटले एतादृशानां सर्वेषां विविधानां दोषाणां प्रतिनिधित्वं न करोति । टीवी-पर्दे पट्टिकाः एकाः बहु च, लघुः दीर्घः च भवितुम् अर्हति, परन्तु मुख्यतया लम्बवत्, क्षैतिजः, बहुवर्णीयः च इति विभक्ताः भवन्ति ।
समस्या समये समये प्रकटिता अन्तर्धानं च भवितुम् अर्हति, परन्तु कस्मिन् अपि सन्दर्भे एतादृशः दोषः अनिरीक्षितः न त्यक्तव्यः – अन्ते तत् अधिकं गम्भीरं क्षतिं जनयति
पट्टिकानां प्रादुर्भावस्य कारणानि, प्रकारानुसारम्
आधुनिकतमानां टीवी-इत्यस्य अपि हार्डवेयर-मॉड्यूलस्य अकालं विफलतायाः विरुद्धं पूर्णतया बीमा कर्तुं न शक्यते । प्रायः अनुचितपरिचर्यायाः कारणेन एतत् भवति, न्यूनतया निर्मातुः दोषस्य कारणेन । कदाचित् टीवी-पर्दे भिन्नाः पट्टिकाः एकेन क्षतिना वा भवितुं शक्नुवन्ति अथवा विपरीततः भिन्न-भिन्न-कारणानां परिणामेण समानाः दोषाः भवन्ति । एकस्य वा अन्यस्य वा प्रकारस्य समूहस्य प्रादुर्भावस्य मुख्यकारणानि के इति ज्ञातुं वयं तान् अधिकविस्तारेण विचारयिष्यामः ।
टीवी-पर्दे संकीर्णाः क्षैतिज-पट्टिकाः
प्रायः तेषां भवितुं कारणं जालपुटे विद्युत्-उत्थानस्य कारणेन भवति फ्रेम-स्कैन्-उल्लङ्घनम् । फलतः एतेन चिप्-दरारः भवितुम् अर्हन्ति । अत्र एतादृशस्य दोषस्य उदाहरणं तस्य निवारणस्य च एकः विधिः अस्ति : https://youtu.be/sviY3BZlAuY
बहुरंगी क्षैतिज
यदा टीवी-पर्दे भिन्न-भिन्न-छायानां क्षैतिज-पट्टिकाः, तथैव रेखाः वा तरङ्गाः वा दृश्यन्ते तदा सम्पर्क-केबलस्य आकृतितः विच्छिन्नः इति अत्यन्तं सम्भाव्यते एवं सति तस्य सोल्डर करणीयम् । प्रायः समस्या भग्नस्य मदरबोर्डस्य कारणेन भवति । प्रायः एतत् तदा भवति यदा बिम्बनियन्त्रण-एककस्य कार्यक्षमतायाः क्षयः भवति ।
टीवी-पर्दे कृष्णवर्णीयाः ऊर्ध्वाधराः क्षैतिजाः च पट्टिकाः
एतादृशाः पट्टिकाः प्रायः पटलस्य विभिन्नेषु पार्श्वेषु, कदाचित् तस्य केन्द्रे च भवन्ति । एतत् एकं समस्याप्रदं भङ्गं, गम्भीरव्ययस्य आवश्यकता भवति, यतः अधिकतया कारणं डिकोडरस्य क्षतिः भवति । एवं सति आकृतिः पूर्णतया प्रतिस्थापनम् आवश्यकं भविष्यति । यदि तात्कालिकं उपायं न क्रियते तर्हि रेखाः विस्तारं प्राप्नुयुः, पटलः दीप्तः स्थगितः भविष्यति। तस्य कार्यप्रदर्शनस्य पुनर्स्थापनार्थं अस्माभिः अधिकाधिकं धनं निवेशयितव्यं भविष्यति। टीवी-पर्दे पट्टिकानां रूपेण बहवः समस्याः आधुनिकेन मीडिया-प्लेयरेन समाधानं कर्तुं शक्यन्ते, उदाहरणार्थं, यथा TANIX TX6 4/64GB .
मॉनिटरे पतली लम्बवत् पट्टिकाः
टीवी-पर्दे लम्ब-पट्टिकानां दर्शनस्य कारणं, ये सर्वथा न प्रकाशन्ते, डिकोडरस्य अथवा मैट्रिक्स-स्तम्भस्य भङ्गः भवितुम् अर्हति एतत् भवति यथा विद्युत्प्रहारस्य अथवा आकस्मिकशक्तिप्रकोपस्य परिणामेण । यदि समये उपायाः न क्रियन्ते तर्हि पट्टिका विस्तारिता भविष्यति, अन्ते च पटलं पूर्णतया आच्छादयिष्यति ।
एलईडी टीवी-मात्रिकायाः पुनर्प्राप्तिः (मात्रिकायां विच्छेदः):
https://youtu.be/lJqbio3SYPc
ऊर्ध्वाधर गुलाबी
प्रायः, पर्दायां वर्णपट्टिकाः मॉनिटर-मात्रिकायाः क्षतिस्य परिणामेण दृश्यन्ते । विद्युत् आपूर्तिव्यवस्थायाः विफलतायाः, आघातस्य इत्यादीनां तत्सदृशप्रभावानाम् कारणेन भङ्गः भवितुम् अर्हति । कारणं तत्त्वानां सामान्यं क्षरणं च भवितुमर्हति: यदि निरीक्षके गुलाबीवर्णस्य (अल्पवारं बैंगनीवर्णस्य) लम्बवत् पट्टिका दृश्यते तर्हि अस्य कारणं प्रायः स्केलरस्य भङ्गः भवति कदाचित् नूतनेषु टीवीषु अपि एतादृशः दोषः भवति, परन्तु अत्र कारणं नियमतः कारखानादोषः एव – अस्मिन् सन्दर्भे टीवी तत्क्षणमेव वारण्टी-अन्तर्गतं भण्डारं प्रति प्रत्यागन्तुं अर्हति
टीवी-पर्दे लम्बवत् श्वेत (हल्का) पट्टिका
कष्टेन लक्ष्यते, स्फुरणं च भवितुम् अर्हति, विपरीतरूपेण वा स्पष्टतया व्यक्तं भवितुम् अर्हति । एतादृशानां पट्टिकानां प्रादुर्भावः – तथापि अन्येषां छायानां पट्टिकाः अपि – मुख्यतया आकृतिस्य दोषं सूचयति । अस्याः कल्पनायाः सम्यक्त्वं भवान् निम्नलिखितरूपेण परीक्षितुं शक्नोति : अस्य तत्त्वस्य उपरि दबावं, चालनं (अतिप्रयत्नं विना) अथवा कथञ्चित् मन्दं कार्यं कुर्वन्तु । यदि पट्टिका अन्तर्धानं भवति, पुनः पर्दायां दृश्यते तर्हि भागः क्षतिग्रस्तः भवति, तस्मात् प्रतिस्थापनस्य आवश्यकता भवति । ऊर्ध्वाधरश्वेतपट्टिकाभिः सह भङ्गस्य अन्यत् उदाहरणं, तस्य समाधानं च कथं करणीयम् इति, अधोलिखितं विडियो पश्यन्तु: https://youtu.be/CA5J5v6PYxg?t=34
ऊर्ध्वाधरनीलवर्णीयः
प्रायः एतादृशाः पट्टिकाः तदा भवन्ति यदा वीडियोकार्डः अतितप्तः अथवा जीर्णः भवति । यदि वारण्टी अवधिः न समाप्तः तर्हि सर्वोत्तमः विकल्पः तत्त्वस्य प्रतिस्थापनम् अस्ति । ऊर्ध्वाधरनील (सियान्) पट्टिकानां प्रादुर्भावस्य अन्यत् कारणं आकृतिपाशस्य सम्पर्कस्य भङ्गः भवितुम् अर्हति । अन्यत् कारणं अस्ति यत् अतितापस्य परिणामेण विडियो प्रोसेसरस्य सोल्डर् गोल्स् बीजीए सबस्ट्रेट् इत्यस्मात् छिलन्ति स्म ।
टीवी मॉनिटरे ऊर्ध्वाधर हरितपट्टिका
प्रायः तस्य भवितुं कारणं प्रतिबिम्बनिर्माणफलकं टीवी-सम्बद्धं एलसीडी-मात्रिकं च संयोजयति इति केबलस्य संरचनायाः क्षतिः भवति पट्टिकायाः विस्तारः अत्यन्तं विशालः भवितुम् अर्हति तथा च कतिपयानि सेन्टिमीटर् यावत् भवितुम् अर्हति, अथवा, तद्विपरीतम्, अतीव संकीर्णं भवितुम् अर्हति – एकः पिक्सेलः । प्रायः, पर्दायां अप्रत्याशितरूपेण दृश्यते, टीवी-इत्यस्य पर्याप्तं तापनानन्तरं च अन्तर्धानं भवति, चित्रं च निर्बाधं प्रदर्शितं भवति केषुचित् सन्दर्भेषु पट्टिका अवशिष्टा भवति, परन्तु मुख्यपृष्ठभूमितः लघुतरं दृश्यते ।
ऊर्ध्वाधर रक्त
अस्य स्वरूपं प्रायः आकृतिकेबलस्य पतितसंपर्के एव भवति । कदाचित् दग्धाः भागाः कारणं भवन्ति । केबलसंयोजकानाम् भङ्गस्य वा तेषां धूलित्वस्य वा संकेतं अपि दातुं शक्नोति । फलकस्य उपरि पटलः छिलितः अस्ति अथवा VGA तारः क्षतिग्रस्तः अस्ति इति कारणेन अपि एतादृशाः पट्टिकाः दृश्यन्ते ।
पीत ऊर्ध्वाधर
यदा एतत् LCD मॉनिटर् मध्ये दृश्यते तदा प्रथमं कार्यं भवति यत् सिस्टम् यूनिट् इत्यस्मात् विच्छेद्य नेटवर्क् इत्यनेन सह संयोजयितुं प्रयत्नः करणीयः । यदि पट्टिका अन्तर्धानं भवति तर्हि समस्या अधिका सम्भावना वीडियो कार्ड् मध्ये भवति। संधारित्राणि प्रफुल्लितानि भवेयुः, तेषां प्रतिस्थापनस्य आवश्यकता भवति । अन्यथा प्रदर्शने समस्या अवश्यं अन्वेष्टव्या । अधोलिखितः विडियो टीवी-मैट्रिक्स-दोषस्य अनेक-उदाहरणानां चर्चां करोति तथा च तेषां घटनस्य कारणानां वर्णनं करोति, जटिल-मरम्मतार्थं सम्पर्कं ददाति: https://youtu.be/Jtj3ID3ZMOg?t=111
समस्यानिवारणम्
दूरदर्शनपर्दे पट्टिकानां दर्शनं अद्यापि तत्क्षणमेव यन्त्रस्य वैश्विकविच्छेदनं आरभ्यतुं कारणं नास्ति । परिपथस्य बोर्डस्य च विकारस्य कारणं अन्वेष्टुं पूर्वं प्रथमं भवन्तः अवश्यं पश्यन्तु:
- चित्रं निर्गच्छति यत् केबलं संयोजयति – संयोजकः मलिनः अस्ति वा;
- स्वचालितचित्रसेटिंग्स् मोड् इत्यस्य उपयोगेन टीवी इत्यत्र एव सेटिंग्स् ।
यदि भवन्तः हेरफेरस्य अनन्तरं पट्टिकाः पर्दायां स्थापयन्ति तर्हि गम्भीरमरम्मतस्य विषये चिन्तनीयम् । यथा वयं पूर्वं ज्ञातवन्तः, विभिन्नानां पट्टिकानां प्रादुर्भावस्य कारणानि मुख्यतया एकस्य दोषस्य कारणेन सन्ति-
- मैट्रिक्स पाश सम्पर्क;
- आकृतिः एव;
- फलकस्य सूक्ष्मपरिपथस्य च तत्त्वानि।
एतानि समस्यानि निवारयितुं शक्यन्ते, परन्तु कदाचित् नूतनं टीवीं क्रेतुं तस्य पुनर्निर्माणात् श्रेयस्करम्। केचन स्पेयर पार्ट्स् अतीव महत् भवन्ति, तदतिरिक्तं, पार्ट्स्, सर्किट् च परिवर्तयन्ते सति टीवी सम्यक् कार्यं करिष्यति इति गारण्टी नास्ति ।
एतेषां अन्येषां च दोषाणां निवारणस्य सम्भाव्यमार्गाणां विश्लेषणं करिष्यामः ।
मैट्रिक्स केबलस्य सम्पर्कं विच्छिन्दनम्
यन्त्रस्य अनुचितप्रयोगस्य अथवा दुर्बलसंयोजनगुणवत्तायाः कारणेन सम्पर्कसमस्याः भवितुम् अर्हन्ति, तस्य परिचर्या, उदाहरणार्थं, पटलस्य सफाई। आवर्धककाचस्य उपयोगं विना सरलं निरीक्षणं कदाचित् दुर्बलसंपर्कस्य निर्धारणाय पर्याप्तं भवति । विशेषतः क्षतिक्षेत्रस्य अल्पक्षेत्रे आक्सीकृतसंपर्कस्य समस्यां निवारयितुं कठिनं न भवति । पट्टिकायाः शोधनार्थं भवतः नियमितं कटं वा छूरी वा आवश्यकं भविष्यति । पट्टिकां निष्कास्य बहुमापकेन ध्वनिं कृत्वा वोल्टेजं अवश्यं पश्यन्तु । LCD TV केबलस्य सम्पर्कस्य गृहसफाईयाः उदाहरणं अधोलिखिते विडियोमध्ये दर्शितम् अस्ति: https://youtu.be/3hb0Iao0An8?t=101 दुर्बलसंपर्कस्य कारणं केबलानां अशुद्धसंयोजनमपि भवितुम् अर्हति। एवं सति भवद्भिः सर्वाणि लूप्-विच्छेदनं करणीयम्, ततः तान् सम्यक् संयोजयितुं आवश्यकम् ।
आकृतिपाशस्य विरामस्य निराकरणम्
प्रथमं केबलं चालयित्वा वा निपीड्य वा कथितस्य भङ्गस्य सटीकता सत्यापितव्या । यदि रेखाः अन्तर्धानं जातः तर्हि क्षतिः सम्यक् सेट् भवति । ततः भवन्तः सोल्डरिंग् सूक्ष्मदर्शकेन स्वं सशस्त्रं कृत्वा क्षतिग्रस्ततारं अन्वेष्टुम् अर्हन्ति । कार्ये सहनशक्तिः, आभूषणसटीकता च आवश्यकी भवति, तथैव कौशलस्य, आवश्यकसाधनस्य च आवश्यकता भवति । दोषपूर्णक्षेत्राणि प्रवाहकवार्निशेन पुनः स्थापितानि भवन्ति । भवन्तः सम्पर्कं स्वीकार्यतापमानं यावत् अपि तापयितुं शक्नुवन्ति, परन्तु कस्मिन् अपि सन्दर्भे अतितापनस्य अनुमतिः न भवेत्, अन्यथा मरम्मतस्य स्थाने अतिरिक्तसमस्याः प्राप्तुं शक्यन्ते
एषा प्रक्रिया जटिला भवति, प्रायः स्वामिनः एतत् न कुर्वन्ति ।
केबल प्रतिस्थापन
यदि केबलं विफलं जातम् इति ज्ञायते तर्हि भवद्भिः तस्य स्थाने नूतनं स्थापयितव्यं भविष्यति, अस्य टीवी-प्रतिरूपस्य कृते उपयुक्तं च अवश्यमेव उपयोक्तव्यम् ।
विभिन्नानां ब्राण्ड्-टीवी-समूहानां डिजाइन-विशेषता अस्ति यत् प्रत्येकस्य निर्मातुः स्वकीयः, व्यक्तिगतः, अतः मरम्मतं कर्तुं पूर्वं निर्देशान् पठन्तु
केबलं टीवी-प्रकरणे स्थितम् अस्ति, अतः पृष्ठभागं संयोजयन्तः बन्धकाः विमोचयितुं अर्हन्ति । यदि ते कष्टेन त्यजन्ति तर्हि तान् घड़ीयानस्य दिशि विमोचयितुं न प्रयतध्वम्: नियमतः सर्वे बोल्ट् तस्य विरुद्धं विमोचिताः भवन्ति। विच्छेदनकाले अत्यन्तं सावधानता आवश्यकी, यतः अधिकतया केबलं आवरणस्य उपरि एव भवति – एतेन तत्त्वानां क्षतिः भङ्गः च निवारितः भविष्यति तारानाम् मिलापः आवश्यकः नास्ति – संयोजकतत्त्वेषु संयोजकाः सन्ति । केबलं निष्कासयितुं भवद्भिः विशेषं कुण्डलं दबावितुं आवश्यकम् । भग्नं केबलं अवश्यं कार्यशालां विना प्रतिस्थापयितुं शक्यते, न कठिनम्।
विभिन्नानां डिजाइनानाम् केबलानि तेषां अग्रे प्रतिस्थापनार्थं कथं निष्कासितव्यानि इति अधोलिखिते विडियोमध्ये दर्शितम् अस्ति: https://youtu.be/_o-lQ-FA3dM यदि भवान् घटकान् अथवा स्वयं मैट्रिक्सं स्वतन्त्रतया प्रतिस्थापयितुं इच्छति तर्हि निम्नलिखितविषये अवश्यं विचारः करणीयः।
- अधिकांशतः चालकानां व्यासः तुल्यम् अल्पः भवति अतः क्षतिं परिहरितुं तेषां संचालनं अतीव सावधानीपूर्वकं करणीयम्;
- भागानां पुनर्स्थापनार्थं भवतः न केवलं अस्मिन् विषये अनुभवः भवितुम् आवश्यकः, अपितु उत्तमसाधनानाम् अपि भण्डारः करणीयः: सूक्ष्मदर्शकः, अवरक्त-सोल्डरिंग्-स्थानकं, फलकैः सह उत्तमकार्यार्थं उपकरणानां समुच्चयः इत्यादयः।
Samsung TV screen इत्यत्र पट्टिकाः कथं समाप्ताः भवेयुः: https://youtu.be/kJNOy0k5_CM Film flexible matrix cable इत्यस्य प्रतिस्थापनम् – प्रक्रिया जटिला अस्ति। प्रायः स्वामी सम्पूर्णं आकृतिं प्रतिस्थापयितुं प्रस्तावन्ति येन केबलस्य सोल्डरिंग् इत्यस्य कष्टं न भवति । एतादृशं गम्भीरं मरम्मतं कर्तुं पूर्वं नकली-अथवा अनुपयोगी-टीवी-इत्यस्मात् शिक्षितुं शक्यते । तथापि सेवाकेन्द्रे एतादृशी मरम्मतं कर्तुं शस्यते । दुर्भाग्येन टीवी-व्ययस्य प्रायः द्वितीयतृतीयांशं व्ययः भवितुम् अर्हति, अतः प्रथमं सेवायाः मूल्यं ज्ञातव्यं, ततः एव अन्तिमनिर्णयः करणीयः https://youtu.be/speMUzLe3rs टीवी-पर्दे न केवलं लघु-क्षति-कारणात्, अपितु गम्भीर-क्षति-कारणात् अपि विविध-रङ्ग-आकार-पट्टिकाः, तरङ्गाः, रेखाः, अन्ये च तत्सदृशाः दोषाः दृश्यन्ते ते सर्वदा स्वनिराकरणाय अनुकूलाः न भवन्ति: कदाचित् भवन्तः सेवाकेन्द्रेण सम्पर्कं कर्तुं, महतीं मरम्मतं दातुं, भागानां प्रतिस्थापनं कर्तुं च प्रवृत्ताः भवन्ति।
Я даже не думала, что цвет полосок напрямую может указывать на причину. Мы часто подключаем телевизор к ноутбуку через кабель HDMI, и вот однажды столкнулись с такой проблемой, на экране телевизора появились разноцветные полосы, когда вытянули кабель, на ноутбуке их нет, и если включить телевизор отдельно, полосок так же нет. В чем могла быть тогда проблема? Мы начали грешить на видеокарту и на ноутбук в целом. Не помню как эту проблему решил муж, но могло это быть что-то с разъемом HDMI? Плохой сигнал или какая-то поломка?
Здравствуйте. Вполне вероятно, что причиной мог быть сам разъем. Вряд ли это поломка. Разные фирмы производителей ноутбуков и разные производители телевизоров. Естественно, если пробовать настроить между ними связь, то могут возникать такие вот неполадки. Конечно, если вы уже будете замечать на самом телевизоре разноцветные полоски, без подключения ноутбука и других аксессуаров, то это уже скорее всего будет внутренняя поломка. В такой ситуации лучше обратиться в сервис для устранения неполадок.
Très cool l’explication , j’ai un soucis avec mon écran 43″ model du panel T43HVN01.3 XR ,apparition des lignes verticales complètement jaune et qui ce déplace, comment faire pour le résoudre ?
Вполне полосы могут появляться из-за экрана или раз`ёма.
Добрый день. Телевизор у нас конечно лет 10 точно, фирма Samsung. Не так давно появилась полоса горизонтальная черная. Сначала тонкая, потом стала увеличиваться. Я сначала подумала, что это выгоревшие пиксели. Имея двух детей, не удивлюсь, что они могли чего и кинуть в него. Но прочитав вашу статью, может быть и не так. Надо будет обратится к сервисную и узнать по цене. Спасибо за полезную статью.
Важно! Не стоит искать причины поломки нового телевизора. Появление полосок на экране – заводской брак, которые должны устранять по гарантии. Для этого достаточно обратиться в магазин, где покупалась техника или сервисный центр от производителя.
Merci beaucoup