यदि एंटीना, सेट्-टॉप्-बॉक्स् च विना टीवी कथं द्रष्टुं शक्यते इति रोचकं जातम् तर्हि भवान् अनेकाः पद्धतयः प्रयोक्तुं शक्नोति । यन्त्रे Smart TV प्रणाली अस्ति वा इति विषये संपर्कः निर्भरं भवति । यदि न तर्हि भवद्भिः अतिरिक्तसाधनानाम् संयोजनं कर्तव्यं भविष्यति । एतत् कथं कर्तुं शक्यते इति अग्रे चर्चा भविष्यति।
एंटीना विना टीवी द्रष्टुं उपायाः – सरलाः उपायाः न तु अत्यन्तं
टीवी-यन्त्राणां स्वामिनः प्रायः एंटीना-रहितं टीवी-प्रदर्शनं कथं करणीयम् इति प्रश्ने रुचिं लभन्ते, एषः एव सुलभतमः उपायः भवतु इति वांछनीयम् यतः पारम्परिकः एंटीनाकेबलः उच्चतमगुणवत्तायुक्तं चित्रं ध्वनिं च न उत्पादयति । एवं सति संकेतं प्राप्य व्यत्ययः भवितुम् अर्हति । अपि च एतादृशस्य दूरदर्शनस्य ग्राहकानाम् अल्पसंख्याकानां चैनलानां दर्शनस्य अवसरः भवति । अद्य भवन्तः एंटीना केबल् विना कर्तुं शक्नुवन्ति। एंटीना विना टीवी-संयोजयितुं अनेकाः उपायाः सन्ति । अधिकविशेषतः, भवान् अन्तरक्रियाशीलं टीवी स्थापयितुं, टीवी-चैनल-दर्शनार्थं Smart TV-अनुप्रयोगानाम् उपयोगं कर्तुं, अथवा डिजिटल-ट्यूनर्-क्रयणं कर्तुं शक्नोति ।
अन्तर्जालटीवी
यदि भवान् एतां संयोजनपद्धतिं उपयुङ्क्ते तर्हि विशेषसाधनं क्रेतुं न प्रयोजनम् । परन्तु तस्मिन् एव काले टीवी-ग्राहकः स्मार्ट-टीवी-कार्यं युक्तः भवितुमर्हति । एतादृशं दूरदर्शनं द्रष्टुं ईथरनेट् केबलं वा वाई-फाई एडाप्टरं वा संयोजयितुं पर्याप्तम् । प्रथमे सन्दर्भे LAN संयोजकस्य उपयोगः संयोजनाय भवति, द्वितीये सति “वायुतः” संयोजनं भवति ।एनालॉग्, सैटेलाइट् डिश इत्येतयोः विकल्पः IPTV अस्ति । प्रौद्योगिक्याः कारणात् रूसी-विदेशीय-टीवी-कार्यक्रमानाम् अत्यधिकसंख्यां द्रष्टुं, रेडियो-स्थानकानि श्रोतुं च शक्यते । https://cxcvb.com/texnika/pristavka/iptv-chto-eto-kak-vybrat-luchshie.html ततः पूर्वं भवद्भिः प्रदातृणां चयनं करणीयम्, तस्य पोर्टल् मध्ये पञ्जीकरणप्रक्रियायाः माध्यमेन गत्वा टीवीयुक्तं संकुलं क्रेतव्यम् चैनल्स्। सेवासम्झौतां कृत्वा टीवीचैनलस्य संकुलं द्रष्टुं प्रवेशः उद्घाटितः भविष्यति । भवन्तः Wi-Fi संजालद्वारा वायरलेस् संयोजनं स्थापयित्वा रूटरद्वारा अन्तरक्रियाशीलं टीवीं द्रष्टुं शक्नुवन्ति । यदि अन्तः निर्मितं मॉड्यूल् नास्ति तर्हि प्रदातृणा प्रदत्तस्य उपसर्गस्य उपयोगः, अथवा विद्युत्भण्डारे स्वयमेव क्रेतुं शक्यते । “स्मार्ट” टीवी इत्यत्र अपि विशेषेषु अनुप्रयोगेषु टीवी-चैनलानि द्रष्टुं शक्नुवन्ति । https://gogosmart.com इति वृत्तान्तः ru/texnika/pristavka/android-luchshie-modeli-2022.html यदि दृश्यार्थं बाह्य-डिकोडरस्य उपयोगः भवति तर्हि टीवी-ग्राहकेन सह संयोजनं HDMI केबलस्य अथवा “tulips” इत्यस्य माध्यमेन साकारं भवति एतत् DVB-T2 मानकानुसारं कार्यं करोति ।
केबलं संयोजयित्वा सम्यक् संकेतस्रोतस्य चयनं कर्तुं अवशिष्यते । प्रथमे सन्दर्भे 1 अथवा 2 नम्बरेण सह HDMI इति लेबलं भविष्यति द्वितीयसन्दर्भे भवद्भिः AV स्रोतः प्रति स्विच् कर्तव्यः भविष्यति ।
समुचितं पोर्ट् चयनं कृत्वा सेट्-टॉप् बॉक्स् चालू कुर्वन्तु । तदा टीवी-पटले निर्देशानुसारं अभिनयः करणीयः । सामान्यतया भवद्भिः अन्तर्जालप्रदातुः जालपुटे प्राधिकरणं कुर्वन् यत् उपयोक्तृनाम गुप्तशब्दं च निर्दिष्टव्यं भवति । तस्मिन् एव काले सशुल्कटीवीचैनलसङ्कुलस्य सेटअपः स्वयमेव भविष्यति । परन्तु “स्मार्ट” टीवी द्रष्टुं पूर्वं भवता जालसम्बद्धता अस्ति इति सुनिश्चितं कर्तव्यम् । इदं स्थिरं भवितुमर्हति येन माध्यमसामग्री लोड् कर्तुं शक्यते । अन्तरक्रियाशीलं टीवीं संयोजयितुं भवन्तः सेटिङ्ग्स् मध्ये गत्वा रिमोट् कण्ट्रोल् इत्यस्य उपयोगेन “Network” इति विभागं गन्तुं अर्हन्ति । इष्टं प्रवेशबिन्दुं चित्वा भवन्तः गुप्तशब्दं प्रविष्ट्वा यावत् वायरलेस् संयोजनं सफलतया न स्थापितं तावत् प्रतीक्षितुम् अर्हन्ति ।
टीवी एंटीना विना कार्यं कर्तुं शक्नोति वा इति प्रश्नस्य उत्तरं दत्त्वा अन्तः निर्मितस्य ट्यूनरस्य उपस्थितिः अभावः वा परीक्षितुं योग्यम् अस्ति । यदि न तर्हि भवद्भिः बाह्य-उपसर्गं क्रेतव्यम् ।
एंटीना केबलं च विना टीवी द्रष्टुं अन्यः उपायः अस्ति यत् प्लेलिस्ट् निर्माय मल्टीमीडिया प्लेयर् इत्यस्य उपयोगेन तान् वादयितुं शक्यते । एतत् कर्तुं भवद्भिः विशिष्टसङ्ग्रहस्य लिङ्क् सहितं m3u सञ्चिका अपलोड् कर्तव्या भविष्यति ।एतादृशानां अनुप्रयोगानाम् उदाहरणानि सन्ति Lazy IPTV, OTTplayer च । प्लेलिस्ट् डाउनलोड् कृत्वा भवान् स्वस्य टीवी-पर्दे विडियो द्रष्टुं शक्नोति । Samsung तथा LG TV रिसीवरस्य स्वामिनः ForkPlayer इत्यस्य उपयोगं कर्तुं अनुशंसिताः सन्ति ।
डिजिटल ट्यूनर
यदि एंटीना विना टीवी कथं स्थापयितव्यम् इति रोचकं जातम् तर्हि मासिकशुल्कं विना कार्यं कुर्वन्तं ट्यूनरम् अपि उपयोक्तुं शक्नुवन्ति । टीवी-यन्त्रेण सह तार-सम्बद्धस्य कृते HDMI-केबलस्य उपयोगः भवति । तथापि आन्तरिकं एंटीना अद्यापि ट्यूनर् इत्यनेन सह सम्बद्धं कर्तव्यं भविष्यति । एतत् संकुचितं यन्त्रं अन्तःनिर्मितग्राहकस्य स्थाने स्थास्यति । तस्मिन् एव काले अङ्कीयटीवीचैनलानि द्रष्टुं उपलभ्यन्ते ।इलेक्ट्रॉनिक्स-भण्डारं गत्वा एतादृशं उपसर्गं प्राप्तुं शक्नुवन्ति । डिजिटल टीवी निःशुल्कं कार्यं करिष्यति, परन्तु द्रष्टुं चैनलानां संख्या सीमितं भविष्यति। प्रारम्भिकव्यवस्थापनस्य समये भवद्भिः क्षेत्रानुसारं समुचितं आवृत्तिपरिधिं चयनं कर्तव्यं भविष्यति । सेट्-टॉप्-बॉक्स्-मध्ये एंटीना-केबलं, ईथरनेट्, अथवा वायरलेस्-जालस्य संयोजनं सम्मिलितं भवति । ततः ट्यूनरः उपयुक्ततारस्य उपयोगेन टीवी-ग्राहकेन सह सम्बद्धः भवति । ततः टीवी-यन्त्रं चालू कृत्वा चैनल्-अन्वेषणं आरभ्यतुं अवशिष्टम् अस्ति । चालू कृत्वा स्वतः-ट्यूनिङ्ग् प्रक्रिया आरभ्यते । अस्मिन् स्तरे उपयोक्तारः आवृत्तिपरिधिः, आस्पेक्ट् रेश्यो इत्यादीन् मापदण्डान् निर्दिष्टुं प्रेरितः भविष्यति । ट्यूनरस्य ट्यूनिङ्ग् कृत्वा डिजिटल स्थलीयदूरदर्शनस्य प्रदर्शनं आरभ्यत । सेट्-टॉप्-बॉक्सतः दूरनियन्त्रणेन दृश्यं नियन्त्रितं भवति ।
एंटीनाप्रतिस्थापनरूपेण स्मार्टटीवीमध्ये अनुप्रयोगः
एंटीना विना टीवी द्रष्टुं भवान् स्वस्य Smart TV उपकरणे ऑनलाइन द्रष्टुं विशेषानुप्रयोगानाम् उपयोगं कर्तुं शक्नोति। एतदर्थं अन्तर्जालस्य प्रवेशस्य आवश्यकता भविष्यति । “स्मार्ट” टीवी इत्यस्य कार्येण उपग्रह-केबल-टीवी-दर्शनस्य आनन्दः भवति । सामग्री ISP द्वारा प्रदत्तस्य अनुप्रयोगस्य माध्यमेन वाद्यते। तस्मिन् एव काले टीवी-यन्त्रे एकं प्रचालनतन्त्रं स्थापनीयम्, यथा एण्ड्रॉयड् टीवी । एतेन अतिरिक्तं सेट्-टॉप्-बॉक्सं विना, केबल्-कर्षणं च विना डिजिटल-टीवी-दर्शनं सम्भवं भवति ।उपयोगिनो विजेट् येषु अतिरिक्तव्ययस्य विना टीवीचैनलस्य विस्तृतसूचीं द्रष्टुं शक्यते तेषु स्मोत्र्योष्का, मेगोगो, विन्टेरा टीवी च सन्ति । अत्र सशुल्कसेवाः अपि सन्ति येषु सहस्राधिकानां टीवी-कार्यक्रमानाम् प्रवेशः प्राप्यते । यथा शारावोज् टीवी, सीबिलिंग्, आईपीटीवी ऑनलाइन च ।
एंटीना विना टीवी कथं द्रष्टुं शक्यते : (अपार्टमेण्टे, देशे केबलटीवी-सञ्चालकानां च) – https://youtu.be/mcZmzht4_R8
टीवीं PC इत्यनेन सह संयोजयति
यदि भवन्तः एंटीना विना कार्यं कुर्वन्तं टीवीं स्थापयितुं प्रवृत्ताः सन्ति तर्हि केबलेन सङ्गणकेन सह संयोजयितुं शक्नुवन्ति । अस्य कृते HDMI अन्तरफलकं सर्वोत्तमम् अस्ति । एकस्य अभावे अन्यं उपलब्धं पोर्ट् उपयोक्तुं शक्नुवन्ति । संयोजनानन्तरं भवन्तः टीवी-यन्त्रं संकेतस्रोतरूपेण अवश्यं चिन्वन्तु । अस्य धन्यवादेन भवान् सङ्गणकात् अथवा लैपटॉपतः वाद्यमानं माध्यमसामग्री नियन्त्रयितुं शक्नोति ।एतस्य पद्धतेः उपयोगेन भवान् PC monitor तः TV panel मध्ये चित्रस्य डुप्लिकेशनं आरभुं शक्नोति । परन्तु समुचितप्रक्षेपणविधिं प्रति गत्वा केवलं एकं पटलं चालू त्यक्तुं शक्नुवन्ति । कठिनता पीसी टीवी च संयोजयति केबलं आकर्षयितुं आवश्यकता अस्ति । अतः तयोः मध्ये न्यूनतमं दूरं भवति इति महत्त्वपूर्णम् । तदतिरिक्तं सङ्गणकं विडियोसञ्चिकां वादयति समये चालू एव तिष्ठति ।
टीवी चैनल्स् कथं अन्वेष्टव्याः
एवं सति संयोजनविधिविषये विचारः महत्त्वपूर्णः । यदि भवान् ट्यूनर् अथवा सेट्-टॉप् बॉक्स् उपयुज्यते तर्हि भवान् टीवी-चैनलस्य स्वचालित-ट्यूनिङ्ग् आरभणीयम् । कतिपयेषु निमेषेषु सॉफ्टवेयर् उपलब्धान् टीवी-कार्यक्रमान् अन्विष्य तान् रक्षति ।स्मार्ट टीवी इत्यस्मिन् अन्तर्निर्मितं ट्यूनर् अस्ति । प्रारम्भिकसेटअपस्य समये भवन्तः स्वयमेव अथवा मैनुअल् अन्वेषणं चिन्वन्तु इति अपि प्रेरिताः भविष्यन्ति । प्रक्रियां सम्पन्नं कृत्वा भवन्तः इष्टानि टीवी-कार्यक्रमाः स्वस्य प्रिय-कार्यक्रमेषु योजयितुं शक्नुवन्ति येन भवन्तः नष्टाः न भवन्ति । संघीयटीवीचैनलस्य २ मल्टिप्लेक्सं निःशुल्कं द्रष्टुं शक्नुवन्ति ।
केबल टीवी
यदि भवान् विषये रुचिं लभते, किं तत् एंटीना विना टीवीं दर्शयिष्यति वा, तर्हि भवान् केबलटीवी स्थापयितुं शक्नोति। यद्यपि इदानीं बहु लोकप्रियं नास्ति तथापि अतिरिक्तानि उपकरणानि न क्रीत्वा टीवी-चैनलानि द्रष्टुं शक्नुवन्ति । तस्य स्थाने मासिकं सदस्यताशुल्कं दातुं प्रस्तावितं अस्ति । यदि एंटीना वा उपग्रहपात्रं वा स्थापयितुं कोऽपि उपायः नास्ति तर्हि एषः विकल्पः परिपूर्णः अस्ति । अन्तर्जालप्रदातृणां सेवानां उपयोगेन भवान् अल्पसंख्याकानां डिजिटलटीवीचैनलानां प्रवेशं कर्तुं शक्नोति ।
बाह्ययन्त्राणां प्रयोगः
एंटीना विना टीवी चालू कर्तुं अग्रिमः उपायः अस्ति यत् फ्लैशड्राइव् अथवा बाह्यहार्डड्राइव् संयोजयितुं शक्यते । टीवी-ग्राहके कञ्चित् चलच्चित्रं वा श्रृङ्खलां वा द्रष्टुं भवद्भिः पूर्वमेव USB-फ्लैश-ड्राइव्-इत्यत्र अन्यस्मिन् पोर्टेबल-यन्त्रे वा डाउनलोड् कर्तव्यं भविष्यति । संयोजनाय USB पोर्ट् उपयुज्यते, यत् प्रत्येकस्मिन् आधुनिकटीवीग्राहके उपलभ्यते । तदनन्तरं अन्तर्जालप्रवेशं विना अपि भवन्तः डाउनलोड् कृतं सामग्रीं पटले वादयितुं आरभुं शक्नुवन्ति ।अपि च, Smart TV प्रौद्योगिक्याः अभावे भवान् मीडिया प्लेयर अथवा DVD प्लेयरं संयोजयितुं शक्नोति । तथा च अस्य यन्त्रस्य साहाय्येन टीवी-मध्ये चित्रं प्रदर्शयन्तु । अथवा विडियो द्रष्टुं वा गेमप्ले प्रसारयितुं वा गेम कन्सोल् इत्यस्य उपयोगं कुर्वन्तु।
उपग्रहदूरदर्शनम्
यदि भवान् मासिकशुल्कं विना टीवी-दर्शनार्थं उपग्रह-व्यञ्जनानां उपयोगं करोति तर्हि भवान् निःशुल्क-टीवी-चैनल-अन्वेषणं कर्तुं प्रवृत्तः येषु एन्कोडिंग् नास्ति । ते एफटीए इति निर्दिष्टाः सन्ति। रूसीभाषायाः कार्यक्रमाः विभिन्नेषु उपग्रहेषु विकीर्णाः सन्ति । तान् एकत्र स्थापयितुं भवद्भिः मोटरनिलम्बनं क्रेतव्यं भविष्यति । उपग्रहटीवीसंयोजनसेवाप्रदातृप्रदातृणां उपकरणसमूहं अपि क्रेतुं शक्नुवन्ति । एतेषु संचालकेषु त्रिकलर टीवी , एनटीवी प्लस् , टेलीकार्टा च सन्ति |