Samsung TV न चालू भवति – किमर्थं किं च कर्तव्यम् ?

Проблемы и поломки

Samsung TV न चालू भवति, यदि रक्तप्रकाशः ज्वलति, अथवा सूचकः निष्क्रियः अस्ति तर्हि किं कर्तव्यम्, यदि Samsung Smart TV कार्यं न करोति तर्हि कारणं कार्यं च करोति।

Samsung TV न चालू भवति – प्रथमं किं कर्तव्यम्

टीवी चिरकालात् प्रायः प्रत्येकस्य व्यक्तिस्य आवश्यकता अभवत् । परन्तु तस्य कार्यकाले क्रमेण संसाधनस्य विकासः भवति, अनेन क्रमेण विविधदोषाणां जोखिमः वर्धते । सैमसंग इत्यनेन यत् प्रौद्योगिकी निर्मितं तत् उच्चगुणवत्तायाः विश्वसनीयतायाः च अस्ति, परन्तु दीर्घकालं यावत् उपयोगेन तस्मिन् समस्याः प्रादुर्भवितुं शक्नुवन्ति ।
Samsung TV न चालू भवति - किमर्थं किं च कर्तव्यम् ?यदा सैमसंग-टीवी-प्रवर्तनस्य प्रयासः असफलतया समाप्तः भवति तदा कुण्ठितं भवति । परन्तु सेवाकार्यशालायाः तत्क्षणं सम्पर्कं कर्तुं सर्वदा आवश्यकं न भवति । केषुचित् सन्दर्भेषु उपयोक्ता स्वयमेव समस्यायाः समाधानं कर्तुं शक्नोति । एतत् कर्तुं भवद्भिः ज्ञातव्यं यत् किं सम्यक् केषु परिस्थितिषु च एतत् कर्तव्यम् । अनुशंसितपदार्थानाम् अनुसरणं कृत्वा सः टीवीं पूर्णतया कार्यक्रमे पुनः स्थापयितुं शक्नोति । यदि भवतः चालूकरणस्य समस्या अस्ति तर्हि प्रथमं ज्ञातव्यं यत् किं कारणं एतत् अभवत् । भङ्गस्य सामान्यकारणानां विस्तरेण अधः चर्चा कृता अस्ति ।

यदि सैमसंग टीवी-मध्ये भङ्गः भवति तर्हि किं कर्तव्यम्

यदा भवन्तः टीवीं द्रष्टुम् इच्छन्ति, परन्तु तत् न चालू भवति तदा तया भृशं असुविधा भवति । समस्यायाः समाधानार्थं भवद्भिः उत्पन्नस्य परिस्थितेः अध्ययनेन आरम्भः करणीयः । एतदर्थं निम्नलिखितपदार्थाः ग्रहीतव्याः ।

  1. भवद्भिः पटलस्य सावधानीपूर्वकं निरीक्षणं करणीयम्, तस्मिन् क्षतिस्य स्पष्टचिह्नानि नास्ति इति सुनिश्चितं कर्तव्यम् ।
  2. टीवी-प्रकरणस्य निरीक्षणं कृत्वा डेंट्-आदि-यान्त्रिक-तनावस्य लेशाः सन्ति वा इति सार्थकम् । यदि एतादृशी क्षतिः अस्ति तर्हि टीवी पतितः अथवा प्रबलः प्रभावः अभवत् इति कल्पयितुं शक्यते । एवं सति यन्त्रे गम्भीराः दोषाः भवितुम् अर्हन्ति ।Samsung TV न चालू भवति - किमर्थं किं च कर्तव्यम् ?
  3. ताराः सुरक्षितरूपेण संयोजिताः सन्ति इति भवद्भिः सुनिश्चितं कर्तव्यम् । सम्पर्कानाम् परीक्षणानन्तरं संयोजनस्य गुणवत्ता, तेषु आक्सीकरणस्य उपस्थितिः इति परीक्षणं आवश्यकम् । यदि दूषकाः सन्ति तर्हि तेषां निष्कासनं करणीयम्।
  4. भवद्भिः तारानाम् अखण्डतां पश्यितव्यम् । तेषां कटने, इन्सुलेटिंग-स्तरस्य उपरि तीव्र-निक्षेपः, भङ्गः वा अन्यः अखण्डतायाः क्षतिः वा न भवेत् ।
  5. यदि भवान् पृष्ठकवरं निष्कासयति तर्हि टीवी-अन्तर्गतं गत्वा यांत्रिकक्षतिः अस्ति वा रेडियोघटकाः दग्धाः सन्ति वा इति मूल्याङ्कनं कर्तुं शक्नोति ।
  6. शुष्केण भवन्तः दग्धभागेभ्यः तारेभ्यः वा गन्धः अस्ति वा इति पश्यितुं शक्नुवन्ति ।
  7. विद्युत्-आउटलेट्-स्वास्थ्यस्य विषये ध्यानं दातुं योग्यम् अस्ति । परीक्षणार्थं भवान् अन्यं विद्युत्यन्त्रं संयोजयित्वा कार्यं करोति इति सुनिश्चितं कर्तुं शक्नोति । अधिकसम्पूर्णपरीक्षायां बहुमापकेन मापनं भवति ।

Samsung TV न चालू भवति - किमर्थं किं च कर्तव्यम् ?यदि टीवी अतीव विलम्बेन चालू भवति तर्हि वयं प्रयुक्तेन प्रचालनतन्त्रेण सह सम्बद्धानां समस्यानां विषये वक्तुं शक्नुमः । भवद्भिः कस्यापि परिस्थितेः उपस्थितौ अपि ध्यानं दातव्यं यत् आदर्शात् किमपि व्यभिचारं सूचयति । कृतं अन्वेषणं समस्यायाः सर्वाधिकं सम्भाव्यं कारणं निर्धारयिष्यति, तस्याः निराकरणाय किं कार्यवाही कर्तव्या इति च निर्धारयिष्यति । भवता उपयुज्यमानस्य Samsung-यन्त्रस्य मॉडल् निर्दिष्टव्यम् । प्राचीनमाडलयोः प्रायः हार्डवेयरविफलता भवति । नवीनटीवीषु महत्त्वपूर्णः भागः समस्याभिः निर्मितः भवति ये प्रचालनतन्त्रस्य अनुचितसञ्चालनेन अथवा यन्त्रस्य इलेक्ट्रॉनिकनियन्त्रणेन सह सम्बद्धाः भवन्ति ।

सर्वाधिकसामान्यसमस्याः तान् कथं निवारयितव्याः इति च

विस्तृतपरीक्षायाः अनन्तरं प्रायः स्पष्टं भवति यत् किं सम्यक् घटितम् । अग्रिमाणि सोपानानि विशिष्टस्थितेः आधारेण भवन्ति । नानाप्रसङ्गेषु कथं कार्यं कर्तव्यमिति निम्नलिखितरूपेण वर्णयिष्यते ।

Samsung TV पुनः आरम्भं चक्रं कुर्वन्तु

कदाचित् कार्यं आरभ्यतुं स्थाने टीवी चालू कृत्वा अनन्तं पुनः आरम्भपाशं प्रविशति । स्मार्ट टीवी इत्यस्य उपयोगे एषा स्थितिः भवितुम् अर्हति । प्रचालनतन्त्रस्य अशुद्धसञ्चालनेन सह सम्बद्धम् अस्ति । सर्वाधिकं सामान्यं कारणं अशुद्धं फर्मवेयरम् अस्ति । तस्य स्थापना तादृशेषु सन्दर्भेषु भवितुम् अर्हति : १.

  1. उपयोक्तृभ्यः निर्मातुः आधिकारिकं फर्मवेयरं अवश्यं उपयोक्तव्यम् । तेषु केचन प्रयोगं कर्तुं प्रवृत्ताः भवेयुः, अन्तर्जालस्य उपरि असत्यापितानि च अवतरणं कुर्वन्ति, तेषां साहाय्येन अतिरिक्तविशेषताः प्राप्तुं आशां कुर्वन्ति । एतादृशस्य फर्मवेयरस्य उपयोगः महत्त्वपूर्णजोखिमेन सह सम्बद्धः अस्ति । यदा ते स्थापिताः भवन्ति तदा तेषु विद्यमानदोषाणां कारणात् टीवी कार्यं कर्तुं न शक्नोति इति संभावना वर्तते ।
  2. यदा अद्यतनं भवति तदा भवद्भिः प्रक्रियायाः अन्त्यपर्यन्तं प्रतीक्षा कर्तव्या । यदि तस्य व्यत्ययः भवति तर्हि एतेन प्रायः कार्ये गम्भीराः समस्याः भवन्ति । एकः सम्भाव्यः विकल्पः अस्ति यत् यदा भवन्तः तत् चालू कर्तुं प्रयतन्ते तदा अनन्तं पुनः आरम्भं प्राप्तुं शक्नुवन्ति ।

Samsung TV न चालू भवति - किमर्थं किं च कर्तव्यम् ?यदि उपयोक्ता अमानक-फर्मवेयर-प्रयोगं कर्तुम् इच्छति तर्हि तान् अवतरणं कर्तुं केवलं विश्वसनीयस्रोतानां उपयोगं कर्तव्यम् । तान् उपयुज्यमानः सः महत् जोखिमं गृह्णीयात्। यदि सः निर्मातुः जालपुटात् मानकं फर्मवेयरं गृह्णाति तर्हि सः सम्यक् कार्यं कुर्वन्तं प्रचालनतन्त्रं प्राप्स्यति इति गारण्टी अस्ति । संस्थापनं Samsung TV तथा Smart TV set-top box कृते तान्त्रिकदस्तावेजेषु निहितनिर्देशानुसारं करणीयम्।

Samsung TV न चालू भवति इति कारणरूपेण संयोजितयन्त्राणि

कदाचित् टीवी कार्यं न करोति, परन्तु तत्सहकालं पूर्णतया सेवायोग्यं इति गणयितुं शक्यते । समस्यायाः सम्भाव्यकारणं संबद्धयन्त्राणां संचालनं भवितुम् अर्हति । यथा, वयं Smart TV set-top box इत्यस्य समस्यानां विषये वक्तुं शक्नुमः । परीक्षितुं भवद्भिः अतिरिक्तयन्त्राणि निष्क्रियं कृत्वा तत् चालू कर्तुं प्रयत्नः करणीयः । यदि टीवी सामान्यतया कार्यं करिष्यति तर्हि समस्यां जनयति इति अन्वेष्टुं भवन्तः एकैकं अतिरिक्तयन्त्राणि संयोजयितुं प्रवृत्ताः भवेयुः । तदा भवता तस्य मरम्मतं कर्तव्यं भविष्यति।

सूचकः ज्वलति, परन्तु टीवी न प्रवर्तते

यदा भवन्तः तत् चालू कर्तुं प्रयतन्ते तदा सूचकः ज्वलितुं आरभते, परन्तु अन्यत् किमपि न भवति । सर्वाधिकं सामान्यं कारणं विद्युत्प्रदायेन सह सम्बद्धः विकारः अस्ति । अस्य अनेकानि कारणानि भवितुम् अर्हन्ति, येषु सामान्यतमानि अधः सूचीबद्धानि सन्ति ।

  1. तारानाम् संयोजने शिथिलः संपर्कः भवति । एतत् तारानाम् अथवा सम्पर्कस्य क्षतिकारणात् भवितुम् अर्हति ।
  2. विद्युत् आपूर्तिः दोषपूर्णा भवितुम् अर्हति । टीवी-इत्यस्मै वोल्टेजं न प्रयच्छति, अथवा तान्त्रिक-आवश्यकतानां पूर्तिं न करोति ।
  3. कदाचित् अकार्यक्षमता बोर्डस्य केषाञ्चन रेडियोघटकानाम् क्षतिः सह सम्बद्धा भवति ।

एवं सति प्रथमं ताराः सम्पर्काः च सावधानीपूर्वकं परीक्षितव्याः, आवश्यके सति तेषां मरम्मतं वा प्रतिस्थापनं वा करणीयम् । विद्युत् आपूर्तिं मरम्मतं कर्तुं वा बोर्डे आवश्यकान् रेडियोघटकानाम् प्रतिस्थापनार्थं विशेषज्ञेन सह सम्पर्कं कर्तुं श्रेयस्करम् । प्रायः एतादृशस्य भङ्गस्य कारणं मुख्यमार्गे विद्युत्प्रवाहः भवति । सैमसंग टीवी न चालू भवति, परन्तु रक्तवर्णीयः सूचकप्रकाशः ज्वलति: https://youtu.be/U2cC1EJoKdA

न चित्रम्

अस्मिन् सति यद्यपि टीवी चालू भवति तथापि उपयोक्ता अन्धकारपट्टिकां पश्यति । कदाचित् किञ्चित्कालं यावत् यन्त्रं सामान्यतया प्रचलति ततः परम् एतत् भवति । अस्याः स्थितिः कारणं दूरदर्शनस्य पटलस्य अशुद्धसञ्चालनम् अस्ति । विशेषतः वयं LED backlighting इत्यस्य विषये वदामः । यत् भवति तस्य कारणं स्पष्टीकर्तुं भवता निम्नलिखितपदार्थाः कर्तव्याः ।

  1. टॉर्चं पर्दायां दर्शयन्तु। यस्मिन् सन्दर्भे ध्वनिः अस्ति, तथा च पटलः कृष्णः एव तिष्ठति, तस्मिन् सन्दर्भे भवन्तः निश्चयं कर्तुं शक्नुवन्ति यत् प्रयुक्ता आकृतिः क्षतिग्रस्तः अस्ति ।
  2. यदि प्रकाशस्य अधः विवर्णाः, धुन्धलाः च सिल्हूट् दृश्यन्ते तर्हि वयं पृष्ठप्रकाशस्य विकारस्य विषये वदामः ।

उभयत्र उपयोक्त्रेण पटलं प्रतिस्थापयितुं आवश्यकता भविष्यति । यदि उपयोक्ता इलेक्ट्रॉनिकपरिपथैः सह कार्यं कर्तुं सुपरिचितः भवति तर्हि स्वमरम्मतं उपलब्धं भविष्यति। यदि एषा शर्तः न पूर्यते तर्हि अधिकविवेकी निर्णयः विशेषज्ञेन सह सम्पर्कः स्यात् । https://cxcvb.com/texnika/televizor/समस्या-इ-पोलोम्की/नेट-सिग्नला-ना-टेलिविजोर.html

रिमोट् कण्ट्रोल् भग्नम्

यदि दूरनियन्त्रणस्य बटन् नुदति तदा किमपि न भवति तर्हि एकः सम्भावना अस्ति यत् यन्त्रं कार्यं न करोति । एतत् निम्नलिखितकारणात् सम्भवति ।

  1. प्रयुक्तानां बैटरीणां कार्यक्षमतायाः परीक्षणं आवश्यकम् । आवश्यके सति तेषां प्रतिस्थापनस्य आवश्यकता भविष्यति।
  2. सम्भवति यत् दूरनियन्त्रणं कार्यं त्यक्तवान् अस्ति। एवं सति भवद्भिः तस्य प्रतिस्थापनं अन्वेष्टव्यम् । अस्मिन् सति प्रथमं भवता ज्ञातव्यं यत् भवता उपयुज्यमानस्य टीवी कृते कोऽपि प्रकारः दूरनियन्त्रणं उपयुक्तम् अस्ति ।

यदि भवान् उपयुक्तं विकल्पं न प्राप्नोति तर्हि भवान् स्वस्य स्मार्टफोनस्य उपयोगं तदर्थं तस्मिन् समुचितं कार्यक्रमं डाउनलोड् कृत्वा संस्थाप्य कर्तुं शक्नोति। फलतः उपयोक्ता टीवी-सहकार्यं कर्तुं स्वस्य उपकरणस्य उपयोगं कर्तुं शक्नोति ।

अनुचित टीवी मोड

केषुचित् सन्दर्भेषु टीवी यद्यपि न आरभ्यते तथापि पूर्णतया कार्यं करोति । एतत् यन्त्रक्रियाकलापविधानस्य गलतपरिचयस्य कारणेन भवितुम् अर्हति । एतत् परीक्षितुं भवद्भिः स्पष्टीकर्तुं आवश्यकं यत् तस्य कार्यं कस्मिन् मोड् मध्ये क्रियते । यथा, स्टैण्डबाई मोड् इत्यत्र रक्तसूचकप्रकाशः निरन्तरं प्रज्वलितः भवितुम् अर्हति ।
Samsung TV न चालू भवति - किमर्थं किं च कर्तव्यम् ?एकः विकल्पः स्यात् यत् डेमो मोड् सेट् करणीयम् । एतत् स्पष्टीकर्तुं भवद्भिः मुख्यमेनू उद्घाटयितुं दूरनियन्त्रणस्य उपयोगः करणीयः तथा च विभिन्नैः टीवी-सञ्चालन-विधैः सह कार्यं कर्तुं समर्पितं विभागं गन्तुं आवश्यकम् । यदि पूर्वं StandBy इति चयनं कृतम् आसीत् तर्हि टीवी-कार्यक्रमं द्रष्टुं क्षमता सक्रियीकरणार्थं भवन्तः तस्मात् निर्गन्तुं अर्हन्ति ।

संकेतस्रोतस्य चयनम्

टीवी-सेटिङ्ग्स् मध्ये भवद्भिः निर्दिष्टव्यं यत् संकेतः कुतः आगच्छति । यथा, यदि Smart TV HDMI केबलद्वारा सम्बद्धं भवति तर्हि सेटिङ्ग्स् मध्ये समुचितं रेखां चयनं कर्तव्यम् । यदि एतादृशाः अनेकाः संयोजकाः सन्ति तर्हि भवद्भिः यस्य संयोजनं कृतम् अस्ति तस्य चयनं कर्तव्यम् । यदि भवान् गलत् स्रोतः निर्दिशति तर्हि Samsung TV इत्यस्य उपयोगेन टीवी-प्रदर्शनानि द्रष्टुं न शक्नोति ।
Samsung TV न चालू भवति - किमर्थं किं च कर्तव्यम् ?

सूचकः ज्वलति, टीवी न प्रवर्तते

आधुनिकसैमसंग-टीवी-माडल-मध्ये यन्त्रेण स्वयमेव निदानस्य अवसराः सन्ति । परिणामः ज्वलन्तैः वर्णसूचकैः दर्शितः भविष्यति । दर्शितसंकेतस्य अनुसारं दोषस्य प्रकारस्य निर्धारणं टीवी इत्यस्य तान्त्रिकदस्तावेजेषु निहितवर्णनस्य आधारेण भवति । अन्तर्निर्मितनिदानस्य उपयोगेन बहवः समस्याः ज्ञातुं शक्यन्ते । तेषु स्लीप् मोड् इत्यस्य उपयोगः, सॉफ्टवेयर-विफलता, अस्थिर-विद्युत्-आपूर्तिः, मैट्रिक्स-अथवा पृष्ठप्रकाशस्य समस्या, दूरनियन्त्रणस्य भङ्गः इत्यादयः केचन तुल्यकालिकरूपेण सरलप्रसङ्गेषु पुनः यन्त्रं चालूकरणं वा सरलक्रियाः कर्तुं वा पर्याप्तं भवेत् । परन्तु एतेषु अधिकांशेषु परिस्थितिषु मरम्मतार्थं विशेषज्ञस्य सम्पर्कः आवश्यकः भविष्यति ।
Samsung TV न चालू भवति - किमर्थं किं च कर्तव्यम् ?उदाहरणरूपेण निम्नलिखितपरिस्थितयः उद्धृतुं शक्यन्ते । कदाचित् टीवी स्टैण्डबाई मोड् मध्ये अस्ति इति कारणेन सूचकः निमिषति । अस्मिन् सति भवद्भिः पुनः आरभ्य सामान्यं कार्यं चिन्वितुं आवश्यकम् । यदि विद्युत् आपूर्तिः विफलः भवति तर्हि न केवलं सूचकः ज्वलति, अपितु विविधाः असामान्यध्वनयः अपि भवितुं शक्नुवन्ति – क्लिक्, सीटी इत्यादयः केचन ।

कदा विशेषज्ञं आह्वयितव्यम्

स्थितिविश्लेषणानन्तरं उपयोक्ता भङ्गस्य सर्वाधिकं सम्भाव्यं कारणं ज्ञातुं शक्नोति । केषुचित् सति सः स्वयमेव मरम्मतं कर्तुं शक्नोति । तस्य क्षमता दोषस्य प्रकारेण, तस्य ज्ञानं कौशलं च निर्भरं भवति यत् मरम्मतकार्यं कर्तुं साहाय्यं कर्तुं शक्नोति ।
Samsung TV न चालू भवति - किमर्थं किं च कर्तव्यम् ?हार्डवेयर-विघटनस्य उपस्थितौ सेवाकेन्द्रात् तत्क्षणमेव विशेषज्ञं आह्वयितुं श्रेयस्करम् । सः विशेषसाधनानाम् उपयोगेन निदानं करिष्यति, क्षतिग्रस्तस्य एककस्य मरम्मतं वा प्रतिस्थापनं वा कृत्वा दोषं निवारयिष्यति। आधुनिकः टीवी इति जटिलं यन्त्रं यस्य इलेक्ट्रॉनिकनियन्त्रणं भवति । यदि समुचितसंकेताः यथावत् प्रसारिताः न भवन्ति तर्हि तत् कार्यं न करिष्यति । एतादृशस्य स्थितिः उदाहरणं स्यात् यत् प्रोसेसरतः संकेतः यन्त्रस्य एकं नोड् न प्राप्नुयात् । एवं सति टीवी न चालू भविष्यति। एतादृशानां भङ्गानाम् मरम्मतं जटिलं कार्यं भवति यत् सरलस्य उपयोक्तुः कृते कर्तुं न शक्यते । सेवाविभागेन सह सम्पर्कं कुर्वन् भवान् निश्चयं कर्तुं शक्नोति यत् कार्यक्षमता पुनः स्थापिता भविष्यति।

Rate article
Add a comment