यदि टीवी मध्ये संकेतः नास्ति तर्हि किं कर्तव्यम् – डिजिटल, केबल, डिजिटल टीवी

Проблемы и поломки





टीवी-मध्ये संकेतः नास्ति चेत् किं कर्तव्यम् अस्ति तथा च डिजिटल, केबल, डिजिटल टीवी न दर्शयति इति कारणानि कानि सन्ति। टीवी-मध्ये संकेतः नास्ति, मया किं कर्तव्यम् ? प्रथमं एतत् अवगन्तुं आवश्यकं यत् एषा समस्या किं किं सह सम्बद्धा अस्ति, अन्येषु शब्देषु निदानं कर्तुं । सर्वं कर्तुं शक्यते, स्वहस्तेन च परीक्षितुं शक्यते। लेखे प्रसिद्धतमानां समस्यानां विषये विचारः भविष्यति, तथैव तेषां समाधानस्य उपायाः अपि विचार्यन्ते ।
यदि टीवी मध्ये संकेतः नास्ति तर्हि किं कर्तव्यम् - डिजिटल, केबल, डिजिटल टीवी

प्रौद्योगिक्याः समस्याः – “कोऽपि संकेतः नास्ति” इति समस्यायाः समाधानं कथं कर्तव्यमिति प्रथमं भवद्भिः ज्ञातव्यम् ।

प्रायः उपयोक्तारः शिकायतुं प्रवृत्ताः यत् टीवी केवलं निश्चितसङ्ख्यायां टीवी-चैनेल्-सहितं कार्यं करोति, कदाचित् सर्वथा कार्यं न करोति इति । प्रायः उपकरणानां विकारस्य वा भङ्गस्य वा कारणेन एतत् भवति । समग्रतया दोषाः त्रिविधाः सन्ति- १.

  • संयोजककेबल्-सम्बद्धानां यांत्रिकक्षतिः;
  • उपग्रहस्य अथवा दूरदर्शनस्य एंटीनायाः क्षतिः;
  • ग्राहक विफलता।

प्रत्येकस्य प्रकारस्य विकारस्य प्रभावः समानः भवितुम् अर्हति अतः सर्वेषां उपकरणानां निदानं आवश्यकम् ।

यदि टीवी मध्ये संकेतः नास्ति तर्हि किं कर्तव्यम् - डिजिटल, केबल, डिजिटल टीवी
टीवी-पर्दे कोऽपि संकेतः नास्ति – अहं किं कर्तुं शक्नोमि?

केबलों को जोड़ते हुए

प्रायः, संयोजककेबलस्य यांत्रिकक्षतिकारणात्, टीवी केवलं संकेतं न प्राप्नुयात् । यदि संकेतः अस्ति, परन्तु दुर्गमः बाधा वर्तते, तर्हि एतत् प्रथमं संयोजनसमस्यानां लक्षणम् अस्ति ।
यदि टीवी मध्ये संकेतः नास्ति तर्हि किं कर्तव्यम् - डिजिटल, केबल, डिजिटल टीवीनिदानार्थं भवद्भिः सर्वाणि केबल्-प्लग्, सम्भाव्य-भङ्गाः अन्ये यांत्रिक-क्षतिः च सावधानीपूर्वकं परीक्षितव्यम् । अपि च, नूतनस्य केबलस्य अपि गुणवत्ता टीवी-मानकानां अपेक्षया न्यूना भवति चेत् इष्टं चित्रं न उत्पादयितुं शक्नोति इति न विस्मरन्तु । यदि अपार्टमेण्ट् मध्ये डिजिटल दूरदर्शनस्य केबलं क्षतिग्रस्तं भवति तर्हि उपयोक्तुः दोषेण क्षतिग्रस्तं भवति, अतः भवन्तः स्वयमेव परिवर्तयितुं प्रवृत्ताः भविष्यन्ति। परन्तु अपार्टमेण्टस्य बहिः क्षतिः भवति चेत् प्रदाता तत् परिवर्तयितुं बाध्यः भवति।

दुष्टसंकेतस्रोतस्य
समस्यायाः आधुनिकसमाधानम् अस्ति !

एंटीना समस्या, यथा कारणं यत् संकेतः नास्ति अथवा दुर्बलम् अस्ति

उपग्रहः टीवी-अन्तेना वा भग्नः अस्ति चेत् संकेतः न भवेत् । यदि भवान् उपग्रह-पात्रस्य उपयोगं करोति तर्हि प्रथमं सुनिश्चितं कर्तव्यं यत् तत् सम्यक् सूचयति इति । प्रतिवेशिनः एंटीना अस्मिन् साहाय्यं कर्तुं शक्नुवन्ति, यतः ते सम्भवतः सम्यक् दिशि पश्यन्ति । प्रायः रजः मलस्य वा घनस्तरः एंटीनानां सम्यक् कार्यं बाधते । यदि बहिः शीतलं भवति तर्हि हिमेन आच्छादितं भवेत्, येन संकेतगुणवत्तायाः नकारात्मकः प्रभावः भवति ।
यदि टीवी मध्ये संकेतः नास्ति तर्हि किं कर्तव्यम् - डिजिटल, केबल, डिजिटल टीवीएवं सति उपकरणस्य शोधनं आवश्यकं भवति, तस्य सम्यक् स्थापनं कृत्वा । परन्तु एंटीनायाः यांत्रिकविफलतां पूर्णतया निराकरणं कर्तुं न शक्यते, यथा, मौसमस्य कारणेन एतत् भवितुं शक्नोति । अत्र भवन्तः भग्नतत्त्वं वा प्रतिस्थापयितुं प्रवृत्ताः भविष्यन्ति, अथवा सम्पूर्णं एंटीनाम् ।

ग्राहकस्य विफलता – स्मार्टटीवी-मध्ये संकेतः नास्ति इति कारणानि इति

ग्राहकस्य दोषः अस्ति चेत् टीवी संकेतस्य अभावस्य शिकायतुं शक्नोति। एषा समस्या बहुधा भवति यतोहि ग्राहकाः भङ्गस्य प्रवणाः भवन्ति, विशेषतः शक्ति-अडाप्टर्-इत्येतत् । उपकरणं यथासाधारणं व्यवहारं कर्तुं शक्नोति, परन्तु उपग्रहसंकेतस्य विगुप्तीकरणाय केवलं पर्याप्तशक्तिः न भविष्यति । भवन्तः नूतनं ग्राहकं क्रयणं कृत्वा समस्यायाः समाधानं कर्तुं शक्नुवन्ति, तथा च केषुचित् सन्दर्भेषु शक्ति-अडाप्टरं क्रयणं कर्तुं शक्नुवन्ति, परन्तु समस्या तस्मिन् न स्यात् ।

उपग्रहसञ्चालकानां उपरि आश्रिताः न सन्ति ये ग्राहकाः अद्वितीयचैनलप्रवेशसङ्केतानां समये समये अद्यतनीकरणस्य आवश्यकतां अनुभवन्ति यतः स्वामिनः अनधिकृतप्रवेशं सीमितं कर्तुं सर्वदा परिवर्तयन्ति

यदि टीवी-पर्दे चित्रं दृश्यते, चित्रं च सहसा अन्तर्धानं भवति तर्हि उपग्रह-डिशेन सह ग्राहकस्य संयोजनं परीक्षितुं सार्थकम्
यदि टीवी मध्ये संकेतः नास्ति तर्हि किं कर्तव्यम् - डिजिटल, केबल, डिजिटल टीवीटीवी-मध्ये एव विकारस्य सम्भावना अल्पा नास्ति । कोऽपि ब्राण्ड्, सैमसंग, एलजी, सोनी अपि, भङ्गस्य, कारखानादोषस्य च अभावस्य गारण्टीं दातुं न शक्नोति। विकारः लघुः भवितुम् अर्हति, यथा केबलसंयोजकस्य उपरि संपर्काः आक्सीकृताः भवन्ति ।

संकेतस्रोतस्य जाँचः

यदि टीवी रिसीवरं विना कार्यं करोति तर्हि टीवी-मध्ये एव सिग्नल् सेटिङ्ग्स् भ्रष्टाः अभवन् इति सर्वथा सम्भवति । संकेतस्रोतरूपेण भवद्भिः एंटीना अवश्यमेव चिन्वन्तु । एतत् नियन्त्रणपटलद्वारा कर्तुं शक्यते । तस्मिन् भवद्भिः तत् बटनं अन्वेष्टव्यं यत् स्रोतस्य उत्तरदायी भवति, प्रायः तत् “Source” इति उच्यते । टीवी इत्यस्य मॉडल्, ब्राण्ड् इत्येतयोः आधारेण बटनस्य नाम भिन्नं भवितुम् अर्हति । उद्घाटितस्य मेन्यू मध्ये एंटीना स्रोतरूपेण अन्वेष्टुम्, ततः पुष्टिकरणबटनेन चयनं कुर्वन्तु । यदि पारम्परिकं टीवी-एण्टीना उपयुज्यते तर्हि अधिकांशः आधुनिक-टीवी स्वयमेव चैनल्-अन्वेषणं आरभेत ।
यदि टीवी मध्ये संकेतः नास्ति तर्हि किं कर्तव्यम् - डिजिटल, केबल, डिजिटल टीवीकेचन निर्मातारः दूरनियन्त्रणे अतिरिक्तबटनानाम् उपेक्षां कुर्वन्ति, अतः केषुचित् सन्दर्भेषु एतत् न भवेत् । तथापि प्रायः प्रत्येकस्मिन् टीवी-मध्ये निवेश-स्रोतानां सेटिंग्स्-सहितं मेनू निश्चितरूपेण अस्ति । भवद्भिः केवलं तस्य उद्घाटनस्य उपायः अन्वेष्टव्यः। उपसर्गेण अपि तथैव भवितुम् अर्हति । भवद्भिः सुनिश्चितं कर्तव्यं यत् HDMI केबलं टीवी-रिसीवरयोः समुचितैः जैकैः सह संयोजितम् अस्ति, ततः स्रोतरूपेण यस्मिन् पोर्टे HDMI संयोजितम् अस्ति तत् चयनं कुर्वन्तु यदि टीवी संकेतं नास्ति इति वदति त्रुटिं लिखति तर्हि किं कर्तव्यम्: https://youtu.be/lTEupuNxpJA

अभियांत्रिकी कार्य

प्रायः उपग्रहप्रदातृणां सेवानां उपयोगं कुर्वतां उपयोक्तृणां कृते तकनीकीकार्यस्य समस्या भवति । यदि यन्त्रे कोऽपि संकेतः नास्ति तर्हि समस्या तकनीकीकार्यम् इति सुनिश्चित्य तकनीकीसमर्थनेन सह सम्पर्कं कर्तुं वा हॉटलाइनं सम्पर्कयितुं वा सार्थकता वर्तते।

सामान्यतया, प्रदातारः स्वजालस्थले अनुरक्षणस्य आरम्भसमयं अवधिं च प्रकाशयन्ति । समस्या स्वयमेव ज्ञातुं शक्यते, एतदर्थं भवतः आवश्यकता अस्ति :

  • ग्राहकात् दूरस्थं गृह्यताम्;
  • डिकोडर सेटिंग्स् प्रति गच्छन्तु;
  • तत्सम्बद्धे मेनूमध्ये संकेतं पश्यन्तु।

यदि सिस्टम् मेनू वदति यत् संकेतः नास्ति, तर्हि अधिकतया कारणं प्रदातापक्षे तकनीकीकार्यम् अस्ति। अपि च, कदाचित् ग्राहकः केवलं जमति, एतत् विशेषतया सत्यं यदि सः बहुवर्षीयः अस्ति। पृष्ठभागे तत्सम्बद्धेन बटनेन सह केवलं यन्त्रं पुनः आरभ्यतुं प्रयतितुं शक्नुवन्ति, अथवा भवन्तः एकं निमेषं यावत् संजालतः सेट्-टॉप् बॉक्स् विच्छेदयितुं शक्नुवन्ति ।
यदि टीवी मध्ये संकेतः नास्ति तर्हि किं कर्तव्यम् - डिजिटल, केबल, डिजिटल टीवी

उपग्रहटीवीमध्ये संकेतः नास्ति इति कारणरूपेण मौसमः

आधुनिक उपग्रहदूरदर्शने उच्चावृत्तीनां उपयोगः भवति । अस्य अर्थः अस्ति यत् मौसमस्य स्थितिसहिताः बाह्यकारकाः संकेतं प्रभावितं कर्तुं शक्नुवन्ति । यदि बहिः हिमपातः अथवा महती वर्षा भवति तर्हि संकेतः बहु दुर्बलः भवति । तथा च मेघगर्जनस्य समये दूरदर्शनं विफलं भवेत् अथवा सर्वथा न दर्शयितुं शक्नोति। स्वागतस्य गुणवत्ता नीहारस्य सौरविकिरणस्य च उपरि अपि निर्भरं भवति । अशुभवायुकाले एंटीना पर्याप्तं संकेतं जनयितुं न शक्नोति, यत् सम्यक् संचालनाय पर्याप्तम् अस्ति । यदा मौसमस्य परिवर्तनं भवति तदा एव भवान् स्वस्य प्रियं टीवी-चैनलम् अवलोकयितुं शक्नोति। कदाचित् अन्ये केचन चैनलाः प्रसारयिष्यन्ति।

यदि वर्षा इत्यादयः प्राकृतिकाः कारकाः संयोजने निरन्तरं समस्यां जनयन्ति तर्हि भवन्तः नूतनानि, अधिकशक्तिशालिनः उपकरणानि क्रेतुं गम्भीरतापूर्वकं विचारणीयानि । कदाचित् भवन्तः केवलं प्रवर्धकं क्रीत्वा यन्त्रस्य बाह्यस्थानं परिवर्तयितुं शक्नुवन्ति ।

एंटीना-उपग्रहयोः मध्ये विघ्नं न भवेत् इति मा विस्मरन्तु । अर्थात् यदि भवान् शिशिरे नग्नभित्तिस्थाने पक्वान्नं स्थापयति, ग्रीष्मकाले तत्र वनस्पतिः वर्धते तर्हि एतेन संकेतस्तरस्य महत्त्वपूर्णः प्रभावः भविष्यति ।
यदि टीवी मध्ये संकेतः नास्ति तर्हि किं कर्तव्यम् - डिजिटल, केबल, डिजिटल टीवी

सॉफ्टवेयर भाग

समये एव सॉफ्टवेयरं अद्यतनं न कृत्वा गुणवत्तायाः हानिः भवितुम् अर्हति । उपग्रहचैनलेषु प्रवेशं प्रदातुं दूरदर्शनानां प्रदातृणां च विकासस्य कारणेन एतत् अस्ति । यदि भवान् पङ्क्तौ अनेकानाम् अद्यतनानाम् अवहेलनां करोति तर्हि यन्त्रं केवलं संकेतं प्राप्तुं स्थगयितुं शक्नोति । अपि च, यदि उपयोक्त्रा अशुद्धानि प्रणालीसेटिंग्स् संस्थापितानि सन्ति ये पूर्णकार्यक्षमतां प्रभावितयन्ति तर्हि अद्यतनीकरणस्य आवश्यकता भवितुम् अर्हति ।

स्मार्ट टीवी अपडेट

स्मार्ट टीवी प्रौद्योगिकीयुक्तानां टीवी-स्वामिनः कृते संकेतस्य अभावस्य कारणं सॉफ्टवेयर-विफलता भवितुम् अर्हति । यथा, यन्त्रं स्वयमेव कार्यक्रमं नूतनसंस्करणं प्रति अद्यतनं कृतवान्, परन्तु विफलता अभवत्, सर्वाणि सेटिङ्ग्स् च नष्टानि अभवन् । एतत् प्रायः प्रारम्भिक-अद्यतन-कारणात् भवति यत् केषाञ्चन उपकरणैः सह सङ्गतं न भवेत् । यदि किमपि त्रुटिः अभवत् तर्हि Smart TV कथं अपडेट् करणीयम्।

  1. प्रथमं सोपानं टीवीं शक्तितः अवरम्भयितुं भवति . पारम्परिकरीत्या यन्त्राणि निष्क्रियं कर्तुं पर्याप्तं भवति, ततः २०-३० निमेषपर्यन्तं आउटलेट् तः रज्जुं विच्छेदयितुं पर्याप्तम् । अद्यतननिर्देशेषु प्रायः सर्वैः निर्मातृभिः एतत् अनुशंसितम् अस्ति ।
  2. तदनन्तरं भवन्तः यन्त्रं चालू कृत्वा अन्तर्जालसङ्गणकं कर्तुं दद्युः । तदनुसारं तत् LAN केबलस्य अथवा Wi-Fi वायरलेस मानकस्य उपयोगेन संयोजितं भवितुमर्हति ।
  3. रिमोट् कण्ट्रोल् इत्यस्य उपयोगेन भवद्भिः सेटिङ्ग्स् उद्घाटयितुं आवश्यकम् .
  4. समर्थनविभागं अन्वेष्टुम्, सॉफ्टवेयर-अद्यतन-सहितं वस्तु , नवीनतम-संस्करणं प्रति उन्नयनार्थं निर्देशान् अनुसृत्य च ।
  5. ततः भवन्तः टीवी चैनल्स् कार्यं कुर्वन्ति वा इति पश्यितुं शक्नुवन्ति . यदि टीवी तत्क्षणं चैनल्स् अन्वेष्टुं न शक्नोति तर्हि भवन्तः उपकरणसेटिंग्स् मध्ये स्वचालितं अन्वेषणं आरभणीयम्।

यदि टीवी मध्ये संकेतः नास्ति तर्हि किं कर्तव्यम् - डिजिटल, केबल, डिजिटल टीवीदुर्भाग्येन यदि टीवी स्मार्ट टीवी इत्यस्य नूतनसंस्करणं प्रति असफलतया अपडेट् कृतम् अस्ति तर्हि उपरिष्टाद् निर्देशानुसारं भवद्भिः फर्मवेयर अपडेट् कर्तव्यं भविष्यति। एतेन स्वच्छप्रचालनतन्त्रस्य गारण्टी भवति, परन्तु भवद्भिः टीवी पुनः विन्यस्तं कर्तव्यं भविष्यति ।

टीवी फर्मवेयर अपडेट

यदि केबलैः, एंटीनाभिः, रिसीवरैः च सर्वं क्रमेण भवति तर्हि अधिकतया विषयः टीवी-मध्ये एव अस्ति, अर्थात् फर्मवेयर-मध्ये एव एतेन प्रायः प्राचीनटीवी-इत्येतत् प्रभावितं भवति, ये नूतन-ग्राहकैः सह सङ्गताः न भवेयुः । निर्मातारः प्रचालनतन्त्रस्य नूतनसंस्करणैः एतस्याः समस्यायाः समाधानं कुर्वन्ति । इदं स्थापनं सुलभम् अस्ति, अतः भवान् स्वयमेव सम्पूर्णं प्रक्रियां कर्तुं शक्नोति । एतदर्थं भवद्भ्यः फ्लैशड्राइव्, सङ्गणकं, अन्तर्जालसम्पर्कः च आवश्यकः भविष्यति । सैमसंग टीवी कृते पदे पदे निर्देशाः:

  1. भवद्भिः Samsung इत्यस्य आधिकारिकजालस्थले विशिष्टस्य मॉडलस्य नवीनतमं फर्मवेयर संस्करणं डाउनलोड् कर्तव्यम्। तत्र सॉफ्टवेयर-विभागः अस्ति ।
  2. सामान्यतया, Samsung कृते सॉफ्टवेयरं संग्रहरूपेण डाउनलोड् भवति, तत् सङ्गणकस्य उपयोगेन USB flash drive मध्ये अनजिप् करणीयम्।
  3. तदनन्तरं भवन्तः एकस्मिन् USB पोर्ट् मध्ये ड्राइव् निवेशयन्तु, ततः TV चालू कुर्वन्तु ।
  4. अधिकतया, यन्त्रं ज्ञास्यति यत् फ्लैशकार्ड् मध्ये सॉफ्टवेयरस्य नूतनं संस्करणम् अस्ति तथा च स्वयमेव तत् संस्थापयितुं प्रस्तावयिष्यति। परन्तु कदाचित् एषा प्रक्रिया हस्तचलितरूपेण, टीवी सेटिंग्स् मार्गेण आरभ्यत इति आवश्यकता भवति।
  5. उद्घाट्यमाने विण्डो मध्ये यत् निर्देशं भवति तत् अनुसरणं कुर्वन्तु । नूतनं फर्मवेयरं संस्थाप्यमानं टीवीं श्रेणीबद्धरूपेण निष्क्रियं कर्तुं न शक्यते, USB फ्लैशड्राइवः अपि निष्कासयितुं न शक्यते । प्रक्रिया समाप्तसमये यन्त्रं स्वयमेव पुनः आरभ्यते ।
  6. अन्तिमः सोपानः टीवीं कारखानासेटिंग्स् मध्ये पुनः सेट् कर्तुं भवति। पूर्वस्य सॉफ्टवेयरस्य अवशिष्टसञ्चिकाभ्यः पूर्णतया मुक्तिं प्राप्तुं एतत् आवश्यकम् । सेटिङ्ग्स् मध्ये अपि एतत् कर्तुं शक्नुवन्ति ।

ज्ञातव्यं यत् सर्वाणि परिवर्तनानि आरभ्यतुं पूर्वं USB फ्लैशड्राइव् FAT32 प्रणाल्यां पुनः प्रारूपयितुं आवश्यकम् अस्ति । टीवी केवलं एतत् कार्यं विना नूतनं सॉफ्टवेयरं न पश्यति स्यात्।

टीवी सेट-टॉप बॉक्स पर संकेत नहीं – कारण एवं क्या करना: https://youtu.be/eKakAAfQ2EQ

रिसीवर फर्मवेयर अपडेट

सामान्यतया, ग्राहकाः पृष्ठभूमितः स्वयमेव अद्यतनं भवन्ति । पूर्वपद्धत्या यथा आसीत् तथा एव भवान् सॉफ्टवेयरं संस्थापयितुं शक्नोति – स्वयमेव । अवधारणा भिन्ना नास्ति, भवद्भिः केवलं प्रदातुः जालपुटे अद्यतनं अन्वेष्टव्यम्, ततः उपर्युक्तानि सर्वाणि परिवर्तनानि बिन्दु 2 तः आरभ्य कुर्वन्तु।
यदि टीवी मध्ये संकेतः नास्ति तर्हि किं कर्तव्यम् - डिजिटल, केबल, डिजिटल टीवी

परन्तु कृपया ज्ञातव्यं यत् एषा पद्धतिः केवलं तेषां ग्राहकानाम् कृते उपयुक्ता अस्ति येषु USB पोर्ट् अस्ति ।

सहायक संकेत

उष्णानुसन्धाने भङ्गस्य कारणं ज्ञातुं शक्यते । यथा, यदि टीवी उपयोक्तुः पुरतः एव कार्यं स्थगितवान् तर्हि वयं तत्क्षणमेव कल्पयितुं शक्नुमः यत् समस्या संयोजककेबल्-मध्ये नास्ति । अपि च, ग्राहकः सर्वदा दृश्ये एव भवति, यदि तस्य प्रदर्शनं सामान्यदत्तांशं दर्शयति, यथा, चैनलस्य संख्यां नाम च, तर्हि वयं समस्या टीवी-मध्ये अस्ति इति कल्पयितुं शक्नुमः यदि प्रथमवारं टीवी संयोजितः भवति तर्हि संकेतस्य अभावस्य कारणं निर्धारयितुं अधिकं कठिनं भवति । प्रक्रियां सरलीकर्तुं द्वितीयं निर्गमयन्त्रं उपयोक्तुं शक्नुवन्ति । एवं टीवी वा ग्राहकस्य वा कार्यप्रदर्शनविषये कल्पनानां परित्यागं तत्क्षणमेव भविष्यति।
यदि टीवी मध्ये संकेतः नास्ति तर्हि किं कर्तव्यम् - डिजिटल, केबल, डिजिटल टीवीकदाचित् उपग्रह-पात्रस्य क्रयणं स्थापनं च कुर्वन् जनाः मार्जिनेन केबलं प्रसारयन्ति, परन्तु एतत् सर्वदा उत्तमं न भवति, यतः प्रत्येकस्य केबलस्य अधिकतमं संचालन-परिधिः भवति यदि भवान् न्यूनगुणवत्तायुक्तं तारं क्रीत्वा दीर्घतायाः सह अतिशयेन करोति तर्हि हस्तक्षेपस्य संकेतव्यत्ययस्य च गारण्टी भवति । सरलटीवीसमस्यानां स्थापनां निराकरणं च सुलभम् अस्ति। एतत् कर्तुं भवद्भिः महत्शिल्पिनां आह्वानस्य आवश्यकता नास्ति, येषु अधिकांशः अज्ञानीजनानाम् वञ्चनं रोचते । एतत् कर्तुं केवलं मूलभूतविषयान् ज्ञातुं पर्याप्तम् : संयोजनाय किं किं ताराः आवश्यकाः इति किं किं उपकरणं उत्तरदायी अस्ति इति अवगन्तुं ।

Rate article
Add a comment