यदा भवन्तः टीवीं चालू कुर्वन्ति तदा ध्वनिः भवति परन्तु पटलः न दर्शयति – कारणानि समाधानं च

Проблемы и поломки

केचन दर्शकाः अस्य तथ्यस्य सम्मुखीभवन्ति यत् यदा टीवी चालू भवति तदा ध्वनिः भवति, परन्तु पटलः न दर्शयति । भङ्गस्य कारणानि, कथं तस्य व्यवहारः, कदा स्वामिनः विश्वासः श्रेयस्करः इति च अग्रे चर्चा भविष्यति । यतः सॉफ्टवेयर-विफलता अपि च हार्डवेयर-विफलता च भवितुम् अर्हति ।

कारणानि यदा भवन्तः टीवीं चालू कुर्वन्ति तदा ध्वनिः भवति, परन्तु पटलः न दर्शयति

आधुनिकदूरदर्शनग्राहकाः जटिलाः तान्त्रिकयन्त्राणि सन्ति ये विविधकारणात् भग्नाः भवितुम् अर्हन्ति । कदाचित् एतादृशाः परिस्थितयः सन्ति यत्र टीवी-मध्ये चित्रं नास्ति, परन्तु ध्वनिः भवति । अपि च, यन्त्रस्य कार्यक्षमता सुरक्षिता अस्ति – भवान् चैनल्स् स्विच् कृत्वा मात्रां समायोजयितुं शक्नोति । यदि टीवी-मध्ये चित्रं अन्तर्धानं जातम्, परन्तु ध्वनिः अस्ति, तर्हि एतत् अनेकैः कारकैः प्रेरितुं शक्यते ।
यदा भवन्तः टीवीं चालू कुर्वन्ति तदा ध्वनिः भवति परन्तु पटलः न दर्शयति - कारणानि समाधानं चप्रायः टीवी-प्रदर्शनं सर्वथा दीप्तं स्थगयति । परन्तु पर्दायां एतादृशाः हस्तक्षेपाः अपि सन्ति यथा-

  • तरङ्गाः वा ज्वलन्तः वा दृश्यन्ते;
  • संकेतः व्यत्यस्तः भवति;
  • पार्श्वे लघुः क्षैतिजपट्टिका दृश्यते;
  • ज्वलन्तः प्रकाशाः;
  • वर्गैः सह चित्रं दर्शयति;
  • समोच्चस्य पार्श्वे रक्तं हरितं वा धारं दृश्यते;
  • लम्बवत् बहुवर्णाः पट्टिकाः दृश्यन्ते;यदा भवन्तः टीवीं चालू कुर्वन्ति तदा ध्वनिः भवति परन्तु पटलः न दर्शयति - कारणानि समाधानं च
  • बिम्बं कठिनं दृश्यते।

प्रथमं भवद्भिः ज्ञातव्यं यत् : टीवी न दर्शयति, परन्तु ध्वनिः एव समस्या किम् अस्ति। https://cxcvb.com/question/पोलोसी-न-कार्टिन्के

सम्पर्कस्य हानिः

संपर्कानाम् पूर्णं वा आंशिकं वा आक्सीकरणं भवति इति कारणेन एतादृशी समस्या भवितुम् अर्हति । समस्यायाः स्रोतः चिन्तयितुं संयोजकानाम् दृग्गतरूपेण निरीक्षणं पर्याप्तम् । यदि संपर्कपट्टिकासु दूषणं वा आक्साइडस्य लेशाः वा दृश्यन्ते तर्हि तेषां निष्कासनं करणीयम् भविष्यति । तदनन्तरं सेट्-टॉप्-बॉक्सस्य टीवी-रिसीवरस्य च सॉकेट्-मध्ये केबलं पुनः प्रविष्टुं शक्नुवन्ति । एषा प्रक्रिया विद्युत्प्रदायात् विच्छिन्नयन्त्रैः सह कठोररूपेण क्रियते । https://cxcvb.com/kak-podklyuchit/cifrovuyu-pristavku-k-televizoru.html ध्वनिः भवति तथा च चित्रं नास्ति तदा टीवी न दर्शयति इति अन्यत् कारणं तत्सम्बद्धस्य केबलस्य यांत्रिकक्षतिः अस्ति। यदि किङ्क्स् अथवा क्रीज्स् सन्ति तर्हि धारावाहकाः कोराः विफलाः भवन्ति । समस्यायाः संशोधनात् पूर्वं तारस्य सम्यक् निरीक्षणं करणीयम् । यदि दृश्यमानक्षतिः भवति तर्हि केबलं प्रतिस्थापनीयं भविष्यति । अस्मिन् सति संबद्धस्य उपकरणस्य प्रतिरूपेण सह संगततायाः विचारः महत्त्वपूर्णः अस्ति । अतः, HDMI मानकं अनेकसंस्करणेषु उपलभ्यते ।
यदा भवन्तः टीवीं चालू कुर्वन्ति तदा ध्वनिः भवति परन्तु पटलः न दर्शयति - कारणानि समाधानं चएच् डी एम आई केबल[/ caption]

यदि क्षतिः लभ्यते तर्हि तस्य मरम्मतं करणीयम् । एतत् शिथिल-कुण्डलेषु, क्षतिग्रस्त-अवरोध-युक्तेषु प्लगेषु, भग्न-धार-युक्तेषु, तथैव चीर-विकृत-तारेषु च प्रवर्तते । अस्मिन् रूपेण उपकरणानां संचालनेन शॉर्ट सर्किट्, अधिकगम्भीरदोषाः च भवितुम् अर्हन्ति इति विचारणीयं महत्त्वपूर्णम् ।

शक्तिसमस्याः

यदि टीवी न दर्शयति, परन्तु शब्दः अस्ति तर्हि एतत् वोल्टेज-क्षयस्य कारणेन भवितुम् अर्हति । एतादृशानां उफानानां फलस्वरूपं कदाचित् अगम्भीरक्षतिः भवति । अपि च, वोल्टेजरूपान्तरणउपतन्त्राणि त्वरितरूपेण विफलाः भवन्ति । यदि एतत् भवति तर्हि यन्त्रं चालू कृत्वा पटलः अन्धकारमयः एव तिष्ठति । परन्तु टीवी-ग्राहकस्य अल्पकालं यावत् कार्यं कृत्वा अपि चित्रं दृश्यते । अस्य अर्थः अस्ति यत् विद्युत् आपूर्तिः पर्याप्तशक्तिं प्रदातुं समर्था नास्ति यत् उपकरणस्य हार्डवेयर-तत्त्वानां सामान्यतया आरम्भः भवति । तस्य स्वतन्त्रं मरम्मतं कर्तुं केवलं तेषां कृते एव यस्य समुचितकौशलं वर्तते। अन्येषु सन्दर्भेषु स्वामी विद्युत् आपूर्तिं समाधातुं साहाय्यं करिष्यति । परन्तु प्रारम्भिकनिदानं भवन्तः स्वयमेव कर्तुं शक्नुवन्ति। एवं सति फलकात् रजः, मलनिक्षेपाणां कणानां निष्कासनं आवश्यकं भविष्यति ।
यदा भवन्तः टीवीं चालू कुर्वन्ति तदा ध्वनिः भवति परन्तु पटलः न दर्शयति - कारणानि समाधानं चयदि उदग्राः सन्ति तर्हि तेषां स्थाने नूतनाः स्थापनीयाः। अन्यप्रकारस्य परीक्षणस्य कृते इलेक्ट्रॉनिकमापनसाधनानाम् उपयोगः आवश्यकः भविष्यति ।

प्रदर्शन आकृति

यदा ध्वनिः भवति, परन्तु टीवी-मध्ये कृष्णपर्दे नास्ति तदा कारणं आकृति-मध्ये भवितुम् अर्हति । अस्मिन् घटके अनेकाः घटकाः सन्ति : १.

  • नियन्त्रितपारदर्शितायाः द्रवस्फटिककोशिकानां स्तरः;
  • वोल्टेजस्य आपूर्तिं कुर्वन् चालकः युक्ताः प्रकाशव्यवस्थाः;
  • दत्तांशसञ्चारार्थं पाशः;
  • संकेतरूपान्तरणप्रणाली।

सूचीकृतेषु तत्त्वेषु एकः विफलः भवितुम् अर्हति । एतत् सामान्यं कारणं यत् टीवी-मध्ये ध्वनिः भवति परन्तु चित्रं नास्ति । कोशिकामात्रिकायाः ​​क्षतिः प्रायः आघातैः, आकस्मिकतापमानपरिवर्तनेन, अतिवोल्टेजादिभिः प्रभावककारकैः भवति ।
यदा भवन्तः टीवीं चालू कुर्वन्ति तदा ध्वनिः भवति परन्तु पटलः न दर्शयति - कारणानि समाधानं चयदि विफलताः अ-समीक्षणीयाः अभवन् तर्हि पर्दायां बिन्दवः पट्टिकाः च दृश्यन्ते । तेषां वर्णः कृष्णवर्णीयः वा (समग्रचित्रस्य सम्बन्धे गलतः) भवितुम् अर्हति । यदि बहूनां कोष्ठकानां क्षतिः भवति तर्हि प्रदर्शनं पूर्णतया निष्क्रियं भविष्यति । दुर्लभेषु सन्दर्भेषु शॉर्ट सर्किट् इत्यस्य कारणेन आकृतिः क्षतिग्रस्तः भवति । दत्तांशकेबल् प्लास्टिकस्य कृशः पट्टिका अस्ति यस्मिन् प्रवाहकपट्टिकाः प्रयुक्ताः भवन्ति । एतादृशानां तत्त्वानां क्षतिः अत्यन्तं सुलभा भवति । केषुचित् सन्दर्भेषु स्पन्दनस्य कारणेन संयोजकात् केबल् बहिः पोप् भवति । परन्तु तेषां सोल्डरिंग् आकृतिं प्रतिस्थापनात् सस्तां भविष्यति ।
यदा भवन्तः टीवीं चालू कुर्वन्ति तदा ध्वनिः भवति परन्तु पटलः न दर्शयति - कारणानि समाधानं चफलतः शब्दः अस्ति, परन्तु चित्रं नास्ति, अथवा चित्रं व्यत्ययेन प्रसारितुं आरभते । अपि च, दत्तांशपाशस्य समस्याः निम्नलिखितरूपेण प्रकटितुं शक्नुवन्ति ।

  • टीवी-पर्दे समये समये तरङ्गाः अन्ये च विकृतयः दृश्यन्ते;
  • वर्णपरिवर्तनं लक्ष्यते – व्यक्तिगतभागेषु अथवा प्रदर्शनस्य सम्पूर्णपृष्ठे;
  • चित्रं अन्तर्धानं भवति, परन्तु यदि भवान् टीवी-प्रकरणं हल्केन ट्याप् करोति तर्हि पुनः आगन्तुं शक्नोति ।

https://cxcvb.com/texnika/televizor/problemy-i-polomki/pomexi-na-televizore.html यदि लूपस्य नियन्त्रणपट्टिकासु सम्पर्कः नष्टः भवति तर्हि चित्रं पूर्णतया अन्तर्धानं भवति यदि अस्य कारणात् टीवी-मध्ये चित्रं अन्तर्धानं भवति तर्हि अल्पं कार्यं कर्तुं शक्यते : अस्मिन् सन्दर्भे स्व-मरम्मतं न अनुशंसितम् । क्षतिग्रस्तं भागं अनुभविना प्राविधिकेन प्रतिस्थापयितुं शक्यते । यदि पटलः कृष्णवर्णीयः अस्ति तर्हि टॉर्चेन सज्जं पृष्ठप्रकाशव्यवस्थां परीक्षितुं योग्यम् अस्ति । यदि भवान् तत् प्रदर्शने प्रकाशयति, तथा च चित्रं दृश्यते, तर्हि एतत् कारणम् । पृष्ठप्रकाशः मरम्मतयोग्यः अस्ति तथापि दग्धघटकानाम् स्थाने भवद्भिः प्रकरणस्य विच्छेदनं करणीयम्, यत् सर्वोत्तमम् स्वामिनः कृते त्यक्तव्यम् ।
यदा भवन्तः टीवीं चालू कुर्वन्ति तदा ध्वनिः भवति परन्तु पटलः न दर्शयति - कारणानि समाधानं चसमस्यायाः अग्रिमः स्रोतः इन्वर्टरः, स्वीप् यूनिट् च अस्ति । प्रायः ते अविभाज्यमॉड्यूलरूपेण प्रस्तुताः भवन्ति । तेषु दोषैः तस्य पूर्णहानिः सहितं विविधाः बिम्बविकृतिः भवति । क्षतिग्रस्ताः इन्वर्टराः स्वयमेव हिमप्रतिबिम्बस्य रूपं ददति, स्क्रीनम् चालू कृत्वा मन्दं भवति च । सोल्डरिंग् आयरन इत्यस्य संचालनं ज्ञात्वा भवान् स्वयमेव भग्नमॉड्यूल् प्रतिस्थापयितुं शक्नोति । अथवा सेवाकेन्द्रं गच्छन्तु। दूरदर्शनयन्त्रस्य हार्डवेयरस्य अन्यः घटकः विडियो प्रोसेसरः अस्ति । तस्मिन् भवन्ति विफलताः पटले विकृतिं जनयन्ति । वर्णाः अशुद्धरूपेण प्रदर्शयितुं आरभन्ते । एतस्य च सर्वदा भग्नचिपस्य अर्थः न भवति। यदि बोर्डस्य उपरि सोल्डर-बिन्दवः आघातेन वा स्पन्दनेन वा क्षतिग्रस्ताः भवन्ति तर्हि विडियो प्रोसेसरस्य अशुद्धसञ्चालनं भवितुम् अर्हति ।
यदा भवन्तः टीवीं चालू कुर्वन्ति तदा ध्वनिः भवति परन्तु पटलः न दर्शयति - कारणानि समाधानं चअस्य भागस्य मरम्मतं अव्यावहारिकम् – प्रतिस्थापनस्य आवश्यकता वर्तते। सेवाकेन्द्रं व्यापकनिदानं करोति, सोल्डरिंग्-बिन्दून् पुनः स्थापयति । गृहे एतत् कार्यं न करिष्यति, यतः विशेषसाधनं कौशलं च आवश्यकम् अस्ति।

गृहे किं कर्तुं शक्यते

ध्वनिस्य उपस्थितौ तथा च प्रतिबिम्बस्य उपस्थितौ लघु सरलं च टीवी-मरम्मतं कर्तुं, विशेषज्ञानं विना, भवान् निम्नलिखितम् कर्तुं शक्नोति।

  1. टीवी रिसीवरं चालू कुर्वन्तु ततः निष्क्रियं कुर्वन्तु . एतेन सॉफ्टवेयर-दोषान् निवारयितुं साहाय्यं भविष्यति ।
  2. उपकरणं विद्युत् आपूर्तितः विच्छेदं कुर्वन्तु . ततः केबलानां अखण्डतां, सम्यक् संयोजनानि, सम्पर्कपृष्ठे दूषणस्य उपस्थितिः च पश्यन्तु ।
  3. अधिकतमचिह्नपर्यन्तं मात्रां विमोचयन्तु , पुनः श्रवणार्थं आरामदायकं स्तरं प्रति प्रत्यागच्छन्तु | एतेन विद्युत्प्रदायः पर्याप्तशक्तिं प्राप्तुं शक्नोति ।

तदतिरिक्तं यदि टीवी-प्रदर्शने यत् चित्रं शक्तिशालिनः विद्युत्-उपकरणं चालू भवति तदा अन्तर्धानं भवति तर्हि वोल्टेज-स्थिरांककं प्राप्तुं अनुशंसितम् यतः एतत् संधारित्रं दहितुं शक्नोति । तस्मिन् एव काले पटलः रिक्तं गन्तुं आरभते, चित्रं च द्विगुणं भवति । यदि प्रफुल्लितं तत्त्वं लभ्यते तर्हि फ्यूजेन सह तत् प्रतिस्थापयितुं प्रवृत्तं भविष्यति, यत् विशेषज्ञाय त्यक्तुं सर्वोत्तमम् । यदि टीवी चालू भवति, परन्तु चित्रं नास्ति तथा च पटलः कृष्णवर्णीयः अस्ति, तर्हि केबलेन सह संयोजनं पश्यितव्यम् । “ट्यूलिप्स्” इत्यस्य उपयोगं कुर्वन्, यः तारः विडियो संकेतं प्रसारयति सः संयोजकेन सह उत्तमं सम्पर्कं न कर्तुं शक्नोति । फलतः प्रदर्शनं रिक्तं भवति, परन्तु श्रव्यसंकेतः एव तिष्ठति । विद्युत्केबलस्य निरीक्षणमपि करणीयम् येन सः दृढतया प्रविष्टः भवति।
यदा भवन्तः टीवीं चालू कुर्वन्ति तदा ध्वनिः भवति परन्तु पटलः न दर्शयति - कारणानि समाधानं च

केचन टीवी-स्वामिनः समस्यायाः समाधानार्थं किञ्चित् असामान्यं मार्गं कल्पितवन्तः । अस्य सारः मात्रास्तरं अधिकतमं चिह्नं यावत् वर्धयितुं भवति । द्वे सेकेण्डे अनन्तरं चित्रं दृश्यते । एकवारं विफलतायाः सन्दर्भे एषा पद्धतिः कार्यं करिष्यति ।

यदा भवन्तः टीवीं चालू कुर्वन्ति तदा ध्वनिः भवति परन्तु पटलः न दर्शयति - कारणानि समाधानं चतथापि प्रथमं भवन्तः सुनिश्चितं कुर्वन्तु यत् टीवी-पर्दे सम्यक् कार्यं करोति इति । एतस्य प्रमाणं भवति यत् इदं प्रज्वलितं भवति तदा यत् स्प्लैश स्क्रीन् दृश्यते । यदि तत् लुप्तं भवति तथा च प्रदर्शनं अन्धकारमयं तिष्ठति तर्हि चित्रस्य प्रदर्शनार्थं उत्तरदायी टीवीग्राहकस्य एकः आन्तरिकघटकः भग्नः भवति ।

Samsung TV इत्यस्य समस्यानिवारणं कथं करणीयम्

कदाचित् एतत् भवति यत् सैमसंग-टीवी-मध्ये चित्रं नास्ति, परन्तु ध्वनिः अस्ति । अस्मिन् सन्दर्भे अनेकपदार्थानाम् अनुसरणं कृत्वा विडियोसंकेतस्य परीक्षणं करणीयम् ।

  1. रिमोट् कण्ट्रोल् इत्यत्र Home बटन् नुदन्तु ।
  2. “Settings” इति विभागं विस्तारयन्तु ।
  3. “समर्थनम्” इति मदं चिनोतु, ततः – “स्वयं निदानम्” इति ।यदा भवन्तः टीवीं चालू कुर्वन्ति तदा ध्वनिः भवति परन्तु पटलः न दर्शयति - कारणानि समाधानं च
  4. अधुना “Run Image Test” इति फंक्शन् उपयुज्यताम् ।

समस्यानां पहिचानस्य अनन्तरं निर्मातुः अनुशंसया मार्गदर्शितः समस्यां निवारयितुं प्रयत्नः करणीयः । Samsung TV इत्यत्र किमर्थं ध्वनिः अस्ति, परन्तु चित्रं नास्ति इति विकल्पाः निम्नलिखितरूपेण सन्ति:

समस्या समस्यायाः समाधानस्य मार्गः
मन्दं वा झिलमिलितं चित्रम् “Energy Saver” विकल्पं निष्क्रियं कुर्वन्तु
निदानपरीक्षायां समस्या न ज्ञाता समुचित-पोर्ट्-सम्बद्धस्य संयोजनस्य सम्यक्त्वं पश्यन्तु
अशुद्धं विडियो प्रकाशः “उन्नतसेटिंग्स्” विभागे इष्टानि सेटिङ्ग्स् समायोजयन्तु, यत्र प्रकाशः, वर्णशुद्धिः, पृष्ठप्रकाशः च सन्ति
धुन्धलः, विभक्तः, अथवा कम्पितः विडियो Auto Motion Plus विकल्पं प्रयोजयन्तु
यन्त्रं यादृच्छिकरूपेण निष्क्रियं भवति शक्तिबचतविशेषताः निष्क्रियं कुर्वन्तु
विकृत चित्र संकेतस्वागतगुणवत्तां पश्यन्तु
गलत वर्ण प्रजनन केबलं विच्छिद्य पुनः संयोजयन्तु
वर्णविकृतिः कारखाना रीसेट् कुर्वन्तु
टीवी-प्रदर्शनस्य किनारेषु परितः बिन्दुरेखा आस्पेक्ट रेश्यो 16:9 इति परिवर्तयन्तु

अस्मात् अधिकांशं भङ्गं हस्तेन निवारयितुं शक्यते इति निष्पद्यते । ध्वनिस्य उपस्थितौ तथा च गृहे प्रतिबिम्बस्य उपस्थितौ Samsung TV इत्यस्य मरम्मतं सम्भवति यदि केसस्य विच्छेदनस्य आवश्यकता नास्ति। अन्यथा यदि सेटिङ्ग्स् इत्यस्य सुधारणं न सहायकं भवति तर्हि भवद्भिः दोषपूर्णं घटकं प्रतिस्थापयितुं आवश्यकं भविष्यति । यदि उपर्युक्तपरीक्षा न प्रदर्शिता तर्हि दोषः आन्तरिकः अस्ति । ततः भवद्भिः नूतनभागस्य अनन्तरं संस्थापनेन सह योग्यनिदानं कर्तव्यं भविष्यति ।

LG TV इत्यत्र चित्रं नास्ति

यदि LG TV इत्यत्र ध्वनिः अस्ति, परन्तु चित्रं नास्ति, तर्हि प्रथमं भवन्तः विफलतायाः कारणं चिन्तनीयाः । विफलता सॉफ्टवेयरप्रकृतेः वा आन्तरिकमॉड्यूलस्य विफलतायाः कारणेन वा भवितुम् अर्हति । काश्चन समस्याः गृहे एव निराकृताः भवन्ति। उपयोक्त्रेण दूरदर्शनग्राहकस्य तस्य घटकानां च दृश्यनिरीक्षणं कर्तव्यं भविष्यति । यत्र अशुद्धप्रतिबिम्बसंचरणं वर्णप्रजननस्य उल्लङ्घनं वा भवति तत्र यन्त्रस्य विच्छेदनस्य आश्रयं विना निम्नलिखितक्रियाः कर्तुं शस्यते ।

  1. टीवी-यन्त्रं निष्क्रियं कृत्वा प्लगं सॉकेट्-तः निष्कास्य १५-२० निमेषान् यावत् त्यक्त्वा । एतेन भवतः सिस्टम् क्रैश इत्यस्य निवारणे सहायता भविष्यति ।
  2. यदि चित्रं निरन्तरं ज्वलति तथा च कान्तिः न्यूनीकृता अस्ति तर्हि शक्तिबचतविधिं निष्क्रियं कुर्वन्तु ।
  3. यदि चित्रं द्विगुणं वा धुन्धलं वा भवति तर्हि Trumotion विकल्पः सक्षमः भवेत् ।
  4. यदि चित्रं मन्दं भवति तर्हि कान्तिसेटिंग्स् परीक्षितुं समायोजितुं च अनुशंसितम् ।
  5. यदि बिन्दुरेखा दृश्यते तर्हि 16:9 इत्यस्य आस्पेक्ट् रेश्यो चिनोतु ।

यदा भवन्तः टीवीं चालू कुर्वन्ति तदा ध्वनिः भवति परन्तु पटलः न दर्शयति - कारणानि समाधानं चतदतिरिक्तं यदि LG TV इत्यत्र कृष्णवर्णीयः पटलः अस्ति, परन्तु ध्वनिः अस्ति तर्हि केबलटीवी सेट्-टॉप्-बॉक्सः, तत्सम्बद्धाः ताराः च कार्यं कुर्वन्ति इति सुनिश्चितं कर्तव्यम् अतः एंटीना केबलं HDMI केबलं च परीक्षितव्यम् । समस्या प्रदातुः पक्षे एव भवितुम् अर्हति इति संभावना अस्ति।
यदा भवन्तः टीवीं चालू कुर्वन्ति तदा ध्वनिः भवति परन्तु पटलः न दर्शयति - कारणानि समाधानं चताराणां किङ्क्स्, क्रीज इत्यादीनां निरीक्षणं, तथैव संयोजकघटकानाम् अखण्डतायाः परीक्षणं च अनुशंसितम् । टीवी-ग्राहकं निष्क्रियं कृत्वा, प्लग्स् पोर्ट्-तः बहिः आकृष्य पुनः सम्मिलितुं अपि शक्नुवन्ति । यदि उपर्युक्तविकल्पाः कार्यं न कृतवन्तः तर्हि अस्य अर्थः अस्ति यत् विफलता ग्राहकस्य अन्तः स्थानीयीकृता अस्ति । ततः भवद्भिः कम्पनीसेवाकेन्द्रेण सह सम्पर्कः करणीयः। सर्वाधिकं सम्भाव्यन्ते दोषाः निम्नलिखितरूपेण सन्ति ।

  • विद्युत् आपूर्तिः भग्नः अस्ति: टीवी-पर्दे न प्रकाशते;
  • संधारित्रः दग्धः अभवत् : प्रदर्शनं प्रकाशते शीघ्रं च निष्क्रान्तं भवति;
  • आकृतिः क्रमात् बहिः अस्ति: पृष्ठप्रकाशः अस्ति, परन्तु चित्रं अपूर्णम् अस्ति;
  • आकृतिकेबलं दोषपूर्णम् अस्ति: चित्रं समये समये अन्तर्धानं भवति;
  • LG TV इत्यत्र चित्रं अन्तर्धानं जातम्, परन्तु ध्वनिः अस्ति: इन्वर्टरः भग्नः अस्ति;
  • पृष्ठप्रकाशः क्षतिग्रस्तः अस्ति: तरङ्गाः अथवा ज्वलन्तं चित्रं दृश्यते;
  • विडियो प्रोसेसरस्य भङ्गः : चित्रं विलम्बितम् अस्ति, वर्णविकृतिः लक्ष्यते;
  • decoder malfunction: प्रदर्शने विस्तृताः पट्टिकाः दृश्यन्ते ।

टीवी-मरम्मतस्य व्ययः

हार्डवेयर-विफलतायाः सन्दर्भे भवद्भिः मास्टरस्य सेवानां उपयोगः करणीयः भविष्यति । किन्तु विद्युत् आपूर्तिः अथवा विडियो एम्पलीफायरः भग्नः भवितुम् अर्हति ।
यदा भवन्तः टीवीं चालू कुर्वन्ति तदा ध्वनिः भवति परन्तु पटलः न दर्शयति - कारणानि समाधानं चतदतिरिक्तं प्रायः कारणं दोषपूर्णे पृष्ठप्रकाशे, मैट्रिक्सकेबले वा समयनियन्त्रके वा भवति । प्रायः वोल्टेजस्य न्यूनतायाः, संधारित्रस्य सूजनस्य, अथवा तत्त्वानां दुर्गुणवत्तायाः सोल्डरिंग् इत्यस्य कारणेन हार्डवेयरसमस्याः भवन्ति । दोषं ज्ञातुं यन्त्रं प्रदातुं तस्य विच्छेदनं च करणीयम् । परन्तु एतदर्थं प्रौद्योगिक्याः निबन्धने केचन कौशलाः आवश्यकाः सन्ति । अव्यावसायिकहस्तक्षेपेण उपकरणानां स्थायिरूपेण विफलता भवितुम् अर्हति, अतः महती मरम्मतस्य आवश्यकता भवति इति मनसि स्थापयितुं महत्त्वपूर्णम् ।

दोषस्य प्रकारः कार्यस्य व्ययः
सिस्टम बोर्ड मरम्मत ४४० मर्दनम् ।
विद्युत् आपूर्तिस्य मरम्मतं / प्रतिस्थापनम् ४९० मर्दनम् ।
इन्वर्टरं प्रतिस्थापयन् ५४० मर्दनम् ।
बैकलाइट मरम्मत/प्रतिस्थापन ६४० मर्दनम् ।

ध्वनिः अस्ति किन्तु टीवी-मध्ये चित्रं गता, किमर्थम् एतत् भवति, किं कारणानि किं च कर्तव्यम्: https://youtu.be/n7StZYo-rD0 एतानि मुख्यकारणानि सन्ति यत् टीवी-मध्ये अस्ति इति तथ्यं सम्बद्धम् अस्ति नष्टं बिम्बं, किन्तु शब्दः अस्ति। तारानाम् अखण्डतां प्लगस्य कठिनतां च स्वयमेव परीक्षितुं शक्नुवन्ति । तथा च इमेज टेस्ट् कर्तुं तथा च color rendering parameters इत्यस्य tweak कर्तुं । यदि एतेन सहायता न भवति तर्हि चित्रस्य विकृतिस्य स्वरूपे ध्यानं दातव्यम् । एतेन आन्तरिकघटकानाम् कस्य मरम्मतस्य आवश्यकता अस्ति इति निर्धारयितुं साहाय्यं भविष्यति । प्रकरणस्य विच्छेदनं योग्येन स्वामिना कर्तुं शक्यते ।

Rate article
Add a comment

  1. fabio

    Quando si guasta, lo butti via… non c’è nulla da fare oggigiorno. A ripararlo ti costa quanto nuovo.

    Reply
  2. Antonio

    Buon pomeriggio,
    Ogni tanto il mio tv LG con decoder incorporato, diventa nero lo schermo e poi riprende da solo… Come mai..

    Reply