टीवी न प्रज्वलति, सूचकः च प्रज्वलितः अस्ति वा ज्वलति वा – कारणानि समाधानं च

Проблемы и поломки

टीवी न प्रज्वलति, सूचकः च प्रज्वलितः अस्ति वा ज्वलति वा – समस्यायाः कारणानि समाधानं च, डायोडस्य वर्णस्य आधारेण – रक्ताः, नीलाः, हरितवर्णाः प्रकाशाः प्रज्वलिताः सन्ति, अतः मया किं कर्तव्यम्? दूरदर्शनेषु दूरनियन्त्रणात् संकेतं प्राप्तुं पटलं भवति तथा च विभिन्नवर्णेषु प्रकाशमानाः संचालनसूचकाः सन्ति । पूर्वनिर्धारितरूपेण, उपयोक्ता जालपुटे प्लग् कृत्वा रक्तप्रकाशं प्रज्वलितं पश्यति, यदा दूरनियन्त्रणस्य शक्तिबटनं नुदति तदा प्रकाशं हरितं नीलं वा परिवर्तयति, अथवा निमिषति, निष्क्रान्तं च भवति यदि, मानकप्रारम्भप्रक्रियायाः अनन्तरं, चित्रं न दृश्यते, तथा च डायोडः चालू अस्ति, तर्हि एतत् केषाञ्चन समस्यानां उपस्थितिं सूचयति ।

Contents
  1. टीवी-मध्ये चित्रस्य अभावः यदा सूचकः प्रज्वलितः अस्ति तदा किं सूचयति
  2. न प्रज्वलितस्य टीवी-मध्ये नित्यं प्रज्वलितः रक्त-सूचकः किं वदति ?
  3. सूचकः असामान्यवर्णेन प्रकाशते
  4. टीवी-निष्क्रिय-प्रकाशानां ज्वलन्त-प्रकाशानां किम् अर्थः ?
  5. सूचकः एकस्मिन् वर्णे भिन्न-भिन्न-क्रमेषु ज्वलति
  6. सूचकः भिन्नवर्णैः ज्वलति
  7. एकस्मिन् वर्णे सूचकस्य अराजकनिमिषः
  8. एकस्मिन् वर्णे एकरसः निमिषः
  9. लोकप्रियब्राण्ड्-समूहानां टीवी-सूचकानाम् निमिषस्य किं अर्थः, ये एकस्मिन् एव समये न प्रवर्तन्ते |
  10. सैमसंग इति
  11. एल जी
  12. सुप्रा
  13. SMART TV इत्यस्मिन् सूचकानाम् विशेषताः
  14. सीआरटी टीवी सूचक
  15. यदि सूचकः निमिषति वा प्रज्वलितः तिष्ठति तर्हि किं कर्तव्यम्

टीवी-मध्ये चित्रस्य अभावः यदा सूचकः प्रज्वलितः अस्ति तदा किं सूचयति

टीवी-मध्ये स्थापिताः सूचकाः टीवी-स्थितेः विषये स्वामिनः सूचयितुं उत्तरदायी भवन्ति तथा च जालपुटे शक्ति-उपस्थितिं सूचयन्ति । प्रतिबिम्बस्य अभावस्य समस्यायाः समाधानस्य सरलतमः उपायः अस्ति यदा सर्वथा प्रकाशाः न प्रज्वलिताः भवन्ति – अस्य अर्थः अस्ति यत् यन्त्रं शक्तिं न प्राप्नोति यदि विद्युत् नास्ति तर्हि गृहे विद्युत् अस्ति वा इति पश्यन्तु, प्लगः आउटलेट् मध्ये प्लग् कृतः अस्ति वा इति पश्यन्तु। यदि विकारस्य कारणं न लभ्यते तर्हि समस्याः टीवी-मध्ये एव अन्विष्यन्ते – रज्जुः वा विद्युत्-आपूर्तिः वा। शक्तिसूचकः प्रज्वलितः सति प्रतिबिम्बस्य अभावस्य कारणानि सन्ति ।

  • दूरनियन्त्रणम्;
  • अवरक्त संकेत प्राप्त संवेदक;
  • CPU ;
  • उछाल संरक्षण कार्यक्रम;
  • हार्डवेयर मॉड्यूल।

टीवी न प्रज्वलति, सूचकः च प्रज्वलितः अस्ति वा ज्वलति वा - कारणानि समाधानं च

टीवीस्वामिनः आतङ्कितस्य सर्वाधिकं कारणं भग्नं रिमोट् कण्ट्रोल् अस्ति। यदा भवन्तः बटनं नुदन्ति तदा सामान्यतया आज्ञाकारी टीवी प्रतिक्रियां दातुं विरमति तदा प्रथमं बटन् तः तस्य कार्यं परीक्षितुं आवश्यकम् ।

आधुनिकटीवीषु सदैव मैनुअल् नियन्त्रणार्थं बटन्-पङ्क्तिः लघुः भवति – यदि ते टीवी-इत्येतत् सामान्य-विधाने चालू कुर्वन्ति तर्हि भवन्तः रिमोट्-कण्ट्रोल्-मध्ये बैटरी-स्थापनं कुर्वन्तु अथवा तस्य सूक्ष्म-सर्किट्-मध्ये आक्सीकरणं वा दूषणं वा पश्यन्तु

न प्रज्वलितस्य टीवी-मध्ये नित्यं प्रज्वलितः रक्त-सूचकः किं वदति ?

अधिकांशः लोकप्रियः टीवी-ब्राण्ड्-संस्थाः तस्य संचालनं सूचयितुं रक्त-हरिद्रा-नील-वर्णानां उपयोगं कुर्वन्ति । तथा च केषुचित् मॉडलेषु एकमेव भवति, येन समस्यायाः निर्धारणं कठिनं भवति। प्रचलिततमः प्रदर्शनवर्णः रक्तवर्णः अस्ति, अतः प्रथमतया सः विचार्यते । भिन्न-भिन्न-टीवी-माडल-मध्ये रक्तवर्णीयः सूचकः स्वामिनः एतादृशीनां परिस्थितीनां विषये सूचयति यथा-

  • जालस्य चालूकरणस्य विषये – यदि यन्त्रं विद्युत् प्राप्नोति तर्हि निरन्तरं चालू भवति;
  • दूरनियन्त्रणबटनं दबावन् निमिषं कृत्वा चैनल्स् अथवा मोड्स् स्विच् करणस्य विषये सूचयति;
  • बहुधा निमिषेण दोषाणां विषये सूचयति;
  • निष्क्रियं कृत्वा निमिषति।

सूचीकृतसूचिकातः स्पष्टं भवति – यदि प्रकाशः निरन्तरं रक्तवर्णेन प्रज्वलितः भवति तर्हि अस्य अर्थः अस्ति यत् यन्त्रं निष्क्रियस्थितौ अस्ति, परन्तु विद्युत्सम्बद्धम् अस्ति यदि दूरनियन्त्रणेन चालूकृते चित्रं न दृश्यते, तथा च सूचकः रक्तवर्णेन प्रकाशितः तिष्ठति तर्हि एतेन निम्नलिखितम् सूचितं भवति ।

  • नियन्त्रणपटलः कार्यं न करोति – बैटरी मृताः सन्ति अथवा संकेतः संवेदकं प्रति न गच्छति;
  • हार्डवेयरस्य विकारः – विद्युत्प्रदायस्य संधारित्राणि क्षतिग्रस्तानि भवन्ति, सूक्ष्मसर्किटं दग्धं भवति, प्रोसेसरे समस्या आसीत्, मैट्रिक्सः दोषपूर्णः अस्ति;
  • the safety mode against network failures is enabled , – टीवी-मध्ये शक्ति-उत्पातस्य सन्दर्भे, रक्षणं सक्रियं भवति यत् तस्य कार्यं अवरुद्धं करोति;
  • cable is connected incorrectly , यदि यन्त्रं नवीनं अस्ति तथा च अद्यतने वितरितम्, अथवा स्वामिना ताराः विच्छिन्नाः;
  • उपकरणस्य सॉफ्टवेयरदोषाः ;
  • सेटिंग्स् परिवर्तिताः ;
  • निद्रा समयनिर्धारक सक्षम .

यदि समस्या हार्डवेयर अथवा सॉफ्टवेयर इत्यनेन सह सम्बद्धं नास्ति तर्हि यन्त्रस्य स्वामी स्वयमेव समस्यां निवारयितुं प्रयतितुं शक्नोति । सेवाक्षमतायाः कृते दूरनियन्त्रणस्य जाँचः, तारचित्रं अवगन्तुं, अथवा सेटिंग्स् सम्यक् इति परीक्ष्य यन्त्रं पुनः आरभ्यतुं महत्त्वपूर्णम् अस्ति ।

टीवी न प्रज्वलति, सूचकः च प्रज्वलितः अस्ति वा ज्वलति वा - कारणानि समाधानं च
रक्तवर्णीयः सूचकः टीवी संजालेन सह सम्बद्धः इति सूचयति

सूचकः असामान्यवर्णेन प्रकाशते

निर्मातारः टीवी-संकेत-सूचकं प्रत्येकं स्व-स्व-प्रकारेण सुसज्जयन्ति । परन्तु यदि स्वामिना पटले यन्त्रं चालू कृत्वा सूचकस्य असामान्यवर्णं दृष्टं यत् न बहिः गच्छति तर्हि एतत् त्रुटिं सूचयति टीवी-मध्ये हार्डवेयर-स्व-निदान-कार्यं नास्ति, परन्तु एतत् एतादृशानां दोषाणां संकेतं दातुं समर्थः अस्ति यथा-

  • मुख्यबोर्डस्य अपर्याप्तं वा अत्यधिकं वा वोल्टेजम्;
  • विद्युत्प्रदायस्य समस्याः;
  • फर्मवेयर विफलता;
  • मदरबोर्डः मैट्रिक्स प्रति प्रेषितं संकेतं अवरुद्धं करोति
टीवी न प्रज्वलति, सूचकः च प्रज्वलितः अस्ति वा ज्वलति वा - कारणानि समाधानं च
तथा विद्युत् आपूर्ति
अधिकांशतया, एकः सूचकः यः निरन्तरं असामान्यवर्णेन प्रज्वलितः भवति सः गम्भीराः हार्डवेयरसमस्याः सूचयति यदि भवतः समीपे एतादृशानां यन्त्राणां मरम्मतं कर्तुं कौशलं वर्तते तर्हि स्वतन्त्रतया मरम्मतं कर्तुं शक्यते, परन्तु तेषां अभावे त्रुटिं अन्वेष्टुं प्रकरणं विमोचयितुं न शस्यते

आधुनिकदूरदर्शनानि कृशाः सन्ति, तत्र बहवः जटिलाः संवेदनशीलाः च यन्त्राणि संवेदकाः च सन्ति, येषां क्षतिः कुत्र अस्ति इति न ज्ञात्वा सुलभतया भवति ।

टीवी-निष्क्रिय-प्रकाशानां ज्वलन्त-प्रकाशानां किम् अर्थः ?

सूचकानाम् निमिषः, नित्यं दाहः च कस्मिंश्चित् मोडे कार्यं कर्तुं विशिष्टतायाः कारणेन वा टीवी-मध्ये दोषस्य उपस्थित्या वा भवितुम् अर्हति किं सम्यक् अभवत् इति ज्ञातुं निमिषस्य समये किं भवति, यन्त्रं कथं संयोजितं भवति, पूर्वं कथं कार्यं कृतम् इति निर्धारयितुं आवश्यकम् प्रायः निम्नलिखितकारणात् झिलमिलता भवति ।

  • स्वनिदानम्;
  • हार्डवेयरस्य अथवा पोग्रोम भागस्य विफलता;
  • अतिरिक्तयन्त्राणां संयोजनं वा टीवीं स्क्रीनरूपेण उपयुज्य वा।

प्रत्येकस्य कृते विशेषः ज्वलनं लक्षणम् ।

सूचकः एकस्मिन् वर्णे भिन्न-भिन्न-क्रमेषु ज्वलति

यदि टीवी-माडलं स्व-निदान-प्रणाल्या सह सुसज्जितं भवति, तर्हि हार्डवेयर-मध्ये त्रुटिः, विकारः भवति चेत्, सूचकस्य निमिषः त्रुटि-सङ्केतं दर्शयति प्रत्येकस्य मॉडलस्य स्वकीयः त्रुटिसमूहः भवति, तेषां नामकरणं टीवी-कृते निर्देशेषु अस्ति ।

स्मर्तव्यं यत् त्रुटिसङ्केतः तदा एव निर्धारयितुं शक्यते यदा यन्त्रे स्वनिदानकार्यक्रमः भवति तथा च सूचकस्य निमिषः अराजकः नास्ति

निदानकार्यक्रमस्य चिह्नानि सन्ति- १.

  • दूरनियन्त्रणकुंजीनि दबाने प्रतिक्रियायाः अभावः;
  • एकस्य सूचकस्य निमिषमानस्य एल्गोरिदमस्य उपस्थितिः;
  • सूचकसंकेतस्य वर्णः न परिवर्तते।

त्रुटिसङ्केतः भवतः उपकरणे कः प्रणाली विफलः अभवत् इति चिन्तयितुं साहाय्यं करोति ।

सूचकः भिन्नवर्णैः ज्वलति

कस्यापि टीवी-प्रवर्तनार्थं एल्गोरिदम् एकः निश्चितः क्रमः भवति – शक्तिः चालू भवति, पृष्ठप्रकाशः कार्यं कर्तुं आरभते, ततः अन्ये प्रणाल्याः । यदि प्रक्रिया सम्यक् प्रचलति तर्हि सूचकः सामान्यतया प्रकाशते। परन्तु यदा प्रथमं प्रकाशते इति स्थितिः उत्पद्यते यथा रक्तः, ततः हरितः नीलः वा इत्यादिषु अनेकवारं, तदा एतत् अधिकतया विकारं सूचयति भिन्नवर्णेषु निमिषः निम्नलिखितकारणात् भवितुम् अर्हति ।

  • पर्याप्तं तनावः नास्ति;
  • पृष्ठप्रकाशः न आरभ्यते;
  • दोषपूर्ण दीप;
  • आकृतौ एकः विकारः;
  • प्रोसेसरतः संकेतः सिस्टम् घटकान् न प्राप्नोति ।

अन्यत् कारणं टीवी-स्मृतौ दोषः भवितुम् अर्हति । यदि भिन्नवर्णेषु ज्वलन्तस्य प्रादुर्भावात् पूर्वं विफलता लक्षिता आसीत् तर्हि तस्य गौणरूपं जीवितदोषेण भवितुं शक्नोति प्रणालीं पुनः आरभ्य स्थितिं निवारयितुं साहाय्यं करिष्यति। केषुचित् मॉडल् मध्ये भिन्नवर्णेषु ज्वलन्तं कृत्वा प्रणाली निष्क्रियं भवति । एतत् टीवी-संरक्षण-प्रणाल्याः भागः अस्ति – विकारस्य सन्दर्भे प्रोसेसरः अनेकवारं बीप् करोति, असफल-प्रक्षेपणस्य सन्दर्भे टीवी निष्क्रियः भवति

टीवी न प्रज्वलति, सूचकः च प्रज्वलितः अस्ति वा ज्वलति वा - कारणानि समाधानं च
कण्डर्

” भङ्गस्य कारणं सूचयिष्यन्ति

एकस्मिन् वर्णे सूचकस्य अराजकनिमिषः

सर्वेषु टीवीषु सम्यक् निदानकार्यक्रमः नास्ति। अर्थव्यवस्थाक्षेत्रे तेषां सरलतमकार्यव्यवस्थाभिः आपूर्तिः भवति । प्रायः तादृशानां यन्त्राणां कृते एव विकारस्य सति सूचकः यादृच्छिकरूपेण ज्वलति, अस्मिन् सति समस्या कुत्र अभवत् इति सम्यक् निर्धारयितुं न शक्यते यादृच्छिक-प्रकाशस्य सन्दर्भे पुनः आरम्भं कृत्वा, अथवा सर्वासु प्रणालीषु निदानं कृत्वा स्थितिं सम्यक् कर्तुं शक्यते । शक्तिना सह जाँचम् आरभत, ततः अन्यघटकेषु गच्छन्तु । एतत् स्मर्तव्यं यत् विशेषयन्त्राणां उपयोगेन निदानं क्रियते, इनपुट् आउटपुट् च वोल्टेजं माप्य, अस्य कारणात् यन्त्राणां ज्ञानस्य च अभावे भवद्भिः जटिलप्रणालीं परीक्षितुं प्रयत्नः न कर्तव्यः

एकस्मिन् वर्णे एकरसः निमिषः

एकरसः निमिषः तथा च चित्रं नास्ति इति अर्थः टीवी मॉनिटररूपेण सङ्गणकेन सह सम्बद्धः आसीत्, अथवा अन्येन यन्त्रेण सह संयोजनम् अस्ति इति । अस्मिन् सति दूरनियन्त्रणकुंजीनिपीडने अपि प्रतिक्रिया नास्ति । टीवी-दर्शनं प्रति प्रत्यागन्तुं भवन्तः स्क्रीन-मोड्-तः निर्गन्तुं अर्हन्ति ।

लोकप्रियब्राण्ड्-समूहानां टीवी-सूचकानाम् निमिषस्य किं अर्थः, ये एकस्मिन् एव समये न प्रवर्तन्ते |

निर्मातारः स्वसाधनं उपभोक्तुः कृते यथासम्भवं सुलभं कर्तुं प्रयतन्ते । वयं निदानप्रणालीषु निरन्तरं सुधारं कुर्मः, विकारस्य सन्दर्भे अपि समस्यायाः परिचये साहाय्यं कुर्मः ।

सैमसंग इति

अद्यत्वे भण्डारेषु भवन्तः अस्य ब्राण्डस्य टीवी-माडलस्य बहवः मॉडल्-माडलाः प्राप्नुवन्ति, ते सामान्य-प्रदर्शन-प्रणाल्या एकीकृताः सन्ति । यन्त्रेषु प्रायः एकः रक्तवर्णीयः सूचकः भवति यः यन्त्रं निष्क्रियं चेत् प्रकाशते तथा च उपयोक्तृक्रियाणां प्रतिक्रियाम् अपि ददाति । अस्य ब्राण्डस्य कृते दोषाणां सन्दर्भे निम्नलिखितसंकेताः लक्षणीयाः सन्ति ।

  • डायोडः यन्त्रस्य संचालनस्य समये प्रकाशते, यदा तत् निष्क्रियं कर्तव्यम् – टीवी मुख्यफलकस्य विकारस्य संकेतं ददाति, नियन्त्रणे समस्याः;
  • संचालनस्य समये सूचकः निमिषति – एतस्य सामान्यतया अर्थः अस्ति यत् फ्यूजाः फूत्कृताः सन्ति तथा च यन्त्रं वोल्टेज-उत्पातात् रक्षणं विना अवशिष्टम् अस्ति;
  • अराजकनिमिषः नित्यं पुनः आरम्भः च फर्मवेयरविफलतां सूचयति;
  • सूचकः प्रज्वलितः अस्ति, परन्तु टीवी न चालू भवति – अधिकतया, समस्या दूरनियन्त्रणे एव भवति;
  • लघु लयात्मकं निमिषं विद्युत्प्रदाये संधारित्राणां कार्ये विफलतां सूचयति, प्रणाल्यां चित्रं प्रदर्शयितुं पर्याप्तशक्तिः नास्ति

टीवी न प्रज्वलति, सूचकः च प्रज्वलितः अस्ति वा ज्वलति वा - कारणानि समाधानं च

भवान् स्वतन्त्रतया बाह्य-टीवी-उपकरणैः सह सम्बद्धानां समस्यानां समाधानं कर्तुं शक्नोति – दूरनियन्त्रणं वा विद्युत्-आपूर्तिः, ये सुलभतया प्रतिस्थापनीयाः सन्ति । यदि आन्तरिकप्रणालीनां संचालने त्रुटयः भवन्ति तर्हि टीवीं मरम्मतार्थं वा सेवाकेन्द्रं प्रति प्रेषयितुं सर्वोत्तमम् यदि वारण्टीकालः समाप्तः न अभवत्।

Samsung UE40D5000 न चालू भवति, सूचकः निरन्तरं ज्वलति: https://youtu.be/HSAWhfsEIZU

एल जी

ऊर्जा-बचने ठोस-पद्धत्या एलजी प्रसिद्धा अस्ति । अस्य ब्राण्डस्य टीवी-मध्ये सुविधाजनक-निद्रा-कार्यक्रमाः, उछाल-संरक्षण-प्रणाल्याः च स्थापिताः सन्ति । अस्य कारणात् कदाचित् क्रयणानन्तरं दूरनियन्त्रणे बटन्-निपीडने प्रतिक्रियां न ददाति इति स्वयन्त्रस्य कृष्णपटलं दृष्ट्वा उपयोक्तारः भ्रमिताः भवेयुः यदि सूचकः निष्क्रियः अस्ति, स्क्रीनः कृष्णवर्णः एव तिष्ठति, रिमोट् कार्यं न करोति, समस्या कार्यनिद्राविधाने निगूढा भवितुम् अर्हति । तस्मात् निर्गन्तुं भवद्भिः केवलं रिमोट् मध्ये “OK” इति बटन् नुदितव्यम् ।

अवधानम्‌! LG ब्राण्ड् इत्यस्य आधुनिकमाडलयोः निर्मातृणा एतत् प्रणालीं प्रोग्रामितं यत् यदा भवन्तः सेटिङ्ग्स् मध्ये विडियो वा सेट्-टॉप् बॉक्स् वा द्रष्टुं गच्छन्ति यदा सम्बद्धानि उपकरणानि नास्ति

टीवी-कृते निर्देशेषु निमिष-सूचकानाम् मूल्यं अभिलेखितं भवति, यत्र सर्वेषां विशिष्ट-दोषाणां विश्लेषणं भवति । परन्तु झिलमिलमानस्य डायोडस्य अपि कतिपयानि विशेषतानि सन्ति । लघु झिलमिलाहटसंकेताः संयोजितस्य एंटीनायां, अथवा प्रदातुः केबले त्रुटिं सूचयितुं शक्नुवन्ति । अपि च, एते संकेताः गृहे जालपुटे वोल्टेज-अवरोहणसम्बद्धानि समस्यानि सूचयन्ति । एलजी टीवी चालू न भवति, डायोडः रक्तः अस्ति: https://youtu.be/AJMmIjwTRPw

सुप्रा

टीवी ब्राण्ड् सुप्रा अनेकवर्णानां सूचकैः सह एकं पटलं सुसज्जितम् अस्ति । विकारस्य समीपे ते क्रमेण निमिषितुं आरभन्ते, येन स्वामिनं भ्रमितं भवति । बहुवर्णीयं झिलमिलं निम्नलिखितदोषैः भवितुं शक्नोति ।

  • निर्मातुः फर्मवेयरस्य विफलता;
  • यन्त्रस्य शरीरे ताराणां शॉर्ट सर्किट् आसीत्;
  • LVDS लूप् तथा मैट्रिक्स के बीच संपर्क नहीं है।

टीवी न प्रज्वलति, सूचकः च प्रज्वलितः अस्ति वा ज्वलति वा - कारणानि समाधानं चनिर्मातुः कृते अन्यः विशिष्टा समस्या अस्ति यत् पटलस्य एव दोषः यस्मिन् सूचकाः स्थिताः सन्ति । मरम्मतस्य अनन्तरं संकेतः सामान्यः भवति । स्वयमेव, उपयोक्ता दूरनियन्त्रणे Mute बटनं दीर्घकालं यावत् दबावन् स्थितिं सम्यक् कर्तुं प्रयतितुं शक्नोति, विना मुक्तं, turn off and on बटनं एकवारं नुदन्तु।

सावधानम् : सुप्रा टीवी इत्यत्र बहुरङ्गं निमिषं मैट्रिक्स परीक्षणविधाने प्रवेशानन्तरं चालू भवति, तस्य समाप्तेः अनन्तरं भवन्तः तस्मात् निर्गन्तुं अर्हन्ति।

SMART TV इत्यस्मिन् सूचकानाम् विशेषताः

स्मार्ट टीवी एकः तुल्यरूपेण नवीनः प्रौद्योगिकी अस्ति, एतेन टीवी-स्वामिनः अन्तर्जाल-टीवी, विडियो-श्रव्य-सामग्री, सामाजिक-जालपुटानि, विविध-मञ्चानि च प्राप्तुं शक्नुवन्ति । परन्तु उपयोक्तृभ्यः प्रायः सूचकानाम् अबाधितसञ्चालनस्य समये प्रतिबिम्बस्य ध्वनिपरिधिस्य च अभावेन समस्या भवति । यदि सूचकाः उपयोक्तृक्रियाभ्यः प्रतिक्रियां ददति, तथा च एकस्मिन् चित्रे पटलः कृष्णवर्णः तिष्ठति अथवा जमति, तर्हि कारणानि निम्नलिखितरूपेण सन्ति ।

  • प्रदातुः सर्वरः यस्मिन् टीवी संयोजितः अस्ति सः अतिभारितः भवति, अस्मिन् सन्दर्भे यन्त्रं निष्क्रियं कृत्वा किञ्चित्कालं प्रतीक्ष्य, ततः पुनः चालू कर्तुं, अथवा सर्वरः पुनः आरभ्यते तावत् प्रतीक्षितुं योग्यम् अस्ति
  • अन्तर्जालकेबलं न संयोजितम् – भवद्भिः इनपुट्-अखण्डता च परीक्षितव्या ।
  • सर्वरेण सह दीर्घकालं यावत् संयोजनं सामान्यस्थितिः अस्ति, संयोजनसमयसमाप्तिः त्रयः निमेषाः यावत् भवितुम् अर्हति ।
  • यदा जालं व्यस्तं भवति तदा दुर्बलः संकेतः।
  • टीवी मध्ये स्मृतिः अभावः।

आधुनिकटीवी-प्रौद्योगिकीः कियत् अपि “स्मार्ट्” न भवतु, तेषां कार्यक्षमता अद्यापि सङ्गणकात् दूरम् एव अस्ति । अस्य कारणात् यदि उपयोक्ता बहुधा कार्यक्रमान् डाउनलोड् करोति, कैशं न स्वच्छं करोति, तर्हि स्मृतिः शीघ्रमेव रुद्धा भवति तथा च प्रणाली मन्दं भवति । एतादृशेषु सति सूचकाः यथासाधारणं कार्यं कुर्वन्ति, यतः ते स्मृत्या सह न सम्बद्धाः सन्ति, इष्टं प्रतिबिम्बं च न दृश्यते ।

सीआरटी टीवी सूचक

अप्रचलित-किनेस्कोप्-प्रौद्योगिक्याः उपयोगेन निर्मिताः टीवी-प्रणाल्याः अद्यापि विद्यन्ते, तुल्य-बहु-संख्यायां च । तेषु प्रायः अन्तर्निर्मितसूचकाः अपि भवन्ति, प्रायः दूरस्थसंकेतस्वागतार्थं अवरक्तसंवेदकैः सह संयुक्ताः । टीवी सूचकः निम्नलिखितविषये स्वामिनं सूचयति।

  • रिमोट् कण्ट्रोल् इत्यस्य बटनं दबावन् – प्रकाशः एकवारं ज्वलति;
  • निरन्तरं निष्क्रियस्थितौ प्रज्वलितः, परन्तु विद्युत्प्रवेशसमये, अथवा निरीक्षकरूपेण उपयुज्यते;
  • यदि टीवी पूर्वं अन्यस्मिन् मोडे परिवर्तितः आसीत् अथवा बाह्ययन्त्रेण सह सम्बद्धः आसीत् तर्हि दूरनियन्त्रणबटनं दबाने प्रतिक्रियां न ददाति।

अन्यत् समस्या सूचकदीपं प्रति गच्छन्तीनां संपर्कानाम् आक्सीकरणं भवितुम् अर्हति ।

यदि सूचकः निमिषति वा प्रज्वलितः तिष्ठति तर्हि किं कर्तव्यम्

टीवी-प्रौद्योगिकी, ब्राण्ड्, मॉडल् च यथापि भवतु, समस्यायाः समाधानार्थं एल्गोरिदम् समानः एव तिष्ठति तथा च निम्नलिखितरूपेण अस्ति ।

  • नियन्त्रणपटलस्य संचालनं पश्यन्तु;
  • टीवी पुनः आरभत
  • केबलानां सम्यक् संयोजनं पश्यन्तु;
  • चेक मोड्स;
  • त्रुटिसङ्केताः पठन्तु।

यदि स्वयमेव यन्त्रस्य सम्यक् कार्यं स्थापयितुं न शक्यते स्म तर्हि भवन्तः विजार्डं आह्वयन्तु अथवा मरम्मतार्थं नेतव्याः । टीवी-सञ्चालनस्य अवगमने सूचकाः महत्त्वपूर्णां भूमिकां निर्वहन्ति, ते सम्भाव्य-दोषाणां कारणं सूचयितुं समर्थाः भवन्ति । स्वामिनः कृते महत्त्वपूर्णं यत् सः समये एव तेषां संकेतेषु ध्यानं दत्त्वा समस्यायाः निदानार्थं उपायान् कर्तुं शक्नोति।

Rate article
Add a comment