प्रौद्योगिक्याः उपयोगस्य सुगमता उपयोक्तुः कृते सर्वदा महत्त्वपूर्णा भवति। यदि दूरनियन्त्रणं कार्यं स्थगयति तर्हि तस्य कार्यं पुनः स्थापयितुं किं कर्तव्यमिति ज्ञातव्यम् । एतत् कर्तुं प्रथमं यत् घटितं तस्य कारणं निर्धारयितुं आवश्यकम् । यदि उपयोक्तुः आवश्यकं ज्ञानं भवति तर्हि सः यथाशीघ्रं कार्यक्षमतां पुनः स्थापयितुं शक्नोति । अस्मिन् लेखे वयं ज्ञास्यामः यत् फिलिप्स् टीवी रिमोट् कण्ट्रोल्, कदाचित् च पावर बटन्स् प्रति किमर्थं प्रतिक्रियां न ददाति ।यदि रिमोट् कार्यं न करोति तर्हि कारणं अन्वेष्टुं पूर्वं भवद्भिः निम्नलिखितम् अवलोकितव्यम् ।
- भवद्भिः सुनिश्चितं कर्तव्यं यत् Philips TV विद्युत् आपूर्तिः सह सम्बद्धः अस्ति | यदि भवान् पूर्वं विस्मृतवान् तर्हि प्लग् आउटलेट् मध्ये प्लग् भवति ।
- भवद्भिः सुनिश्चितं कर्तव्यं यत् जालपुटे वोल्टेजः अस्ति | कदाचित् विद्युत् विच्छेदः अभवत् अतः एव समस्याः जनयन्ति। वोल्टेजस्य उपस्थितिं सत्यापयितुं जालपुटे किञ्चित् विद्युत् उपकरणं चालू करणं पर्याप्तम् ।
- दूरनियन्त्रणस्य उपयोगं विना दूरदर्शनग्राहकस्य कार्यस्य जाँचः आवश्यकः । एतत् कर्तुं भवद्भिः नियन्त्रणपटलस्य उपयोगेन विविधाः आदेशाः सेट् कृत्वा Philips Smart TV बटन् प्रति प्रतिक्रियां ददाति वा इति परीक्षितुं आवश्यकम् ।
यदि उपयोक्ता पश्यति यत् विद्युत् चालू अस्ति तथा च टीवी सामान्यतया कार्यं करोति तर्हि यदि रिमोट् कण्ट्रोल् विकारं करोति तर्हि कारणानि अवगत्य क्रमेण स्थापयितुं आवश्यकम्।
- पुरातनस्य फिलिप्स् रिमोट् प्रति प्रतिक्रिया नास्ति
- आधुनिकं दूरस्थं फिलिप्स् तथा स्मार्ट टीवी इत्येतयोः संयोजनं नष्टं भवति
- फिलिप्स् स्मार्ट रिमोट् कार्यं न करोति
- फिलिप्स् रिमोट् प्रोग्राम् कृतवान्
- किं यदि टीवी फिलिप्स् टीवी इत्यस्य रिमोट् तथा बटन् प्रति प्रतिक्रियां न ददाति तर्हि कथं समस्यानिवारणं कर्तव्यम्
- केचन युक्तयः
पुरातनस्य फिलिप्स् रिमोट् प्रति प्रतिक्रिया नास्ति
यदि केवलं एकेन प्रकारेण वाहिनीषु परिवर्तनं कर्तुं न शक्यते तर्हि किं सम्यक् भग्नम् इति सुलभतया अवगन्तुं शक्यते । यथा यदा रिमोट् कार्यं न करोति, परन्तु टीवीतः सर्वं कर्तुं शक्यते तदा एतेन टीवी-ग्राहकयन्त्रं दोषपूर्णम् इति चिन्तयितुं कारणं भवति एषा समस्या केवलं कार्यशालायां निराकृता भवति। यदि रिमोट् कण्ट्रोल् कतिपयनिमेषान् यावत् सम्यक् कार्यं करोति ततः संयोजनं नष्टं करोति तर्हि सर्वाधिकं सामान्यं कारणं प्रोसेसरस्य अतितापनं भवति, यत् प्रायः दुर्बलसोल्डरिंग् इत्यस्य कारणेन भवति कार्यक्षमतायाः पुनर्स्थापनानन्तरं पूर्वं निष्क्रियं सर्वाणि यन्त्राणि तत्क्षणमेव चालू कर्तुं न शस्यते । एतत् क्रमेण अवश्यं कर्तव्यम् । यदि पुनः संयोजनं स्थगितम् अस्ति तर्हि उपयोक्ता तदा ज्ञास्यति यत् कस्य विद्युत् उपकरणस्य कारणेन एतत् अभवत् । दूरनियन्त्रणं टीवी-सहितं युग्मरूपेण स्थापयितुं टीवी-ग्राहकात् १० से.मी.तः अधिकं न दूरे प्रथमवारं तत् चालू कर्तुं आवश्यकम् एतत् कर्तुं रिमोट् कण्ट्रोल् इत्यत्र भवद्भिः युगपत् रक्तं नीलं च बटन् नुदितव्यम् । यदि दूरनियन्त्रणं अनेकयन्त्राणां कृते उपयुज्यते तर्हि तेषां प्रत्येकस्य कृते एतत् कार्यं क्रियते । Philips TV बूट् अप न करोति, रिमोट् कण्ट्रोल् प्रति प्रतिक्रियां न ददाति, कारणानि कानि सन्ति किं च कर्तव्यम्: https://youtu.be/yzjr1vUCd0s रिमोट् कण्ट्रोल् दोषपूर्णे सति भवन्तः सार्वत्रिकं क्रेतुं शक्नुवन्ति । तस्य उपयोगाय तु टीवी-सङ्गणकेन सह बद्धं भवितुमर्हति । एतत् कथं कर्तव्यमिति दूरनियन्त्रणस्य निर्देशेषु वर्णितम् अस्ति । सार्वभौमिकप्रतिरूपस्य उपयोगः अकार्यरतस्य दूरनियन्त्रणस्य समस्यायाः सुविधाजनकं समाधानं भवितुम् अर्हति । [caption id="attachment_5402" align="aligncenter" width="640"]यदि चैनलं स्विच् कर्तुं संकेतः दत्तः, परन्तु सः एव विलम्बितः भवति, तर्हि अस्मिन् सन्दर्भे टीवी-ग्राहकयन्त्रस्य अशुद्धसञ्चालनेन सह सम्बद्धाः समस्याः सन्ति इति कल्पयितुं शक्यते प्रायः एतत् अशुद्धरूपेण कार्यं कुर्वन्तं फर्मवेयरं भवति ।
फिलिप्स् स्मार्ट रिमोट् कार्यं न करोति
फिलिप्स् रिमोट् प्रोग्राम् कृतवान्
सार्वभौमिकदूरस्थं सम्यक् विन्यस्तं कर्तुं आवश्यकम्
किं यदि टीवी फिलिप्स् टीवी इत्यस्य रिमोट् तथा बटन् प्रति प्रतिक्रियां न ददाति तर्हि कथं समस्यानिवारणं कर्तव्यम्
एतत् नानाकारणात् भवितुम् अर्हति । यदि रिमोट् कण्ट्रोल् दीर्घकालं यावत् उपयोगस्य अनन्तरं बटन-निपीडनस्य प्रतिक्रियां न ददाति तर्हि निम्नलिखितम् कुर्वन्तु ।
- समीपस्थे वातावरणे हस्तक्षेपस्रोतानां उपस्थितिः जाँचनीया | एते यथा, उज्ज्वलप्रकाशस्य स्रोतः, प्रतिदीप्तप्रकाशस्य यन्त्राणि भवितुम् अर्हन्ति । तान् निष्क्रियं कृत्वा दूरनियन्त्रणस्य उपयोगं कर्तुं प्रयत्नः करणीयः । केषुचित् सन्दर्भेषु कार्यक्षमतां पुनः स्थापयितुं एतत् पर्याप्तं भवेत् । समीपस्थेषु कार्यं कुर्वन्तः विविधाः इलेक्ट्रॉनिकयन्त्राणि अपि बाधां जनयितुं शक्नुवन्ति ।
- यदि एतेन सहायता न भवति तर्हि भवद्भिः एतानि पदानि अनुसरणं कर्तव्यम् । भवद्भिः व्यक्तिगतबटनाः कथं कार्यं कुर्वन्ति इति प्रयासः करणीयः | यदि तेषु कश्चन अपि कार्यं न करोति तर्हि भवद्भिः बैटरी परिवर्तनीयम् । कदाचित् बैटरी न्यूनाः भवन्ति चेत् टीवी-पर्दे सूचना दृश्यते । चार्जिंग् कृते प्रायः बैटरी परिवर्तनं आवश्यकं भवति । यदि दूरनियन्त्रणं सौरपटलानां उपयोगेन चार्जं भवति तर्हि कार्यक्षमतां पुनः स्थापयितुं सुप्रकाशितक्षेत्रे स्थापनीयम् ।
- परीक्षणस्य अन्यः उपायः अस्ति । यदि भवान् स्वस्य स्मार्टफोनस्य कॅमेराद्वारा रिमोट् कण्ट्रोल् पश्यति , तर्हि बटनं नुदति तदा भवान् एकं झिलमिलमानं रक्तप्रकाशं द्रष्टुं शक्नोति। यदि एवम् अस्ति तर्हि यन्त्रं ठीकम् अस्ति । अन्यथा तस्य निश्चयस्य आवश्यकता वर्तते।
- आधुनिकटीवीमाडलयोः सेवाविधिः प्रदत्ता भवितुम् अर्हति . यदि सेट् भवति तर्हि एतत् चैनल्स् परिवर्तने बाधकं कार्यं कर्तुं शक्नोति । अस्मिन् सति दूरनियन्त्रणस्य कः संचालनविधिः सेट् अस्ति इति पश्यन् आवश्यके सति तत् निष्क्रियं कर्तुं आवश्यकम् ।
कदाचित् दूरनियन्त्रणं कार्यं करोति इति भवितुं शक्नोति, परन्तु टीवी तस्य सम्यक् प्रतिक्रियां न ददाति । यथा, यदि विजार्ड् इत्यस्य समानं कार्यं कुर्वन् दूरनियन्त्रणं भवति तर्हि उपयोक्तुः टीवी इत्यनेन सह कार्यं करोति वा इति परीक्षितुं शक्नुवन्ति । यदि सर्वं क्रमेण भवति तर्हि दूरनियन्त्रणस्य कार्यावृत्तिः नष्टा इति कारणं सर्वाधिकं सम्भाव्यते । एतादृशे सति पुनः सम्यक् सेट् करणीयम् । एतत् टीवी-ग्राहकस्य सेटिङ्ग्स् उपयुज्य कर्तुं शक्यते । एतत् कर्तुं भवद्भिः तत्सम्बद्धं पैरामीटर् सेट् कुर्वन् इष्टं मूल्यं प्रविष्टव्यम् । भिन्न-भिन्न-टीवी-माडल-मध्ये संचालन-आवृत्तिः भिन्ना भवितुम् अर्हति इति मनसि स्थापनीयम् । विशिष्टस्य ब्राण्ड् अथवा परिवर्तनस्य आँकडा टीवी निर्मातुः जालपुटे प्राप्यते ।यदि भवान् समस्यायाः समाधानार्थं विजार्डं आह्वयति तर्हि सः दोलनदर्शकस्य उपयोगेन संकेतस्य वास्तविकं आवृत्तिं द्रष्टुं शक्नोति । आवश्यके सति सः यन्त्रस्य कार्यक्षमतायां पुनः स्थापयितुं सर्वाणि आवश्यकानि कार्याणि करिष्यति । यदा भवन्तः टीवीं चालू कुर्वन्ति तदा तत् न चालू भवति, परन्तु सूचकः निमिषितुं आरभते । एतेन प्रकाशविज्ञापकस्य क्षतिः सूचिता भवेत् । एतादृशे सति स्वयमेव तस्य स्थाने अन्यं स्थापनं करणीयम्, अथवा मरम्मतार्थं विशेषज्ञं आहूतव्यम् । अस्याः समस्यायाः अन्यत् कारणं नियन्त्रणफलकस्य विकारः भवितुम् अर्हति । न तु स्वयमेव निदानं कर्तुं शक्यते । अस्मिन् सन्दर्भे एतस्याः समस्यायाः समाधानस्य एकमात्रं मार्गं सेवाकेन्द्रेण सह सम्पर्कः एव ।
केचन युक्तयः
दूरनियन्त्रणेन सह कार्यं कुर्वन् कदाचित् अमानकपरिस्थितयः भवितुं शक्नुवन्ति, येषां विषये उपयोक्तारः अवगतः भवेत् । अत्र केचन सामान्याः प्रकरणाः सन्ति ।
- फिलिप्स् टीवी मध्ये स्वचालितसंकेतपुनर्प्राप्तिः भवितुम् अर्हति . एतत् कर्तुं एकत्रैव “program” तथा “volume” इति बटनद्वयं नुदितुं पर्याप्तम् ।
- दूरनियन्त्रणस्य आदर्शाः सन्ति येषां उपयोगेन विविधयन्त्राणां नियन्त्रणं कर्तुं शक्यते | एतत् विशेषतां कार्यान्वितुं तेषां तत्सम्बद्धाः स्विचः सन्ति । यदि टीवी न चालू भवति तर्हि भवद्भिः पश्यितव्यं यत् सः कस्मिन् मोड् मध्ये कार्यं करोति । आवश्यके सति केवलं आवश्यकतानुसारं स्विच् करणीयम् ।
- केचन दूरनियन्त्रणप्रतिमानाः चलअनुप्रयोगस्य उपयोगेन विन्यासस्य क्षमताम् प्रददति | एवं सति यदि यन्त्रं कार्यं न करोति तर्हि सेटिङ्ग्स् परीक्ष्य पुनः स्थापयितुं पर्याप्तम् ।
कदाचित् एतत् भवति यत् केचन बटन् कार्यं कुर्वन्ति, केचन न कुर्वन्ति । प्रायः अस्याः स्थितिः कारणं यन्त्रस्य प्रमादपूर्णं संचालनं भवति । यथा – रिमोट् कण्ट्रोल् इत्यत्र चायः प्रक्षिप्तः भवितुम् अर्हति । एतादृशे सति निम्नलिखितपदार्थाः कर्तव्याः ।
- रिमोट् कण्ट्रोल् धारयन्तः पेचकाः विमोचयित्वा तस्य विच्छेदनं करणीयम् ।
- ते फलकं, रबरस्य आस्तरणं, आवरणं च स्वच्छं कुर्वन्ति। दन्तमूषकस्य वा तत्सदृशानां साधनानां वा उपयोगं न कुर्वन्तु । अस्य कारणं यत् प्रवाहकस्तरः एवं प्रकारेण मेटयितुं शक्यते ।
बोर्डस्य सफाई सरलं किन्तु क्लिष्टं भवति - तदनन्तरं भागानां सम्पूर्णतया शोषणं करणीयम् । एतत् प्रायः एकघण्टायाः अधिकं न भवति ।
कदाचित् कीलस्य समस्यायाः कारणं दूरनियन्त्रणस्य तालं भवति । कोडसंयोजनकुञ्जीनां समुच्चयस्य उपयोगेन निष्क्रियं भवति । प्रायः उपयोक्तृपुस्तिकायां सूचीकृतं भवति । यदि पठितुं न शक्यते तर्हि निर्मातुः जालपुटे आवश्यकाः सूचनाः प्राप्तुं शक्यन्ते ।
Mi TV Phillips de 55 es de las que tiene el Chromecast integrado. El problema que tengo e que enciendo el televisor y me aparece una imagen que debo remover las baterías del control remoto. Ya se hizo y no se resuelve el problema. Me pide configurar Chromecast desde el celular. Sigo los pasos y al quedar instalado, da la imagen en la TV pero el volumen empieza a subir solo hasta el 100%. No permite bajarle ni con el control remoto ni con los botones del televisor. El control no funciona. Y al apagar la TV desde la misma, no se apaga completamente, solo se queda negra la pantalla. Quiero saber si alguien sabe qué debo hacer. Si será problema del control remoto o de la televisión.