टीवी-पर्दे कृष्णबिन्दवः दृश्यन्ते स्म – कारणानि कथं ब्लैकआउट् दूरीकर्तुं शक्यन्ते

Проблемы и поломки

टीवी-मध्ये कृष्णकृष्णबिन्दवः दृश्यन्ते इति कारणानि बहवः सन्ति । परन्तु अधिकतया तेषां उपस्थितिः आकृतिक्षतिं सूचयति । न च तस्य यांत्रिकं भवितुमर्हति। सम्भवति यत् विसारकः निर्माणदोषस्य कारणेन छिलितः । तथा च कदाचित् टीवी-मध्ये कृष्णबिन्दुः स्वयमेव निराकरणं कर्तुं शक्यते! परन्तु अधिकतया निर्मातुः अधिकृतसेवाकेन्द्रात् साहाय्यं प्राप्तव्यम् ।
टीवी-पर्दे कृष्णबिन्दवः दृश्यन्ते स्म - कारणानि कथं ब्लैकआउट् दूरीकर्तुं शक्यन्ते

टीवी-मात्रिकायां कृष्ण-बिन्दु-धूसर-छायाकरणस्य कारणानि

कस्यापि आधुनिकस्य टीवी (तथा मॉनिटरस्य अपि) आधारः एकः आकृतिः एव । तथा च अस्य अनेकस्तराः सन्ति, विशेषतः- १.

  1. ध्रुवीकरण फ़िल्टर . पृष्ठप्रकाशेन उत्सर्जितस्य प्रकाशस्य संचरणं समायोजयति ।
  2. द्रवस्फटिकाः . ते पर्दायां अन्तिमं “चित्रं” निर्मान्ति । प्रत्येकस्य पिक्सेलस्य वर्णः जननविद्युत्चुम्बकीयक्षेत्रेण नियन्त्रितः भवति ।
  3. बाह्य ध्रुवीकरण फ़िल्टर . यदि तत् लुप्तं भवति तर्हि पर्दायां चित्रस्य स्थाने केवलं कृष्णधूसरपृष्ठभूमिः एव भविष्यति । द्रवस्फटिकस्तरः, पृष्ठप्रकाशः च सम्यक् कार्यं करोति चेदपि ।

अपि च मैट्रिक्सस्य पृष्ठतः एलईडी बैकलाइट् अस्ति । टीवी इत्यस्य सम्पूर्णस्य तिर्यक् विमानस्य उपरि समानरूपेण स्थापितं भवति । नियमतः एषा एलईडी-पट्टिका अस्ति, यत्र प्रत्येकं तत्त्वं समानान्तरेण सम्बद्धं भवति (केषुचित् टीवी-मध्ये एतत् श्रृङ्खलारूपेण भवति, परन्तु एतत् डिजाइनं प्रायः इदानीं न प्रयुक्तम्) ।

तथा च एलईडी-इत्यस्य स्वकीयः परिचालनसम्पदः अपि भवति (समासे – ३० तः ५० सहस्रघण्टापर्यन्तं) ।

तदनुसारं एलसीडी टीवी-मध्ये कृष्णबिन्दवः किमर्थं दृश्यन्ते स्म इति निम्नलिखित-मुख्यकारणानि भेदयितुं शक्यन्ते ।

  • “भग्न” पिक्सेल ;टीवी-पर्दे कृष्णबिन्दवः दृश्यन्ते स्म - कारणानि कथं ब्लैकआउट् दूरीकर्तुं शक्यन्ते
  • आकृतियाः यांत्रिकक्षतिः;
  • पृष्ठप्रकाशतन्त्रस्य विफलता (प्रत्यक्षतया एलईडीदीपैः युक्तः, तथैव धारा परिवर्तयति वा तस्य वोल्टेजं नियन्त्रयति वा इन्वर्टरः);
  • प्रकीर्णनस्तरदोषः;
  • आकृतियाः एकस्य स्तरस्य स्तरीकरणं (ध्रुवीकरणं);
  • विडियो चिप् (ग्राफिक प्रोसेसरः, यः डिजिटलसंकेतस्य संसाधनं, परिवर्तनं, द्रवस्फटिकमात्रिकायां निर्गमनं च कर्तुं उत्तरदायी भवति) विफलता

“दोषयुक्ताः पिक्सेलाः।”

टीवी-पर्दे कृष्णबिन्दवः दृश्यन्ते स्म - कारणानि कथं ब्लैकआउट् दूरीकर्तुं शक्यन्तेद्रवस्फटिकमात्रिकासु चित्रं लघुपिक्सेलैः युक्तं भवति । तथा च प्रायः ९५% प्रकरणेषु पर्दायां कृष्णबिन्दुः केवलं तेषां क्षतिः एव भवति । परितः प्रभामण्डलं विना बहुवर्णाः लघुबिन्दवः इव दृश्यते । तेषां वर्णः प्रायः कोऽपि भवितुम् अर्हति : नीलः, हरितः, कृष्णः, श्वेतः, रक्तः । दुर्भाग्येन एतादृशं भङ्गं विशेषतः स्वयमेव मरम्मतं कर्तुं न शक्यते । परन्तु तस्मिन् एव काले उपयोगनिर्देशेषु बहवः निर्मातारः प्रत्यक्षतया सूचयन्ति यत् अनेकानाम् “भग्नानाम्” पिक्सेलानाम् उपस्थितिः एव आदर्शः अस्ति । यथा, Samsung कृते यदि तेषु केवलं ३ एव स्क्रीन-उपरि सन्ति तर्हि एतत् वारण्टी-प्रकरणं न मन्यते । यदि अधिकं तर्हि आकृतिः निःशुल्कं प्रतिस्थाप्यते। अधिकविस्तृतसूचनार्थं कृपया निर्मातुः प्रत्यक्षतया सम्पर्कं कुर्वन्तु।

LCD-पर्दे “भग्नाः” पिक्सेलाः किं दृश्यन्ते ?

विशेषज्ञाः वदन्ति यत् ते टीवी-इत्यस्य यांत्रिकक्षतिः (मात्रिके प्रभावः), अथवा आकस्मिक-वोल्टेज-क्षतिः (विशेषतः, तस्य अनुमतमूल्यं अतिक्रम्य, २३० – २५० वोल्ट्-तः अधिकं) वा उत्तेजितुं शक्यन्ते अतः यदि गृहविद्युत्जाले धारा स्थिरं न भवति तर्हि बाह्यवोल्टेजनियामकस्य माध्यमेन टीवीं संयोजयितुं अनुशंसितम् – एतेन वास्तवमेव उपकरणस्य परिचालनजीवनं विस्तारयितुं साहाय्यं भवति

मैट्रिक्स यांत्रिक क्षति

टीवी-पर्दे कृष्णबिन्दवः दृश्यन्ते स्म - कारणानि कथं ब्लैकआउट् दूरीकर्तुं शक्यन्तेप्रायः टीवी-पर्दे असमान-धारयुक्तः गोल-कृष्ण-बिन्दुः इव दृश्यते ।

मैट्रिक्सस्य अथवा टीवी-प्रकरणस्य मृदुप्रहारस्य अनन्तरम् अपि भवति!

द्रवस्फटिकक्षेत्रेषु एकस्य आपूर्तिं कुर्वन्तं मुक्तपरिपथं सूचयति । एतादृशस्य भङ्गस्य मरम्मतं कर्तुं न शक्यते । कालान्तरे एतादृशानां बिन्दूनां आकारः वर्धते इति अपि सर्वदा जोखिमः भवति । अर्थात् ९५% संभाव्यतायाः सह आकृतिः शीघ्रमेव अनुपयोगी भविष्यति । इदमपि ज्ञातव्यं यत् क्षतिग्रस्तं यांत्रिकरूपेण क्षतिग्रस्तं आकृतिं कृत्वा टीवीं चालयितुं सद्विचारः नास्ति । संभावना अस्ति यत् मैट्रिक्सस्य आपूर्तिपरिपथयोः मध्ये शॉर्ट सर्किट् अस्ति, येन इन्वर्टरस्य, अथवा GPU इत्यस्य अपि विफलता भविष्यति एतादृशानां भङ्गानाम् मरम्मतं अव्यावहारिकम् अस्ति । अर्थात् भविष्ये पुरातनस्य स्थाने नूतनं टीवी क्रेतव्यं भविष्यति।

पृष्ठप्रकाशतन्त्रस्य विफलता

टीवी-पर्दे कृष्णबिन्दवः दृश्यन्ते स्म - कारणानि कथं ब्लैकआउट् दूरीकर्तुं शक्यन्तेएतादृशस्य भङ्गस्य २ विविधताः सन्ति : १.

  1. एलईडी इत्यस्य एव विफलता . अर्थात् अर्धचालकः यस्य सः भवति, कोर्नी दग्धः। प्रतिस्थापनम् असम्भवम्, सेवाकेन्द्रेषु ते केवलं सर्वेषां LED-पृष्ठप्रकाशपट्टिकानां पूर्णप्रतिस्थापनं प्रयच्छन्ति । परन्तु एषा तुल्यकालिकरूपेण सस्ती प्रक्रिया अस्ति ।
  2. इन्वर्टरस्य विफलता, यः पृष्ठप्रकाशं प्रति धारा आपूर्तिं कर्तुं उत्तरदायी भवति . अस्मिन् सति LED प्रारम्भे केवलं कस्मिन्चित् क्षेत्रे (उदाहरणार्थं, उपरि वामकोणे) कार्यं न कर्तुं शक्नोति । परन्तु भविष्ये अन्ये प्रकाशक्षेत्राणि अवश्यमेव ऊर्जाहीनानि भविष्यन्ति।

इदं पृथक् कृष्णबिन्दुस्य अपेक्षया तदनुरूपप्रभामण्डलयुक्तं अन्धकारक्षेत्रं इव अधिकं दृश्यते । परन्तु तस्मिन् एव काले यदि भवान् अन्धकारयुक्ते भागे शक्तिशालिनीं टॉर्चं प्रकाशयति तर्हि भवान् अवलोकयिष्यति यत् द्रवस्फटिकमात्रिकायां प्रतिबिम्बं सामान्यतया प्रदर्शितं भवति । केवलं न प्रकाशते। भवान् स्वयमेव किमपि न कर्तव्यम्, यथाशीघ्रं साहाय्यार्थं अधिकृतसेवाकेन्द्रेण सह सम्पर्कं कर्तुं श्रेयस्करम्। इदमपि ज्ञातव्यं यत् यदि पृष्ठप्रकाशः क्षतिग्रस्तः भवति तर्हि सः समये समये स्वयमेव पुनः प्राप्तुं शक्नोति । परन्तु एषः अल्पकालीनः प्रभावः अस्ति । एलईडी-पट्टिकानां आपूर्तिपरिपथेषु उल्लङ्घनम् अस्ति इति केवलं अतिरिक्तपुष्टिः एव ।

प्रकीर्णनस्तरदोषः

टीवी-पर्दे कृष्णबिन्दवः दृश्यन्ते स्म - कारणानि कथं ब्लैकआउट् दूरीकर्तुं शक्यन्तेअन्तः पृष्ठभागे टीवी-प्रकरणस्य प्लास्टिक-प्रकरणं विशेष-प्रकीर्णन-स्तरेन उपरि चिपकितम् अस्ति, यत् दृग्गततया साधारण-धातु-पन्नी-सदृशम् अस्ति । एलईडी पृष्ठप्रकाशात्, ध्रुवीकरणस्तरात् (तस्मिन् पतितं प्रकाशं प्रतिबिम्बयति) च यत् प्रकाशं प्रहरति तस्य प्रतिबिम्बस्य उत्तरदायी अस्ति । तथा च यदि प्रकीर्णनस्तरस्य उपरि कोऽपि मधुरः, क्षतिग्रस्तः, छिलकाक्षेत्रः निर्मीयते तर्हि एतत् केवलं पर्दायां कृष्णबिन्दुः इव दृश्यते । वैसे, बहुधा अनधिकृतसेवाकेन्द्रेषु मैट्रिक्सस्य मरम्मतानन्तरं एतादृशः दोषः दृश्यते । यतः तत्र प्रकीर्णनस्तरः हस्तचलितः भवति अर्थात् निरपेक्षस्निग्धता, वक्रता-गुच्छाभावः च प्राप्तुं प्रायः असम्भवः अधिकृतसेवाकेन्द्रेषु नियमतः सम्पूर्णं पृष्ठावरणं प्रतिस्थाप्यते, यस्मिन् कारखाने अपि प्रकीर्णनस्तरः प्रयुक्तः भवति। तदनुसारं दुर्गुणवत्तायुक्तमरम्मतस्य सम्भावना पूर्णतया समतलं भवति ।

ध्रुवीकरणीय चलचित्रस्य विच्छेदनम्

टीवी-पर्दे कृष्णबिन्दवः दृश्यन्ते स्म - कारणानि कथं ब्लैकआउट् दूरीकर्तुं शक्यन्तेटीवी-पर्दे एते कृष्णबिन्दवः प्रायः किमपि रूपं ग्रहीतुं शक्नुवन्ति । प्रायः – ते गोलाः, समानधाराः, तथैव पट्टिकाः च भवन्ति । परन्तु किञ्चित् दबावेन प्रतिबिम्बं संक्षेपेण सामान्यं भवितुम् अर्हति, यथा पूर्णतया कार्यं कुर्वन् आकृतिः । ध्रुवीकरणीयं पटलं छिलितम् इति सूचयति । तथा च एतत् यांत्रिकक्षतिकारणात् वा भवति, अथवा टीवी-पर्दे मार्जयितुं आक्रामक-सफाई-उत्पादानाम् उपयोगात् वा भवति । न्यूनतया – कारखानविवाहस्य कारणात्। प्राचीनटीवीषु अद्यापि समस्या आसीत् यदा ध्रुवीकरणचलचित्रस्य विच्छेदनं भवति स्म यदा आकृतिः अतितापस्य कारणेन भवति स्म । उच्चतापमानस्य कारणात् गोंदः केवलं द्रवितः अभवत्! प्रायः एतत् तथ्यं भवति यत् टीवी भित्तिसमीपे वा तापकानाम् समीपे स्थापितः भवति (समीचीनतया शीतलं न भवति) । स्वयमेव तस्य समाधानं कर्तुं असम्भवम्।

विडियो चिप विफलता

टीवी-पर्दे कृष्णबिन्दवः दृश्यन्ते स्म - कारणानि कथं ब्लैकआउट् दूरीकर्तुं शक्यन्तेदुर्लभतमेषु एकस्मिन् समये जटिलेषु च भङ्गेषु अन्यतमः। विडियो चिप् अधिकतया अतितापस्य अथवा कारखानादोषस्य कारणेन विफलः भवति । एवं सति पटले विविधाः कलाकृतयः, प्रायः कस्यापि वर्णस्य बिन्दवः दृश्यन्ते । परन्तु सामान्यं चित्रं न च चित्रात्मकं मेनू किमपि प्रकारेण प्राप्तुं न शक्यते । टीवी केवलं “आउटलेट् तः” चालू-निष्क्रान्तयोः प्रतिक्रियां ददाति, यतः आधुनिकटीवीषु अवरक्त-प्रसारकात् संकेताः अपि GPU द्वारा संसाधिताः भवन्ति एषः भङ्गः अपि केवलं सेवाकेन्द्रस्य परिस्थितौ एव निराकृतः भवति । तथा च टीवी-समाधानं न सम्भवति इति जोखिमः अस्ति, यतः सर्वेषां मॉडल्-कृते GPU चिप्स् उपलब्धाः न सन्ति (निर्मातुः आन्तरिकनीत्याः आधारेण, तथैव स्पेयर पार्ट्स्-आपूर्ति-उपलब्धतायाः आधारेण)

विभिन्नेषु टीवी-ब्राण्ड्-मध्ये अन्धकार-बिन्दु-अतिरिक्तकारणानि

सिद्धान्ततः प्रायः सर्वेषां टीवी-समूहानां कृते स्पॉट्-कारणानि समानानि सन्ति, यतः आकृति-संरचना, बिम्ब-प्रदर्शनस्य सिद्धान्तः च समानः भवति परन्तु कतिचन अपवादाः सन्ति- १.

  1. AMOLED मैट्रिक्सयुक्तेषु Samsung टीवीषु कृष्णबिन्दवः मैट्रिक्सस्य “बर्न्-इन्” इति सूचयितुं शक्नुवन्ति । तत्र पृष्ठप्रकाशः नास्ति, यतः प्रत्येकं पिक्सेलं तकनीकीरूपेण जैविकं LED अस्ति । तत्सह, बिन्दवः परप्रतिबिम्बवत् दृश्यन्ते (ते प्रायः “भूताः” इति उच्यन्ते) ।
  2. LG TV स्क्रीन् मध्ये कृष्णबिन्दवः  कदाचित् सॉफ्टवेयर-दोषस्य परिणामः भवति! अधिकं सटीकं वक्तुं शक्यते यत् AVI तथा MPEG4 कोडेक् कोडिंग् प्रौद्योगिक्याः उल्लङ्घनस्य कारणात् । एतादृशेषु सन्दर्भेषु टीवी इत्यस्य एव अन्तःनिर्मितसाधनानाम् उपयोगेन साधारणः फर्मवेयर-अद्यतनः सहायकः भवति । एतया समस्यायाः सह प्रत्येकं भवन्तः तत् प्रज्वलितवन्तः तदा विभिन्नेषु स्थानेषु कृष्णबिन्दवः दृश्यन्ते, यत्र चक्रीयक्रमः नास्ति ।

भवन्तः स्वस्मार्ट-टीवी-मध्ये स्मुड्ज्-ब्लैक्-आउट्-इत्येतत् निवारयितुं गृहे किं कर्तुं शक्नुवन्ति

अत्यन्तं दुर्लभेषु कालान्तरे कृष्णबिन्दवः स्वयमेव अन्तर्धानं भवन्ति । यदि ते ध्रुवीकरणस्तरस्य विच्छेदनकारणात् आकृतिस्य किञ्चित् अतितापनेन सह दृश्यन्ते तर्हि एतत् भवति । परन्तु एतत् सर्वेषां प्रकरणानाम् प्रायः ०.५% भवति । अन्येषु परिस्थितिषु सेवाकेन्द्रस्य दर्शनं आवश्यकं भवति । यथा च द्रुततरं तावत् उत्तमम्। कथं दागस्य जोखिमः न्यूनीकर्तुं शक्यते ? निम्नलिखित अनुशंसानाम् अनुसरणं अवश्यं करणीयम्।

  • टीवी-सम्बद्धं सम्भाव्यं यांत्रिकक्षतिं समं कर्तुं केनचित् उपलब्धेन साधनेन (उदाहरणार्थं, यदि गृहे लघुबालाः सन्ति, तर्हि टीवीं भित्तिस्थाने न्यूनातिन्यूनं १.५ – १.७ मीटर् ऊर्ध्वतायां स्थापयितुं श्रेयस्करम्)
  • टीवीं भित्तिसमीपे न स्थापयन्तु (न्यूनतमः आवश्यकः इन्डेण्ट्, यः निर्मातारः स्वनिर्देशेषु सूचयन्ति, सः १५ सेन्टिमीटर् अस्ति);
  • पृष्ठप्रकाशस्य अधिकतमं प्रकाशं न सेट् कुर्वन्तु (अधिकांशेषु एतस्य आवश्यकता नास्ति, तथा च ५० – ७०% उज्ज्वलस्तरः अधिकांशदर्शकानां कृते आरामदायकः भवति);
  • बाह्यवोल्टेजनियामकस्य माध्यमेन टीवीं संयोजयन्तु (इन्वर्टरस्य ग्राफिक्स् प्रोसेसरस्य च विफलतायाः सम्भावना न्यूनीकरिष्यति)।
टीवी-पर्दे कृष्णबिन्दवः दृश्यन्ते स्म - कारणानि कथं ब्लैकआउट् दूरीकर्तुं शक्यन्ते
TV Voltage Stabilizer 220
अतः, यदि LCD TV स्क्रीन् मध्ये अन्धकारबिन्दुः अस्ति, तर्हि सर्वोत्तमः समाधानः उपकरणं प्रेषयितुं भवति एकं सेवाकेन्द्रम् । तत्सह, स्वामिना वर्णयितुं आवश्यकं यत् केषु परिस्थितिषु दोषः प्रादुर्भूतः, अस्मात् पूर्वं काः घटनाः अभवन् । यदि मैट्रिक्सस्य सम्पूर्णं प्रतिस्थापनं \u200b\u200bnecessary अस्ति, तर्हि एतस्य मूल्यं नूतनस्य एतादृशस्य TV इत्यस्य व्ययस्य प्रायः 30 – 70% (विशिष्टप्रतिरूपस्य आधारेण) भविष्यति यदि समस्या ग्राफिक्स् प्रोसेसर इत्यत्र अस्ति तर्हि तस्य प्रतिस्थापनार्थं टीवी इत्यस्य व्ययस्य प्रायः ३० – ५०% व्ययः भवति, परन्तु मास्टरः सर्वदा स्पेयर पार्ट् प्राप्तुं न सफलः भवति
Rate article
Add a comment

  1. A mi televisor le aparecen manchas irregulares de vez en cuando. Una vez fue viendo noticias ( un reportaje) asumí que era el vídeo y días después viendo una novela y en otro lado distinto de mi tele

    A mi televisor le aparecen manchas irregulares de vez en cuando en distintos lados de la pantalla, pero luego desaparecen. Qué será???

    Reply