टीवी मानकानि 1080i तथा 1080p: विशेषताः भेदाः च

1080i и 1080pТелевизор

एच् डी दूरदर्शनमानकः अर्थात् १०८० रिजोल्यूशनः उच्चगुणवत्तायुक्तानां चित्राणां प्रदर्शनं प्रवर्धयति, अधुना अतीव लोकप्रियः अस्ति । तथापि अस्य संकल्पस्य मूल्यद्वयं भवितुम् अर्हति : १०८० “p” तथा “i”, तेषां भेदः कः, कः श्रेष्ठः च ?

1080i अपघटन मानक

निर्दिष्टः मानकः १६x९ आस्पेक्ट् रेश्यो युक्तेषु पटलेषु डिजिटलटीवी-संकेतं प्राप्तुं विनिर्मितः अस्ति । पटलस्य ऊर्ध्वता १०८० पिक्सेल्, विस्तारः १९२० पिक्सेल् च भवेत् । अस्मिन् प्रारूपे Full HD इत्यादिषु विविधरूपेण विडियो सामग्रीं प्रसारयितुं क्षमता अस्ति । एतत् रिजोल्यूशनयुक्तानां मॉनिटर्-इत्यस्य ताजगी-दरः ५० अथवा ६० हर्ट्ज् भवति । टीवी इत्यस्य कार्यक्रमसेटिंग्स् इत्यत्र स्वयमेव विन्यासस्य सम्भावना अस्ति । द्वयोः चरणयोः मध्ये बिम्बस्य निर्माणं भवति । प्रथमं पटले अपि रेखाः (२, ४, ६, …) दृश्यन्ते, ततः विषमाः । प्रत्येकं क्षेत्रं एकस्मिन् सेकेण्ड् मध्ये प्रायः ३० वारं ज्वलति । मानवदृष्टिः उच्चगतिशीलतायाः कारणेन अर्धचतुष्कोणानां असमानप्रदर्शनं ज्ञातुं न शक्नोति ।
१०८०i तथा १०८०प

चित्रस्य प्रदर्शनस्य एषः प्रकारः बिम्बस्य गुणवत्तां प्रभावितं करोति, तथा च अतीव स्पष्टं न भवति, केषुचित् सन्दर्भेषु बिम्बस्य झिलमिलनस्य, कम्पनस्य, धुन्धलापनस्य प्रभावं जनयति एतत् विशेषता टीवी इत्यस्य मुख्यदोषः अस्ति, यस्य अपघटनमानकं १०८०i अस्ति ।

१०८०i अपघटनमानकयुक्तानां उपकरणानां सकारात्मकगुणानां मध्ये तस्य न्यूनमूल्यं ज्ञातुं शक्यते । तदतिरिक्तं एतेन प्रौद्योगिक्या लघुतरसर्किट्रीसमाधानेन सह विडियोदत्तांशप्रवाहस्य द्विगुणं न्यूनीकरणं भवति । यथार्थतः अस्य प्रारूपः १९२०x५४० पिक्सेल् अस्ति ।

1080p अपघटन मानक

अस्मिन् मानके आकृतिसंकल्पे कोऽपि भेदः नास्ति । परन्तु सामान्यताजगीदराणां अतिरिक्तं 1080i अपघटनमानकवत् 24 हर्ट्जस्य समर्थनम् अपि अस्ति ।

एतत् प्रगतिशीलं दूरदर्शनस्कैनस्वरूपम् अस्ति । तेन सह चित्रं सम्पूर्णतया स्कैन् भवति, पङ्क्तयः च क्रमेण प्रदर्शिताः भवन्ति । एच् डी टी वी इत्यस्मिन् १०८०पी इत्यस्य उपयोगः अपि भवति ।

उपयोक्तुः कृते चित्रस्य उच्चगुणवत्ता, स्पष्टता च इति कारणतः १०८०p मध्ये टीवीं द्रष्टुं प्राधान्यविकल्पः इति मन्यते । प्रगतिशीलस्कैन् इत्यस्य १०८०i इत्यस्य दोषाः नास्ति । इयं प्रौद्योगिकी अधिकं जटिला अस्ति, येन एतेन संकल्पेन टीवी-व्ययस्य प्रभावः भवति ।

1080p तथा 1080i मानकयोः मध्ये किं भेदः अस्ति: भेदाः, लाभाः, हानिः च

1080i तथा 1080p मानकानां तकनीकीलक्षणानाम् अध्ययनानन्तरं भवन्तः तेषां मुख्यभेदं निर्धारयितुं शक्नुवन्ति:

  • 1080i अपघटनमानकं प्रत्येकं फ्रेमं पृथक् करोति तथा च एनालॉग् टीवी इत्यस्य सदृशरीत्या रेखायाः रेखायां निर्गच्छति, यदा तु 1080p फ्रेमविच्छेदस्य उपयोगं विना क्रमिकक्रमेण एतत् करोति
  • यदि भवान् सम्यक् पश्यति तर्हि 1080p इत्यस्य चित्रं स्पष्टतरं भवति, तथा च गतिः कलाकृतीनां विना भवति;
  • नवीनतमाः टीवी-इत्येतत् 1080i टीवी-संकेतस्य अतिरिक्त-प्रक्रियाकरणं कुर्वन्ति, यस्य परिणामेण चित्रं सुस्पष्टं भवति, तथा च “p” इति संक्षिप्त-संकेतस्य कृते एतत् सर्वथा आवश्यकं नास्ति
  • 1080i इत्यस्य 1080p इत्यस्मात् न्यूनानि बैण्डविड्थ् आवश्यकताः सन्ति;
  • १०८० “p” HD चित्रं स्केलिंग्-काले गुणवत्तायाः हानिः न अनुमन्यते, तथा च कस्यापि फन्ट्-आकारस्य उपयोगं कुर्वन्तः पाठाः पठितुं बहु सुकराः भवन्ति ।

भवान् निम्नलिखित-वीडियो दृष्ट्वा एतयोः मानकयोः मध्ये अन्तरं द्रष्टुं शक्नोति (चलने समये चित्रस्य गुणवत्तायाः विषये ध्यानं ददातु): https://youtu.be/j29b7B6CSNM?t=2

कः श्रेष्ठः – मुख्यः प्रश्नः

मानकानां तुलनायाः फलस्वरूपं ज्ञातव्यं यत् 1080p इत्यस्य 1080i इत्यस्य अपेक्षया महत्त्वपूर्णः लाभः अस्ति: चित्रं अधिकवारं अद्यतनं भवति, तस्य स्पष्टता उच्चस्तरस्य भविष्यति, यत् दृष्टिअङ्गानाम् अतिरिक्तं तनावं निवारयिष्यति। एतादृशाः लाभाः समानसंकल्पयुक्तस्य चित्रप्रदर्शनस्य च टीवी-व्ययस्य प्रभावं करिष्यन्ति : 1080i मानक-उपकरणात् अधिकं महत् भविष्यति । एकचक्रचित्रनिर्गमयुक्ताः टीवी-इत्येतत् केचन अमानक-वीडियो-सञ्चिकाः समर्थयन्ति । 1080p अपघटनमानकयुक्ताः उपकरणाः 1080i मानकस्य उपस्थितौ अपि कार्यं कर्तुं शक्नुवन्ति । अस्मिन् सति भवद्भिः केवलं सेटिङ्ग्स् मध्ये एतां अनुमतिं सेट् कर्तव्यम् । एकस्य फ्रेमस्य द्वयोः विन्यासः कर्तुं शक्यते इति कारणेन द्वयोः मानकयोः अनुसारं उपकरणस्य संचालनं सम्भवम् अभवत्, किन्तु विपरीतक्रमेण कार्यं कर्तुं (क्रमेण पठितौ फ्रेमद्वयं योजयितुं, न तु युगपत्) – न। तान्त्रिकरूपेण अर्धचतुष्कोणं सम्पूर्णचतुष्कोणे परिवर्तनं न सम्भवति ।

1080p अथवा 1080i, अन्तरालयुक्तं वा प्रगतिशीलं वा यत् श्रेष्ठम् अस्ति:

https://youtu.be/QQcbkdopDEc

अस्मिन् क्षणे १०८०पी मध्ये बहवः वायुमार्गेण टीवी-चैनेल्-प्रसारणं न भवन्ति । परन्तु निकटभविष्यत्काले एतत् कार्यं व्यापकरूपेण उपलब्धं भविष्यति, प्रसारणचैनलस्य प्रतिबिम्बं उच्चगुणवत्तायुक्तं भविष्यति।

प्रगतिशीलस्कैनिङ्ग (1080p) इत्यस्य स्पष्टः लाभः अस्ति यत् विडियो गेम्स् तथा च प्रोग्राम् इत्यत्र विडियो सामग्रीभिः सह कार्यं कर्तुं प्रयुक्ताः सन्ति । चलचित्रं टीवी-प्रदर्शनं च पश्यन् १०८०i पर्याप्तं भवेत् । उभयोः प्रारूपयोः वर्णितं बलं दुर्बलतां च दृष्ट्वा उपयोक्ता समीचीनटीवी चिन्वितुं शक्नोति ।

Rate article
Add a comment

  1. olegovich

    Раньше думала, что 1080i и 1080p – одно и тоже 😮
    В статье все разложено четко и по пунктам, спасибо, что так понятно разъяснили 😉

    Reply
    1. Jolly Roger

      Я тоже думал раньше, что вилка и ложка это одно и тоже. Оказалось, что у них одинаковая только рукоятка, а окончание инструмента оказалось разное… :лол:

      Reply
  2. Lenok

    У меня телевизор Самсунг, поддерживает стандарты 720р, 1080i и 1080р. Тоже думала, что это одно и тоже. При виде заветных 1080 думаешь, что это уже самое лучшее))
    Никогда не замечала разницы, прочитала статью и побежала сразу проверять 😆 Если присмотреться, действительно разница есть! Теперь везде буду обращать на это внимание)

    Reply