टीवी विद्युत् आपूर्ति विफलता : आत्मपरिचयः, मरम्मतं, समस्यानिवारणं च

Телевизор

टीवी-विद्युत्-आपूर्ति-विफलतायाः एकं विशिष्टं वैशिष्ट्यं जालपुटेन सह सम्बद्धस्य अनन्तरं यन्त्रस्य कार्यक्षमतायाः पूर्णाभावः अस्ति । एवं सति न केवलं शब्दः बिम्बः च अनुपस्थितः भविष्यति, अपितु क्रियासूचकः अपि अनुपस्थितः भविष्यति । टीवी-इत्यस्य विद्युत्-आपूर्तिं मरम्मतं कर्तुं प्रथमं भवद्भिः समस्यायाः सक्षम-निदानं करणीयम् ।

दोषस्य अभिव्यक्तिः – टीवी-एककस्य भङ्गस्य परिचयः कथं भवति

विद्युत्प्रदायस्य विफलता यत्किमपि भवतु, तत् टीवी-सञ्चालनं अवश्यमेव प्रभावितं करिष्यति । अस्य तत्त्वस्य क्षतिं सूचयन्ति निम्नलिखितचिह्नानि ।

  • टीवी न प्रवर्तते
  • सूचकप्रकाशः निष्क्रियः अस्ति;
  • पल्स ट्रांसफार्मरस्य सीटी श्रूयते, यदा टीवी कार्यं न करोति, यतः विद्युत् आपूर्तिस्य रक्षात्मकं यन्त्रं सक्रियं भवति (एतत् LED पृष्ठप्रकाशस्य विफलतायाः लक्षणमपि भवितुम् अर्हति)

यदा ध्वनिषु वा प्रतिबिम्बे वा विविधविचलनानां अभिव्यक्त्या सह सामान्यतया टीवी चालू भवति तदा एते विकाराः अन्येन कारणेन अधिकतया भवन्ति, न तु विद्युत्प्रदायस्य भङ्गेन तत्सह, यदा उत्पन्ना समस्या कथञ्चित् विद्युत्प्रदायेन सह सम्बद्धा भवति तदा अस्य नियमस्य केचन अपवादाः सन्ति :

  • सूचकः प्रज्वलितः अस्ति, परन्तु टीवी न आरभ्यते;
  • यदा भवन्तः यन्त्रे एव शक्तिबटनं नुदन्ति तदा टीवी न आरभ्यते;
  • प्रथमं केवलं शब्दः एव दृश्यते, किञ्चित् कालानन्तरं च – बिम्बः;
  • चित्रस्य सामान्यप्रदर्शनं ध्वनिवादनं च टीवीं पुनः पुनः चालू कृत्वा निष्क्रियं कृत्वा एव दृश्यन्ते;
  • तत्र पट्टिकानां प्रादुर्भावः , पृष्ठभूमिध्वनिः, भग्नप्रतिमा।

असफलतायाः मुख्यकारणानि

आधुनिक-एलईडी-टीवी-मध्ये विद्युत्-प्रदायस्य विफलता सर्वाधिक-सामान्य-समस्यासु अन्यतमम् अस्ति । अनेकाः कारकाः क्षतिं जनयितुं शक्नुवन्ति, परन्तु विशेषज्ञाः ४ मुख्यकारणानि चिनोति- १.

  1. जालपुटे वोल्टेजस्य उतार-चढावः (अति न्यूनीकृतस्य अथवा वर्धितस्य उत्पादनवोल्टेजस्य प्राप्तिः) । निरन्तरं कूर्दमानस्य वोल्टेजस्य परिणामेण न केवलं टीवी-सञ्चालनं दुर्गतिम् अवाप्नोति, अपितु घटकभागाः अपि अनुपयोग्याः भवन्ति । अस्थिरवोल्टेजस्य कारणेन समस्यां परिहरितुं स्थिरीकरणस्य उपयोगः अनुशंसितः ।
  2. शॉर्ट सर्किट . एतेन विद्युत्प्रदायसहिताः अनेके घटकाः, यन्त्रस्य भागाः च दग्धाः भवितुम् अर्हन्ति ।
  3. मुख्यस्य फ्यूजः उड्डीयते . स्टैण्डबाई सूचकः सर्वप्रथमं दग्धं तत्त्वं निवेदयिष्यति – सः न प्रकाशयिष्यति ।
  4. संधारित्र क्षति . विशेषतः टीवी-प्रयोगे दीर्घकालं यावत् सामान्यसमस्या । संधारित्रस्य धारणं बाह्यकारकाणां अपेक्षया अस्थायीकारकैः अधिकं प्रभावितं भवति । अस्य तत्त्वस्य विफलता दृग्निदानेन तस्य लक्षणीयप्रकोपेन (उदङ्गेन) ज्ञातुं शक्यते ।

टीवी-विच्छेदःविद्युत्प्रदायस्य विकारस्य उत्पत्तौ निम्नलिखितम् अपि योगदानं भवति ।

  • परिचालन अनुशंसानाम् अनुपालनं न भवति;
  • जलवायुशासनस्य उल्लङ्घनम्;
  • अनुभवं विना यन्त्रस्य विच्छेदनं यन्त्रस्य ज्ञानं च विना।

टीवी-इत्यनेन तापमाने आर्द्रतायां च आकस्मिकं परिवर्तनं न सहते । शिशिरे क्रीत्वा उष्णकक्षे आनयन् अन्तः सघनीकरणं महत्त्वपूर्णघटकानाम् अकालं क्षतिं च न भवेत् इति कृत्वा तत्क्षणमेव यन्त्रं न प्रज्वलितव्यम्

महत्-उपकरणानाम् स्वयमेव मरम्मतार्थं भवतः मूलभूत-तकनीकी-कौशलं विशेष-उपकरणं च आवश्यकम् । यदि एतत् सर्वं नास्ति तर्हि तत्क्षणमेव कार्यशालायाः सम्पर्कं करणीयम्।

मरम्मतात् पूर्वं टीवी-विद्युत्-आपूर्तिस्य निदानम्

विद्युत् आपूर्तिविफलतायाः सक्षमनिदानं कर्तुं भवद्भिः अनेकाः चरणबद्धाः क्रियाः कर्तव्याः ।

टीवी विच्छेदनम्

समस्यायाः कारणनिर्धारणं यन्त्रस्य विच्छेदनात् आरभ्यते । एतत् कर्तुं टीवी-पृष्ठतः पेचकानि विमोच्यन्ते येन शक्तिपक्षे प्रवेशः उद्घाट्यते । भिन्न-भिन्न-टीवी-माडल-मध्ये विद्युत्-आपूर्तिः भिन्न-भिन्न-रीत्या स्थिता भवति, अतः आवरणं हृत्वा एतत् तत्त्वं तत्क्षणमेव द्रष्टुं सर्वदा न शक्यते यदि भवतः एतादृशः एव प्रकरणः अस्ति तर्हि विद्युत्प्रदायस्य प्रवेशः धातुनिर्मितेन रक्षात्मकेन आवरणेन अधिकतया निरुद्धः भवति ।

केषुचित् टीवी-माडल-मध्ये विद्युत्-आपूर्ति-कृते विशेषतया अतिरिक्तं रक्षणं स्थापितं भवितुम् अर्हति । अस्मिन् विषये भवद्भिः इष्टभागं स्थापयन्तः पेचकान् विमोचयितुं अनेकाः चरणाः गन्तव्याः भविष्यन्ति ।

विद्युत् आपूर्तियन्त्रेण सह परिचयः

अग्रे क्रियाः कर्तुं टीवी-विद्युत्-प्रदायस्य घटकाः कथं दृश्यन्ते इति स्पष्टतया अवगन्तुं आवश्यकम् । सर्वेषु आधुनिकमाडलेषु एकः विद्युत्प्रदायः नास्ति, अपितु अनेकाः सन्ति । ते नियमतः एकस्मिन् स्थाने स्थिताः सन्ति – पटलः। अयं पटलः अन्येभ्यः भेदं कर्तुं सुलभः अस्ति : संधारित्रादिघटकानाम् अतिरिक्तं अस्मिन् ३ कृष्णपीतवर्णीयः परिवर्तकाः सन्ति । टीवी-विद्युत्-आपूर्तिः निम्नलिखितघटकाः सन्ति ।

  1. स्टैण्डबाई पावर सप्लाई . अस्य मुख्यं कार्यं टीवीं स्टैण्डबाई मोड् मध्ये स्थापयितुं अनन्तरं आदेशान् प्रतीक्षितुं च अस्ति । एषः मोड् प्रज्वलितेन LED सूचकेन सूचितः भवति । सामान्यसञ्चालनार्थं 5V इत्यस्य वोल्टेजः भवितुमर्हति, यस्य आपूर्तिः टीवी-इत्यत्र कर्तव्यतत्त्वेन प्रदत्ता भवति ।
  2. इन्वर्टर ब्लॉक . मुख्यं कार्यं प्रोसेसरस्य शक्तिं प्रदातुं भवति । यदि एतत् कार्यं उल्लङ्घितं भवति तर्हि यदा भवन्तः टीवीं चालू कर्तुं प्रयतन्ते तदा भवन्तः तत्क्षणमेव निद्राविधाने संक्रमणं अनुभविष्यन्ति । एतस्य कारणं यत् प्रोसेसरः इन्वर्टरतः कार्यक्षमतायाः पुष्टिं न प्राप्य अग्रे क्रियाणां सक्रियीकरणं स्थगयति, स्टैण्डबाई मोड् प्रति आगच्छति च
  3. पीएफसी ब्लॉक . अस्य घटकस्य मुख्यं कार्यं शक्तिकारकस्य सम्यक्करणं भवति, यत् प्रतिक्रियाशीलं सक्रियं च भवति । प्रथमं टीवी कार्यं कर्तुं आवश्यकं भवति, तत्सहकालं विद्युत्-उपभोगं महत्त्वपूर्णतया वर्धयितुं शक्नोति तथा च संधारित्रस्य द्रुत-परिधानं प्रभावितं कर्तुं शक्नोति, यत् समग्ररूपेण विद्युत्-आपूर्ति-जीवनं नकारात्मकरूपेण प्रभावितं करोति सक्रियशक्तिः उपयोगी कार्यं करोति, प्रतिक्रियाशीलशक्तिः केवलं जनरेटरतः भारं प्रति पुनः जनरेटरं प्रति स्थानान्तरयति ।

विद्युत् आपूर्तिविषये महत्त्वपूर्णम् : https://youtu.be/vH8Nv1pZu8k टीवी विद्युत् आपूर्तिस्य उपकरणं तस्य मुख्यघटकं च अस्मिन् विडियोमध्ये वर्णितम् अस्ति: https://www.youtube.com/watch?v=p3YTt9Cb3Kk

समस्यानिवारणम्

यन्त्रस्य घटकघटकैः परिचितः भूत्वा तस्य निदानं प्रति गच्छतु । परीक्षकस्य उपयोगेन स्टैण्डबाई पावर सप्लाई इत्यस्य आउटपुट् रिंग् कुर्वन्तु – परिणामः 5V भवितुम् अर्हति । यदि वोल्टेजः अस्मात् सूचकात् न्यूनः अस्ति अथवा सर्वथा अनुपस्थितः अस्ति तर्हि समस्या अधिकतया विफलाः संधारित्राः सन्ति । एतत् निर्धारयितुं एतेषां भागानां सरलं निरीक्षणं पर्याप्तम् – ते उत्तलाः भविष्यन्ति । टीवी-विद्युत्-आपूर्तिषु अत्यन्तं दुर्बल-घटकेषु फ़िल्टर-संधारित्राणि सन्ति, ये अन्येभ्यः अपेक्षया शीघ्रं स्वस्य नाममात्र-गुणान् नष्टं कुर्वन्ति । एवं सति क्षतिग्रस्ततत्त्वस्य सर्वदा दृश्यक्षतिः न भवति । दुर्बल-छननेन विद्युत्-आपूर्तिः अकार्यक्षमता, इन्वर्टरस्य विफलता, बोर्डस्य सूक्ष्मसर्किटेषु सॉफ्टवेयर-विफलता च भवति । यदि संधारित्रं ठीकम् अस्ति तर्हि फ्यूजं पश्यन्तु । एतदर्थं रिंगिंग् उपयुज्यते, यत् शॉर्ट सर्किट् इत्यस्य उपस्थितिम् अभावं वा ज्ञास्यति । पृष्ठभागात् अपि फलकस्य परीक्षणं कर्तव्यम्, यस्य कृते प्रथमं फ्रेमतः तत्त्वं निष्कासयितव्यम् । प्रतिरोधकानाम् उपरि निम्नलिखितविचलनानां जाँचं कुर्वन्तु ।

  • अन्धकारः भवति;
  • दरारः;
  • निष्कर्षाणां दुर्बलसोल्डरिंग्;
  • पटलयोः मध्ये अन्तरालाः ।

एतत् सर्वं दृग्गतरूपेण परीक्षितुं शक्यते, ततः समस्यायाः समाधानं कथं करणीयम् इति निर्णयः कर्तुं शक्यते । यदि निरीक्षणे किमपि न दृश्यते तर्हि बहुमापकेन प्रतिरोधकान् परीक्ष्यताम् । शून्यप्रतिरोधेन दोषः सूचितः भविष्यति।

टीवी-विद्युत्-आपूर्ति-मरम्मतार्थं पदे-पदे निर्देशाः

आधुनिकटीवी-विद्युत्-आपूर्तिषु नियमतः एकः विशिष्टः परिपथः भवति । विद्यमानाः भेदाः केवलं इलेक्ट्रॉनिकघटकानाम् आकारं, निर्गमशक्तिं च यावत् अवतरन्ति । अस्मिन् विषये निदानं मरम्मतं च समानविधिना भवति । विदेशीयटीवी इत्यस्य विशिष्टं विद्युत्प्रदायपरिपथः : १.
टीवी विद्युत् आपूर्ति विफलता : आत्मपरिचयः, मरम्मतं, समस्यानिवारणं च

आवश्यकानि साधनानि सामग्रीश्च

मरम्मतार्थं भवन्तः उपकरणानां सामग्रीनां च भण्डारं कुर्वन्तु, येषां विना गुणात्मकरूपेण दोषं निवारयितुं न शक्यते:

  • समायोज्यशक्त्या सह सोल्डरिंग् लोहम्;
  • मिलाप, अल्कोहल (परिष्कृत पेट्रोल), प्रवाह;
  • मिलाप निष्कासक;
  • एकस्मिन् सेट् मध्ये पेचकशाः;
  • तारकटकाः (पार्श्वकटकाः);
  • चिमटी;
  • परीक्षक (बहुमापक);
  • दीपकः १०० वाट् ।

टीवी विद्युत् आपूर्तिटीवी-विद्युत्-आपूर्ति-मरम्मतं आरभ्य भवतः हस्ते मॉडलस्य योजनाबद्धं चित्रं भवितुमर्हति (एकस्य अभावे निर्मातुः आधिकारिकजालस्थले अन्तर्जाल-माध्यमेन डाउनलोड् कर्तुं शक्नुवन्ति)

विद्युत् आपूर्तिस्य समस्यानिवारणार्थं चरणबद्धनिर्देशाः

समस्यानिवारणयोजनायाः क्रमस्य अनुसरणं कृत्वा भवान् टीवी-विद्युत्-आपूर्तिस्य मुख्यक्षतिं ज्ञात्वा मरम्मतं कर्तुं शक्नोति:

  1. वयं विद्युत्तारं, सॉकेटं तथा / अथवा विस्तारतारं क्षतिं वा पश्यामः।
  2. वयं टीवीं विच्छिद्य इलेक्ट्रॉनिकफलकं मुक्तं कुर्मः।
  3. वयं विद्युत्-आपूर्ति-फलकानां निरीक्षणं कुर्मः, यत्र सूजिताः संधारित्राः, विस्फोट-प्रकरणाः, ज्वलित-प्रतिरोधकाः सन्ति वा इति प्रकाशयामः ।
  4. वयं सोल्डरिंग् विशेषतः पल्स ट्रांसफॉर्मरस्य सम्पर्कस्य सोल्डरिंग् परीक्षयामः ।
  5. यदि क्षतिग्रस्ततत्त्वस्य दृग्गतरूपेण पहिचानं कर्तुं न शक्यते स्म तर्हि वयं क्रमेण फ्यूजस्य, डायोडस्य, विद्युत्विपाकीयस्य ट्रांजिस्टरस्य, संधारित्रस्य च परीक्षणं कुर्मः । परन्तु नियन्त्रणसूक्ष्मपरिपथानां भङ्गं केवलं परोक्षरूपेण स्थापयितुं शक्यते – यदा शक्तिः नास्ति, सर्वे च विच्छिन्नतत्त्वानि सुक्रमेण भवन्ति व्यवहारे एतत् भवति यत् यदा शक्तिमॉड्यूल् कार्यं न करोति तदा फ्यूजः अक्षुण्णः एव तिष्ठति । एतादृशी परिस्थितिः उच्चावृत्तिनाडीजनरेटरस्य ट्रांजिस्टरस्य समस्यां सूचयितुं शक्नोति ।
  6. वयं जाँचयामः, बोर्डतः सोल्डरिंग् विना, यत् गिट्टी-प्रतिरोधे विच्छेदः, उच्च-वोल्टेज-छिद्र-संधारित्रस्य शॉर्ट-सर्किट्, रेक्टिफायर-डायोड्-इत्यस्य बर्नआउट् (ब्रेकडाउन) अस्ति वा इति
  7. क्षतिग्रस्तं तत्त्वं चिन्तयित्वा वयं तस्य स्थाने स्थापयामः ।
  8. यदि टीवी-तापनसमये दोषस्य निदानं भवति तर्हि मद्येन वा एसीटोनेन वा डुबकी मारितेन कपासेन दोषपूर्णं तत्त्वं शीतलं कृत्वा तस्य निवारणं कर्तुं शक्यते यदि कः भागविशेषः कारणं न ज्ञायते तर्हि एकं वा अन्यं वा तत्त्वं सोल्डरिंग आयरनेन तापयित्वा दोषः उत्पद्येत
  9. वयं मरम्मतस्य समीक्षां कुर्मः। वयं फ्यूजस्य स्थाने दीपं स्थापयामः, जालपुटे टीवीं चालू कुर्मः। यदि दीपः प्रज्वलितः भूत्वा निष्क्रान्तः भवति तर्हि सूचकः प्रज्वलितः अस्ति, रास्टरः पटले दृश्यते, प्रथमं वयं क्षैतिज-स्कैनिङ्ग-वोल्टेजस्य मापनं कुर्मः यदि अत्यधिकं भवति तर्हि विद्युत्विपाकसंधारित्राणां जाँचं कृत्वा प्रतिस्थापयन्तु । प्रकाशयुग्मानां विफलतायाः सन्दर्भे अपि एतादृशः एव व्यवहारः दृश्यते ।
  10. यदि प्रकाशस्य ज्वलनं कृत्वा निष्क्रान्तं भवति तदा सूचकः मौनम् अस्ति तर्हि रास्टरः नास्ति, एतेन नाडीजनरेटरस्य आरम्भे समस्या सूचयति । वयं उच्च-वोल्टेज-भागस्य फ़िल्टरस्य विद्युत्-विपाक-संधारित्रे वोल्टेज-स्तरं पश्यामः । यदि एतत् २७९ वोल्ट् इत्यस्मात् अधिकं न दर्शयति तर्हि वयं रेक्टिफायर सेतुस्य भग्नडायोड् अथवा कैपेसिटर लीकेज इत्यत्र कारणं अन्विष्यामः । यदि सर्वथा वोल्टेजः नास्ति तर्हि वयं पुनः शक्तिपरिपथानाम् परीक्षणं कुर्मः । उच्चवोल्टेज रेक्टिफायरस्य सर्वेषां डायोड्स् अपि परीक्षितव्यम् ।
  11. दीपस्य प्रबलप्रकाशेन तत्क्षणमेव टीवीं जालपुटात् विच्छिद्यताम् । वयं पुनः सर्वेषां इलेक्ट्रॉनिकतत्त्वानां परीक्षणं कुर्मः।

Samsung UA32EH4003 TV power supply repair: https://youtu.be/uGYd3hE8Zfw टीवी पावर सप्लाई विफलतायाः निदानं पदे पदे कथं करणीयम् तथा च अस्य उपकरणस्य मरम्मतं कथं करणीयम् इति अस्मिन् प्रशिक्षणविडियो मध्ये वर्णितम् अस्ति: https://www.youtube.com/ watch?v =daXMYuZ1CXg टीवी-कृते स्विचिंग्-विद्युत्-आपूर्ति-मरम्मतम्: https://youtu.be/yru9PNAKAkE विद्युत्-आपूर्ति-विफलता टीवी-विफलतायाः सामान्यकारणेषु अन्यतमम् अस्ति पदे पदे निर्देशैः मार्गदर्शितः भवान् स्वयमेव मरम्मतं कर्तुं शक्नोति । पर्याप्त अभ्यासस्य सैद्धान्तिकज्ञानस्य च अभावे अधिकगम्भीरसमस्यानां परिहाराय तत्क्षणमेव मरम्मतकक्षायाः सम्पर्कः श्रेयस्करम्।

Rate article
Add a comment

  1. Алексей

    Для устранения проблем с блоком питания на телевизоре нужно, выключить приёмник из сети и провереть саму розетку: проблема может быть в нестабильном напряжении сети либо в неисправности самой розетки. Так же проверьте предохранитель-часто из-за него не работает блок питания. На этом всё 😉

    Reply
  2. Влад

    У меня была проблема с блоком питания и возникла она у нового телевизора. Телевизор включался где-то с пятой попытки, а затем перестал вообще включаться. Индикатор питания то загорался, то снова отключался. К счастью в магазине телевизор поменяли по гарантии. Я бы не рискнул ремонтировать блок питания самостоятельно и вам тоже не советую, если никогда раньше этим не занимались. При самой разборке тв также можно его повредить. Во избежании подобных проблем, рекомендую использовать сетевые фильтры.

    Reply
  3. Андрей

    Блок питания не Робота из начала.Но в сервисе всё это исправили по гарантии.Вы лучшие 😀

    Reply
    1. Данил

      Тоже все исправили по гарантии, все круто
      Блок питания был просто ужасно , телевизор весь перегрелся , все исправили, класс….

      Reply
  4. Сергей

    Блок питания не включается, сетевой предохранитель цел.
    Следует проверить на предмет обрыва: сетевой фильтр, выпрямитель, ШИМ — модулятор.
    Начните с проверки, есть ли на сетевом конденсаторе С постоянное напряжение около 300В ( если нет, следует искать разрыв в сетевом фильтре, а также проверьте резистор R.
    В случае наличия +300В на конденсаторе С, проверьте доходит ли оно до ключевого транзистора. Также следует проверить первичную обмотку сетевого импульсного трансформатора ТР на предмет обрыва.
    Если все элементы исправны, а блок питания не включается необходимо проверить поступление импульсов на базу (затвор) транзистора.
    Также проверьте цепочку R запуска, обычно это резисторы с большим сопротивлением.

    Reply
  5. Александр

    У телевизора , как я понимаю, блок питания один, а не несколько как говорит автор, поскольку сетевой выпрямитель один, и состоит БП из модулей. Модуль дежурного напряжения , силовой модуль с рабочими напряжениямия, наверное должны быть модули защиты и т.д. Я не специалист, но когда смотришь видео, очень режет слух, про несколько блоков питания. В целом мне, как не специалисту, материал понравился.

    Reply
  6. PORCE

    Esta muy bien, me gusta

    Reply
  7. Giovanni

    Buongiorno mi scusi volevo un’informazione Io ho un LG 55 pollici è il codice della scheda è questo (55uh661v-zf.bpizljp) quale componente dovrei controllare in particolare ? per vedere se è guasta ? perché apparentemente sembra che non ci sia niente di bruciato e i condensatore non sono gonfi, la TV presenta un sfarfallio l’immagine sfocata e saltellante ,documentandomi in internet dovrebbe essere questa per questo volevo un consiglio tecnico da lei, aspetto un suo riscontro grazie buona giornata

    Reply
  8. Айтхажы

    Суперр

    Reply
  9. Mapochi

    Commant peut on savoir si L’aupto-coupleur est tombé en panne et leur role dans un circuit d’alimantation ?

    Reply