Samsung
दूरदर्शनानि – चित्राणि न केवलं मनोरञ्जक-शैक्षिक-कार्यं, अपितु सौन्दर्य-कार्यं च संयोजयन्ति । फ्रेम कलानां एकाग्रता, स्वकीयः बिम्ब-चित्र-सङ्ग्रहः
अस्माकं जीवने प्लाविताः विशालाः उपकरणाः सर्वदा नियुक्तकार्यस्य सुविधां न कुर्वन्ति, प्रायः समस्याः अपि क्षिपन्ति । मोबाईल-फोनस्य स्क्रीनतः विडियो-सञ्चिकाः
सैमसंग-टीवी -इत्यस्य अधिकांशस्वामिनः अतिप्रवाहित-सञ्चयस्य समस्यां सम्मुखीकृतवन्तः । एतत् क्लेशं पटले दृश्यमानेन त्रुटिसङ्केतेन संकेतितं भवति यत् कस्यापि
कस्यापि उत्पादस्य लेबलिंग् इत्यस्य व्याख्या तस्य विषये उपयोगी सूचनानां भण्डारः भवति । सामान्यतया स्वीकृताः एन्कोडिंग् मानकाः नास्ति । तथा च अस्मिन् समीक्षणे
अल्ट्रा एच् डी 4k टीवी इत्येतत् आग्रही ग्राहकानाम् कृते मॉडल् अस्ति । प्रथमं यतः ते भवन्तं अद्वितीयवर्णगहनतायाः उत्तमतीक्ष्णतायाः च सह चित्रं पुनः प्रदर्शयितुं
एप्पल्-फोनेषु आश्चर्यजनकाः प्रदर्शनाः सन्ति चेदपि कदाचित् विशाले मॉनिटरे अस्य उपकरणस्य सामग्रीं द्रष्टुं अधिकं सुलभं भवति । तेषां सर्वेषां Iphone-स्वामिनः
अद्यत्वे बहवः आधुनिकाः सैमसंग-टीवी-मध्ये स्वर-अन्वेषण-सहिताः स्वर-परिचय-विशेषताः सन्ति । एतेन उपयोक्तारः स्मार्ट रिमोट् कण्ट्रोल् इत्यस्य उपयोगेन टीवी