samsung tv इत्यनेन सह फ़ोनं कथं संयोजयितुं शक्यते

Samsung



अस्माकं जीवने प्लाविताः विशालाः उपकरणाः सर्वदा नियुक्तकार्यस्य सुविधां न कुर्वन्ति, प्रायः समस्याः अपि क्षिपन्ति । मोबाईल-फोनस्य स्क्रीनतः विडियो-सञ्चिकाः, छायाचित्रं च द्रष्टुं असुविधाजनकं भवति तथा च सर्वदा उचितं न भवति यदि भवान् स्वस्य प्रियं स्मार्टफोनं Samsung TV-सङ्गणकेन सह संयोजयित्वा विशाले TV-पर्दे चित्रं वा विडियो-प्रवाहं वा प्रदर्शयितुं शक्नोति। एतत् कार्यं कार्यान्वितुं ताररहितप्रोटोकॉलद्वारा तारयुक्तसंयोजनस्य उपयोगेन च अनेकाः विकल्पाः सन्ति ।

किमर्थम् एतत् आवश्यकम् ?

प्रथमं स्वस्य दूरभाषं स्वस्य टीवी-सङ्गणकेन सह संयोजयित्वा भवन्तः पूर्ववत् स्वस्य दूरभाषस्य सर्वाणि कार्याणि उपयोक्तुं शक्नुवन्ति, परन्तु सामग्रीं द्रष्टुं अधिकं सुलभं भविष्यति । तथा च द्वितीयं, कदाचित् अप्रत्याशित-बल-स्थितयः सन्ति यत्र टीवी-वाहके सूचना-प्रदर्शनस्य सम्भावना एव स्थितिं रक्षितुं एकमात्रं मार्गं भवति, यथा, विडियो-चयनकस्य आयोजनं वा तत्कालं प्रसारणस्य आयोजनं वा टीवी-गैजेट्-विपण्ये सर्वाधिकं आग्रहीतायाः कम्पनीयाः उदाहरणस्य उपयोगेन टीवी-मध्ये फ़ोन-पर्दे आनेतुं सर्वं विचारयामः, अर्थात् सैमसंग इति ।

USB पोर्ट् मार्गेण चलच्चित्रं द्रष्टुं Samsung TV इत्यनेन सह स्वस्य दूरभाषं कथं संयोजयितुं शक्यते

फ़ोनतः Samsung TV मध्ये सामग्रीं निर्गन्तुं सर्वाधिकं सामान्यं अवगम्यमानं च मार्गं USB मार्गेण समन्वयनम् अस्ति, भवान् परिस्थित्यानुसारं आवश्यकसामग्रीणां द्रष्टुं तदनन्तरं सम्पादनार्थं च विडियो सञ्चिकाः सञ्चिकाः च स्थानान्तरयितुं शक्नोति। अस्मिन् सन्दर्भे प्रयुक्तः तारः अथवा एडाप्टरः सर्वेषां एण्ड्रॉयड्-यन्त्राणां कृते उपयुक्तं सार्वत्रिकं क्रेतुं श्रेयस्करम् अस्ति । मुख्या स्थितिः भवतः उपकरणानां आधारेण अन्यस्मिन् अन्तरे HDMI, VGA, DVI, Display Port अथवा miniDP प्लग् इत्यस्य उपस्थितिः भवितुमर्हति । तारस्य उपयोगेन वयं दूरभाषं Samsung TV इत्यनेन सह संयोजयामः।

samsung tv इत्यनेन सह फ़ोनं कथं संयोजयितुं शक्यते
संयोजकानाम् प्रकाराः
ततः, टीवी सेटिंग्स् मध्ये HDMI चिह्नितं चैनलं चिनोतु (केषुचित् टीवी मॉडल् मध्ये, एते चैनल्स् H1,H2 इति निर्दिष्टाः भवितुम् अर्हन्ति ,ह३,ह४ ). तस्मिन् एव काले यदि स्मार्टफोन-पर्दे संयोजनप्रश्नः न प्रदर्शितः भवति तर्हि विकल्पेषु दूरभाषे “Connections” मेनू-विभागं स्वहस्तेन चिनोतु, तदनन्तरं प्रसारणसंकेतः आरभ्यत इति

यतः टीवी-वाहकस्य स्थानं प्रायः तस्य पार्श्वे दूरभाषं / वा टैब्लेट्-स्थापनं न अनुमन्यते, एषा पद्धतिः सर्वदा स्वस्य व्यावहारिकं अनुप्रयोगं न प्राप्नोति ।

samsung tv इत्यनेन सह फ़ोनं कथं संयोजयितुं शक्यते
USB केबलद्वारा संयोजनं समन्वयनस्य पुरातनः किन्तु सत्यः उपायः अस्ति

MHL एडाप्टरेन सह सम्बद्धता

एमएचएल-समर्थनयुक्तानि आधुनिक-उपकरणाः भवतः निजनिग्रहे भवन्ति, क्रीडायाः अवसरात् स्वस्य वंचनं केवलं अपराधः एव । अत एव विकासकाः प्रारम्भे MHL-मानकं उपकरणेषु प्रत्यारोपयितुं मार्गं कल्पितवन्तः, यत् प्रत्यक्षतया आँकडा-पोर्ट्-तः विडियो-फीड्-इत्यस्य अनुमतिं ददाति, यत्, प्रायः, साधारण-चार्जर-रूपेण उपयोक्तुं शक्यते इदं हार्डड्राइव् इव दृश्यते । एतादृशः एडाप्टरः भवतः निजनिग्रहे भवति चेत्, टीवी-सङ्गतिं कृत्वा, दूरभाष-स्वरूपं क्रीडाणां कृते अधिकसुलभरूपेण परिणमयित्वा, टीवी-प्रवेशात् सुलभतरं किमपि नास्ति एडाप्टरं दूरभाषेण सह संयोजयित्वा, गैजेट् इत्यस्य पटले प्रदर्शितानि निर्देशानि अनुसृत्य कार्यं कुर्वन्तु । एतस्य पद्धतेः उपयोगस्य क्षमता मोबाईल डिवाइस चार्जिंग आयतनस्य हानिम् महत्त्वपूर्णतया त्वरयति, यतः… टीवी-माध्यमेन प्रसारणं कुर्वन् बैटरी चार्जं न करोति । यदि भवतः उपकरणस्य मॉडल् एतादृशं संयोजनं न समर्थयति तर्हि भवन्तः दुःखिताः न भवेयुः । एतेन सूचितं यत् भवान् पूर्वमेव अधिक उन्नतप्रतिमानानाम् उपयोगं करोति, यस्मिन् पूर्वप्रयोगानाम् दोषाः पूर्वमेव गृहीताः सन्ति ।

samsung tv इत्यनेन सह फ़ोनं कथं संयोजयितुं शक्यते
MHL एडाप्टरद्वारा संयोजनं भवति

भवतः सहायार्थं Slim Port

पूर्वपद्धत्याः विपरीतम्, एषा बहु अधिकं उत्पादकं सुलभं च अस्ति, SlimPort मार्गेण सम्बद्ध्य भवन्तः स्वस्य दूरभाषात् Samsung TV मध्ये तत्क्षणमेव चित्रं प्रदर्शयितुं शक्नुवन्ति स्लिम पोर्ट् मार्गेण संयोजनेन प्रसारणं उत्तमगुणवत्तायुक्तं भवति, यतः… संकेतः डिकोडिंग् विना प्रसारितः भवति, फलतः बिम्बप्रतिबिम्बस्य संचरणकाले विलम्बः न भवति ।
samsung tv इत्यनेन सह फ़ोनं कथं संयोजयितुं शक्यतेSlim Port मार्गेण Samsung TV इत्यत्र phone screen इत्यस्य डुप्लिकेट् कथं करणीयम् चित्रस्य गुणवत्ता मानकस्य अनुरूपं भवति – 1080p. भवद्भ्यः पोर्ट् एव आवश्यकं भविष्यति, टीवीतः केबलं च आवश्यकं भविष्यति । टीवी-मध्ये संयोजनचैनलं सेट् कृत्वा, प्रायः PC अथवा HDMI इत्यनेन सूचितं, प्रथमं भवन्तः “no signal” इति शिलालेखं पश्यन्ति । तदनन्तरं भवद्भिः सूचनामाध्यमानां युग्मीकरणं करणीयम् अस्ति तथा च भवतः उपकरणस्य डेस्कटॉप् टीवी-पर्दे दृश्यते । केबलस्य गुणवत्तायां रक्षणं कार्यं न करिष्यति। सस्तेषु प्रतिकृतयः अतिरिक्तं कोलाहलं जनयिष्यन्ति, कदाचित् ते संकेतं सर्वथा न त्यक्ष्यन्ति ।

वाई-फाई मार्गेण वायरलेस् युग्मनम्

न सर्वदा एडाप्टर्, एडाप्टर् च जेबेषु परितः शयिताः भवन्ति, विशेषतः ये टीवी-माध्यमानां सर्वेषां मॉडलानां कृते उपयुक्ताः सन्ति । अत एव एडाप्टर्-इत्यस्य प्रायः तत्क्षणमेव स्मार्ट-टीवी-पर्दे चित्राणि, भिडियो च प्रसारयितुं वायरलेस्-जाल-अनुप्रयोग-माध्यमेन विशेषतः वाई-फाई-माध्यमेन आँकडा-सञ्चार-प्रौद्योगिकीः प्रादुर्भूताः एतस्य पद्धतेः उपयोगाय भवद्भिः केवलं संयोजनाय उपलब्धानां उपकरणानां सूचीषु स्वस्य टीवी-प्रतिरूपं अन्वेष्टव्यं, तेषां युग्मीकरणं च उपलब्धं कर्तव्यम् ।
samsung tv इत्यनेन सह फ़ोनं कथं संयोजयितुं शक्यतेवाई-फाई [/ कैप्शन] कोडेक प्रारूपेण फ़ोनतः सैमसंग टीवीं प्रति विडियो प्रवाहं चित्रं च प्रसारयन्तु। दृश्यं केवलं विडियोसञ्चिकासु अथवा उपयुक्तलक्षणयुक्तेषु अनुप्रयोगेषु सीमितं भविष्यति ।
samsung tv इत्यनेन सह फ़ोनं कथं संयोजयितुं शक्यतेScreen Mirroring मार्गेण Samsung TV इत्यनेन सह स्वस्य दूरभाषं संयोजयितुं अन्यः आधुनिकः अवसरः स्मार्टफोनस्य स्क्रीनतः Samsung Smart TV -इत्यत्र विडियो प्रसारितः अस्ति: https://youtu.be/ZesyRZuxkAM

WiFi एडाप्टरस्य उपयोगेन

पूर्वपरिच्छेदस्य माइनसं दूरीकर्तुं विकासकाः परतः स्थितिं पश्यितुं सूचितवन्तः । संयोजनं तथैव वायरलेस् एव तिष्ठति तथापि सर्वाणि सञ्चिकास्वरूपाणि स्थानान्तरयितुं शक्नुवन् टीवी-सङ्गणकेन सह वायरलेस् एडाप्टरः सम्बद्धः भवति, यत् लघु चलयन्त्रं भवति यत् अभिगमबिन्दुरूपेण कार्यं करोति प्रसिद्धेषु लोकप्रियेषु च एडाप्टर्-मध्ये Mira Cast, Chrome Cast इत्यादयः सन्ति ।
samsung tv इत्यनेन सह फ़ोनं कथं संयोजयितुं शक्यतेChromecast समर्थनम् [/ caption] अस्य धन्यवादेन टीवी भवतः दूरभाषं विडियो प्लेयर इव “पश्यति”, न तु फ्लैश ड्राइव् इव । संयोजयितुं भवतः Android उपकरणे Wi-Fi Direct सक्षमं भवितुमर्हति। तस्मिन् एव काले एतानि उपकरणानि जालपुटेन सह सम्बद्धं कर्तुं टीवी-मध्ये Share मोड् प्रारब्धं भवितुमर्हति । यदि टीवी-मध्ये स्मार्ट-कार्यं भवति तर्हि एतत् संयोजन-प्रतिरूपं सम्भवं भविष्यति, तथा च कार्यरतस्य Wi-Fi-मॉड्यूलस्य उपस्थितिः अपि आवश्यकी भवति । ताररहितं Wi-Fi मार्गेण Samsung TV इत्यनेन सह स्मार्टफोनं कथं संयोजयितुं शक्यते: https://youtu.be/9J0XJpvkG9o

स्मार्टफोनतः DLNA मार्गेण टीवीं प्रति चित्राणि, विडियो च कथं स्थानान्तरयितुं शक्यन्ते

अधिक उन्नतप्रयोक्तृणां कृते एप् मार्गेण भवान् स्वस्य दूरभाषात् स्वस्य Samsung TV मध्ये विडियो, फोटो च सामग्रीं प्रवाहयितुं शक्नोति। प्रथमं भवद्भिः समुचितं एप्लिकेशनं संस्थापयितव्यं यत् भवतः दूरभाषं टीवी-सङ्गणकेन सह संयोजयिष्यति । BubbleUPnP अनुप्रयोगः सार्वजनिकक्षेत्रे अस्ति, यत् https://play.google.com/store/apps/details?id=com.bubblesoft.android.bubbleupnp&hl इति लिङ्क् इत्यत्र Google Play इत्यस्मात् Android ऑपरेटिंग् सिस्टम् मार्गेण तस्य निःशुल्कं डाउनलोड् सुनिश्चितं करोति =रु&ग्ल= US.
samsung tv इत्यनेन सह फ़ोनं कथं संयोजयितुं शक्यतेयदि भवतः योजनासु विडियो सम्मेलन-कॉलस्य आयोजनं चलच्चित्रं च न भवति, परन्तु केवलं Samsung स्मार्टफोनेन सह टीवी-संयोजयितुं आवश्यकं भवति तर्हि एतत् संयोजन-स्वरूपं भवन्तं सन्तुष्टं करिष्यति। एप्लिकेशन मूलतः भवन्तं चित्राणि, छायाचित्रं च द्रष्टुं स्वस्य दूरभाषात् Samsung TV मध्ये चित्रं स्थानान्तरयितुं प्रणाल्याः उपयोगं कर्तुं शक्नोति, परन्तु प्रयुक्तानां उपकरणानां मॉडल्-अनुसारं संकेत-स्वागत-गुणवत्ता भिन्ना भवितुम् अर्हति

क्रोमकास्ट् स्ट्रीमिंग्

एकः नितान्तं कार्यात्मकः फैशनयुक्तः च प्रकारः संयोजनः, यस्य प्रशंसा अधिक उन्नत-गैजेट्-उपयोक्तृभिः भविष्यति । एतत् भिद्यते यत् संयोजनेन सह युगपत् भवतः टीवी-यन्त्रस्य उन्नयनं सम्भवं करोति । तानि। भवतः टीवी इत्यस्य कार्यक्षमतायां Smart TV इत्यस्य रूपेण कार्यं कर्तुं क्षमताम् योजयति। गूगलस्य विकासेन तस्य प्रशंसकाः प्राप्ताः, अस्य सम्पर्कस्य उच्चव्ययस्य अभावेऽपि तस्य आलम्बनं दृढतया आक्रान्तः अस्ति । Chromecast streaming flash drive क्रयणं पर्याप्तम् , भवान् च राजासु अस्ति।
samsung tv इत्यनेन सह फ़ोनं कथं संयोजयितुं शक्यते

उत्तमं पुरातनं Smart View

सम्भवतः सम्पर्कस्य सरलतमानां लोकप्रियतमानां च उपायानां मध्ये एकः। इदं पर्याप्तं यत् भवतः उपकरणे अन्यस्मिन् Smart View भाषायां दूरभाषात् टीवीं प्रति प्रसारणस्य कार्यं सक्रियं कृत्वा, उपकरणेन आवश्यकं चेत् डिजिटलसङ्केतं प्रविष्टुं च पर्याप्तम् अग्रे पैरामीटर् सेटिंग्स् विडियो प्रसारणस्य व्यक्तिगत आवश्यकतानां उपरि निर्भरं भविष्यति । एण्ड्रॉयड्-यन्त्रे पूर्वमेव उद्घाटितानि अनुप्रयोगाः स्वयमेव पुनः आरभ्य / अथवा पुनः लोड् कर्तुं शक्यते । Smart View मार्गेण Samsung फ़ोन् Samsung TV इत्यनेन सह कथं संयोजयितुं शक्यते:

https://youtu.be/4fL0UukyVLk

दृश्यं ट्याप् कुर्वन्तु

यदि भवान् पूर्वप्रकारस्य संयोजनं गतः अस्ति तथा च न्यूनातिन्यूनं प्रचालनतन्त्रस्य तर्कं अवगन्तुं आरब्धवान् तर्हि कार्यस्य उपयोगः सुलभः अस्ति । संयोजयितुं केवलं स्वस्य मोबाईल-फोनस्य उपयोगेन टीवी-प्रवर्तनं करणीयम् । टीवी-मध्ये स्मार्ट-व्यू-सेटिंग्स् अवश्यं करणीयाः, येन अन्येभ्यः माध्यमेभ्यः संयोजन-प्रबन्धकस्य माध्यमेन तस्य नियन्त्रणं कर्तुं शक्यते ।

स्मार्टथिंग्स

उपरिष्टात् सदृशः विधिः । अधुना एव मोबाईल-यन्त्रे एव सेटिङ्ग्स् आवश्यकाः सन्ति । भवन्तः SmartThings अनुप्रयोगं सक्रियं कृत्वा संयोजनरेखायां आवश्यकस्य TV इत्यस्य मॉडलं चिन्वन्तु । “Start” इति बटनं सक्रियं कृत्वा प्रसारणं आरभ्यते ।
samsung tv इत्यनेन सह फ़ोनं कथं संयोजयितुं शक्यते

अन्ते च…

उपर्युक्तं सारांशं दत्त्वा तर्कयितुं शक्यते यत् आधुनिकस्मार्टटीवीभिः सह मोबाईल-उपकरणानाम् युग्मीकरणस्य अनन्ताः उपायाः सन्ति तथा च ते केवलं भवतः उपकरणानां संसाधन-आधारेण सीमिताः सन्ति अपि च, प्रत्येकं रसस्य, वर्णस्य, वित्तस्य च कृते समस्यायाः समाधानार्थं युक्तं, उपयुक्तं, अवगम्यमानं च मार्गं ज्ञातुं शक्नुवन्ति । अधिकांशमाडलमध्ये मानकप्रकारस्य लक्षणं भवति यत् हस्ते स्थितानां कार्याणां आधारेण उपकरणानां युग्मीकरणं कर्तुं शक्नोति।तारयुक्तानां वायरलेस् च संयोजनमार्गानां विविधता व्यक्तिगतआवश्यकतानां परिस्थितीनां च आधारेण कस्यापि समस्यायाः समाधानं कर्तुं शक्नोति

Rate article
Add a comment

  1. петрович

    не получилось посмотреть с телефона на телевизоре никак

    Reply