कस्यापि उत्पादस्य लेबलिंग् इत्यस्य व्याख्या तस्य विषये उपयोगी सूचनानां भण्डारः भवति । सामान्यतया स्वीकृताः एन्कोडिंग् मानकाः नास्ति । तथा च अस्मिन् समीक्षणे वयं विश्वस्य प्रमुखनिर्मातृणां – सैमसंग-इत्यस्मात् टीवी-माडल-चिह्नस्य व्याख्यां कथं करणीयम् इति साझां करिष्यामः |
- सैमसंग टीवी लेबलिंग् : किमर्थं किं च
- सैमसंग टीवी चिह्नानां प्रत्यक्षं डिकोडिंग्
- क्लासिक मॉडल् चिह्ननम्
- सैमसंग टीवी मॉडल् नम्बरस्य डिकोडिंग् इत्यस्य उदाहरणम्
- QLED-TV Samsung इति चिह्नीकरणम्
- 2017-2018 मॉडलसङ्ख्यायाः व्याख्यानम् मोचनम्
- २०१९ तः सैमसंग टीवी मॉडल् डिसिफरिंग्
- सैमसंग टीवी श्रृङ्खला, तेषां चिह्नीकरणस्य अन्तरम्
सैमसंग टीवी लेबलिंग् : किमर्थं किं च
सैमसंग टीवी मॉडल् नम्बरः एकप्रकारस्य अल्फान्यूमेरिक कोड् अस्ति यस्मिन् १० तः १५ अक्षराणि भवन्ति । अस्मिन् कोडे उत्पादस्य विषये निम्नलिखितसूचनाः सन्ति ।
- यन्त्रप्रकारः;
- स्क्रीनस्य आकारः;
- जारीकरणस्य वर्षम्;
- टीवी इत्यस्य श्रृङ्खला तथा आदर्शः;
- विनिर्देशाः;
- उपकरणस्य डिजाइनसूचना;
- विक्रयक्षेत्र इत्यादि।
यन्त्रस्य पृष्ठभागे वा पॅकेजिंग् इत्यत्र वा चिह्नं द्रष्टुं शक्नुवन्ति । अन्यः उपायः अस्ति यत् टीवी-सेटिंग्-मध्ये खननं करणीयम् ।
सैमसंग टीवी चिह्नानां प्रत्यक्षं डिकोडिंग्
५ वर्षाणि यावत् २००२ तः २००७ पर्यन्तं सैमसंग इत्यनेन स्वस्य उत्पादस्य लेबलं प्रकारानुसारं कृतम् : ते किनेस्कोप् टीवी, सपाट टीएफटी स्क्रीनयुक्ताः टीवी, प्लाज्मा च भेदं कृतवन्तः २००८ तमे वर्षात् एतेषां उत्पादानाम् एकीकृतटीवी-लेबलिंग-प्रणाली प्रयुक्ता अस्ति, या अद्यत्वे अपि प्रचलति । परन्तु ज्ञातव्यं यत् क्लासिक-माडल-सङ्ख्याः QLED-स्क्रीन्-युक्तानां सैमसंग-इत्यस्य लेबलिंग्-इत्यस्मात् किञ्चित् भिन्नाः सन्ति ।
क्लासिक मॉडल् चिह्ननम्
QLED विना Samsung TV लेबलस्य डिकोडिंग् निम्नलिखितरूपेण भवति ।
- प्रथमः वर्णः – “U” अक्षरः (२०१२ तमे वर्षे “H” अथवा “L” इति विमोचनात् पूर्वं मॉडल्-कृते) – यन्त्रस्य प्रकारं सूचयति । अत्र चिह्नाक्षरं सूचयति यत् एतत् उत्पादं टीवी अस्ति । “G” इति अक्षरं जर्मनीदेशस्य टीवी-पदनाम अस्ति ।
- द्वितीयं अक्षरं अस्य उत्पादस्य विक्रयणार्थं प्रदेशं सूचयति । अत्र निर्माता समग्रमहाद्वीपं पृथक् देशं च सूचयितुं शक्नोति:
- “ई” – यूरोप;
- “N” – कोरिया, अमेरिका, कनाडा च;
- “क” – ओशिनिया, एशिया, ऑस्ट्रेलिया, आफ्रिका तथा पूर्वीदेशाः;
- “S” – इरान्;
- “प्र” – जर्मनी इत्यादि ।
- अग्रिमौ अङ्कौ पटलस्य आकारः अस्ति । इञ्चेषु निर्दिष्टम् ।
- पञ्चमं पात्रं विमोचनवर्षं अथवा टीवी विक्रयणार्थं गतवर्षम् अस्ति:
- “क” – २०२१;
- “टी” – 2020;
- “आर” – 2019;
- “न” – २०१८;
- “म” – २०१७;
- “के” – २०१६;
- “ज” – 2015;
- “एन” – २०१४;
- “च” – २०१३;
- “ई” – 2012;
- “D” – 2011;
- “सी” – २०१०;
- “ख” – 2009;
- “क” – २००८.
टीका! २००८ तमे वर्षे टीवी-माडलाः अपि “क” इति अक्षरेण निर्दिष्टाः सन्ति । तान् न भ्रमितुं चिह्नस्य आकारे ध्यानं दातव्यम् । सा किञ्चित् भिन्ना अस्ति।
- अग्रिमः पैरामीटर् मैट्रिक्सस्य संकल्पः अस्ति :
- “S” – सुपर अल्ट्रा एचडी;
- “यू” – अल्ट्रा एचडी;
- न पदनाम – पूर्ण एच्.डी.
- निम्नलिखितचिह्नचिह्नं टीवी-श्रृङ्खलां सूचयति । प्रत्येकं श्रृङ्खला भिन्न-भिन्न-सैमसंग-माडलस्य सामान्यीकरणं भवति यस्य मापदण्डाः समानाः (उदाहरणार्थं, समानाः स्क्रीन-संकल्पाः) सन्ति ।
- ततः परं मॉडलसङ्ख्या विविधसंयोजकानाम्, टीवीगुणानां इत्यादीनां उपस्थितिं सूचयति ।
- अग्रिमः एन्कोडिंग् पैरामीटर्, यः २ अङ्कैः युक्तः, सः तकनीकस्य डिजाइनस्य विषये सूचना अस्ति । टीवी-प्रकरणस्य वर्णः, स्टैण्डस्य आकारः च सूचिताः सन्ति ।
- डिजाइन-मापदण्डानां अनन्तरं यत् अक्षरं अनुवर्तते तत् ट्यूनर-प्रकारः अस्ति :
- “T” – द्वौ ट्यूनरौ 2xDVB-T2/C/S2;
- “यू” – ट्यूनर DVB-T2/C/S2;
- “K” – ट्यूनर DVB-T2/C;
- “W” – DVB-T/C ट्यूनर इत्यादयः।
२०१३ तमे वर्षात् एतत् लक्षणं द्वयोः अक्षरयोः सूचितम् अस्ति, यथा – AW (W) – DVB-T / C ।
- संख्यायाः अन्तिमानि अक्षर-चिह्नानि विक्रयणार्थं क्षेत्रं सूचयन्ति-
- XUA – युक्रेन;
- XRU – आरएफ इत्यादि।
सैमसंग टीवी मॉडल् नम्बरस्य डिकोडिंग् इत्यस्य उदाहरणम्
एकं सचित्रं उदाहरणं उपयुज्य टीवी मॉडलसङ्ख्यां व्याख्यायामः SAMSUNG UE43TU7100UXUA: “U” – TV, E – विक्रयणार्थं क्षेत्रं (यूरोप), “43” – मॉनिटर तिर्यक् (43 इञ्च), “T” – TV निर्माणस्य वर्ष ( 2020), “U” – मैट्रिक्स रिजोल्यूशन (UHD), “7” – श्रृङ्खला (क्रमशः 7वीं श्रृङ्खला), ततः डिजाइनदत्तांशः, “U” – ट्यूनर प्रकार DVB-T2 / C / S2, “XUA” – विक्रयणार्थं देशः – युक्रेन।
QLED-TV Samsung इति चिह्नीकरणम्
टीका! सैमसंग-संस्थायाः तान्त्रिक-नवीनीकरणैः सह टीवी-लेबलिंग्-सिद्धान्तस्य अपि समायोजनं क्रियते ।
वर्षेषु परिवर्तनं विचार्यताम्
2017-2018 मॉडलसङ्ख्यायाः व्याख्यानम् मोचनम्
क्वाण्टम् डॉट् प्रौद्योगिक्याः सह अतिआधुनिकटीवीः सैमसंग इत्यनेन पृथक् श्रृङ्खला आनयत् । अतः तेषां एन्कोडिंग् किञ्चित् भिन्नम् अस्ति । २०१७ तथा २०१८ उपकरणानां कृते मॉडल् सङ्ख्याः निम्नलिखितचिह्नानि विकल्पाश्च सन्ति ।
- प्रथमं वर्णं “Q” इति अक्षरम् – QLED TV इत्यस्य पदनाम ।
- द्वितीयं पत्रं, यथा क्लासिकटीवी-लेबलिंग् इत्यत्र, तस्य प्रदेशस्य कृते अयं उत्पादः निर्मितः । परन्तु कोरियादेशस्य प्रतिनिधित्वं अधुना “Q” इति अक्षरेण भवति ।
- तदनन्तरं टीवी-इत्यस्य तिर्यक् ।
- तदनन्तरं पुनः “Q” (QLED TV इत्यस्य पदनाम) अक्षरं लिखित्वा Samsung श्रृङ्खलासङ्ख्या सूचितं भवति ।
- अग्रिमः चिह्नः पटलस्य आकारस्य लक्षणं करोति – तत् “F” अथवा “C” इति अक्षरं भवति, पटलः क्रमशः समतलः वा वक्रः वा भवति ।
- तदनन्तरं “N”, “M” अथवा “Q” इति अक्षरं भवति – यस्मिन् वर्षे टीवी-प्रदर्शनं जातम् । तस्मिन् एव काले २०१७ तमस्य वर्षस्य मॉडल्-मध्ये अधुना वर्गेषु अतिरिक्तः विभागः अस्ति : “M” – साधारणः वर्गः, “Q” – उच्चः ।
- निम्नलिखितचिह्नं पृष्ठप्रकाशप्रकारस्य अक्षरनिर्देशः अस्ति ।
- “क” – पार्श्व;
- “ख” – पटलस्य पृष्ठप्रकाशः ।
- तदनन्तरं टीवी-ट्यूनरस्य प्रकारः, विक्रयणार्थं च प्रदेशः ।
टीका! एतेषां आदर्शानां संकेतने कदाचित् अतिरिक्तं अक्षरमपि लभ्यते यत् “S” इति कृशप्रकरणस्य नाम, “H” मध्यमप्रकरणम् ।
२०१९ तः सैमसंग टीवी मॉडल् डिसिफरिंग्
२०१९ तमे वर्षे सैमसंग-संस्थायाः नूतनानां टीवी-विमोचनं प्रारब्धम् – ८K-पर्देषु । तथा च नूतन-टीवी-मध्ये प्रौद्योगिकी-सुधारेन पुनः लेबल-करणस्य नूतन-परिवर्तनं जातम् । अतः २०१७-२०१८ मॉडल् इत्यस्य एन्कोडिंग् इत्यस्य विपरीतम् टीवी-पर्दे आकारस्य आँकडा इदानीं न सूचिताः । अर्थात् श्रृङ्खलायाः (उदाहरणार्थं Q60, Q95, Q800 इत्यादयः) अधुना उत्पादस्य निर्माणवर्षं (“A”, “T” अथवा “R”, क्रमशः) अनुवर्तते अन्यत् नवीनता टीवी-पीढीयाः नामकरणम् अस्ति :
- “क” – प्रथम;
- “ख” द्वितीया जननम् ।
परिवर्तनस्य संख्याकरणमपि सूचितं भवति-
- “0” – 4K संकल्प;
- “00” – 8K इत्यनेन सह सङ्गच्छते ।
अन्तिमानि पात्राणि अपरिवर्तितानि एव तिष्ठन्ति। लेबलिंग् उदाहरणं SAMSUNG QE55Q60TAUXRU QLED TV इत्यस्य लेबलिंग् विश्लेषणं कुर्मः: “Q” इति QLED TV इत्यस्य पदनाम, “E” यूरोपीयक्षेत्रस्य विकासः, “55” स्क्रीन डायगोनल, “Q60” श्रृङ्खला, “T” निर्माणस्य वर्षः (2020) , “A” – मॉनिटरस्य पार्श्वप्रकाशः, “U” – टीवी ट्यूनरस्य प्रकारः (DVB-T2/C/S2), “XRU” – विक्रयणार्थं देशः (रूसः) .
टीका! सैमसंग-मध्ये भवन्तः एतादृशानि मॉडल्-माडलाः अपि प्राप्नुवन्ति ये सम्पूर्णतया वा अंशतः वा ब्राण्ड्-लेबलिंग्-नियमानाम् अन्तर्गतं न पतन्ति । एतत् होटेलव्यापारस्य अथवा अवधारणासंस्करणस्य केषाञ्चन आदर्शानां कृते प्रवर्तते ।
सैमसंग टीवी श्रृङ्खला, तेषां चिह्नीकरणस्य अन्तरम्
सैमसंगस्य IV श्रृङ्खला प्रारम्भिकानि सरलतमानि तथा च बजट् मॉडल् सन्ति । स्क्रीनस्य तिर्यक् १९ तः ३२ इञ्च् पर्यन्तं भवति । मैट्रिक्स रिजोल्यूशन – 1366 x 768 एचडी रेडी। प्रोसेसरः द्वयकोरः अस्ति । कार्यक्षमता मानकम् अस्ति। अस्मिन् Smart TV + पूर्व-स्थापितानां अनुप्रयोगानाम् विकल्पः अस्ति । तृतीयपक्षस्य उपकरणं संयोजयितुं, USB मार्गेण च माध्यमसामग्री द्रष्टुं शक्यते । V series TV – एते सर्वे पूर्वश्रृङ्खलायाः विकल्पाः सन्ति + चित्रस्य गुणवत्तायाः उन्नतिः। अधुना मॉनिटर् रिजोल्यूशन १९२० x १०८० फुल एच् डी अस्ति । तिर्यक् – २२-५० इञ्च् । अस्मिन् श्रृङ्खले सर्वेषु टीवी-मध्ये अधुना जालपुटे वायरलेस्-सम्बद्धतायाः विकल्पः अस्ति । VI श्रृङ्खलासैमसंग इदानीं उन्नतवर्णप्रतिपादनप्रौद्योगिकीम् उपयुङ्क्ते – Wide Color Enhancer 2. अपि च पूर्वश्रृङ्खलानां तुलने विभिन्नयन्त्राणां संयोजनाय संयोजकानाम् संख्या विविधता च वर्धिता अस्ति अस्मिन् श्रृङ्खले वक्रपर्देरूपान्तराणि अपि दृश्यन्ते । सैमसंग VII श्रृङ्खलायाः टीवी -मध्ये अधुना उन्नत-रङ्ग-प्रतिपादन-प्रौद्योगिकी – Wide Color Enhancer Plus, तथैव 3D-कार्यं, ध्वनि-गुणवत्ता च उन्नता अस्ति अत्रैव कॅमेरा दृश्यते, यस्य उपयोगः स्काइप्-चैटिङ्ग्-कृते, अथवा इशाराभिः टीवी-नियन्त्रणाय कर्तुं शक्यते । प्रोसेसरः चतुर्कोरः अस्ति । स्क्रीन तिर्यक् – ४० – ६० इञ्च् । अष्टम श्रृङ्खलासैमसंग इत्येतत् पूर्ववर्तीनां सर्वेषां विकल्पानां सुधारः अस्ति । आकृतिः २०० हर्ट्ज इत्येव वर्धिता भवति । पटलः ८२ इञ्च् पर्यन्तं भवति । टीवी इत्यस्य डिजाइनं अपि सुदृढं कृतम् अस्ति । अधुना स्थापनं तोरणरूपेण निर्मितं भवति, येन टीवी-रूपं अधिकं सुरुचिपूर्णं भवति । नवमश्रृङ्खला टीवी-इत्यस्य नूतना पीढी अस्ति । परिकल्पना अपि उन्नता अस्ति: नूतनं स्टैण्ड् पारदर्शकसामग्रीभिः निर्मितं भवति, तस्य प्रभावः “वायुमध्ये भ्रमति” इति । अधुना अस्मिन् अतिरिक्तवक्तारः अपि अन्तर्निर्मिताः सन्ति ।
९५०टी | ९००टी | ८००टी | ७००टी | ९५त _ ९. | |
तिर्यक् | ६५, ७५, ८५ | ६५, ७५ | ६५, ७५, ८२ | ५५, ६५ | ५५, ६५, ७५, ८५ |
अनुमति | ८ के (७६८०x४३२०) २. | ८ के (७६८०x४३२०) २. | ८ के (७६८०x४३२०) २. | ८ के (७६८०x४३२०) २. | ४ के (३८४०x२१६०) २. |
विप्रकर्ष | पूर्ण प्रत्यक्ष प्रकाश 32x | पूर्ण प्रत्यक्ष प्रकाश 32x | पूर्ण प्रत्यक्ष प्रकाश 24x | पूर्ण प्रत्यक्ष प्रकाश 12x | पूर्ण प्रत्यक्ष प्रकाश 16x |
एच् डी आर | क्वांटम एचडीआर 32x | क्वांटम एचडीआर 32x | क्वांटम एचडीआर 16x | क्वांटम एचडीआर 8x | क्वांटम एचडीआर 16x |
वर्ण आयतन | १००% २. | १००% २. | १००% २. | १००% २. | १००% २. |
CPU | क्वांटम 8K | क्वांटम 8K | क्वांटम 8K | क्वांटम 8K | क्वांटम 4K |
दृश्यकोण | अति विस्तृत | अति विस्तृत | अति विस्तृत | विस्तृतः | अति विस्तृत |
वस्तुनिरीक्षणं ध्वनि+ प्रौद्योगिकी | + | + | + | + | + |
प्र सिम्फनी | + | + | + | + | + |
एकः अदृश्यः संयोगः | + | – ९. | – ९. | – ९. | – ९. |
स्मार्ट टीवी | + | + | + | + | + |
९०टी | ८७त | ८०त | ७७त | ७०त | |
तिर्यक् | ५५, ६५, ७५ | ४९, ५५, ६५, ७५, ८५ | ४९, ५५, ६५, ७५ | ५५, ६५, ७५ | ५५, ६५, ७५, ८५ |
अनुमति | ४ के (३८४०x२१६०) २. | ४ के (३८४०x२१६०) २. | ४ के (३८४०x२१६०) २. | ४ के (३८४०x२१६०) २. | ४ के (३८४०x२१६०) २. |
विप्रकर्ष | पूर्ण प्रत्यक्ष प्रकाश 16x | पूर्ण प्रत्यक्ष प्रकाश 8x | पूर्ण प्रत्यक्ष प्रकाश 8x | द्वय प्रकाश प्रौद्योगिकी | द्वय प्रकाश प्रौद्योगिकी |
एच् डी आर | क्वांटम एचडीआर 16x | क्वांटम एचडीआर 12x | क्वांटम एचडीआर 12x | क्वांटम एचडीआर | क्वांटम एचडीआर |
वर्ण आयतन | १००% २. | १००% २. | १००% २. | १००% २. | १००% २. |
CPU | क्वांटम 4K | क्वांटम 4K | क्वांटम 4K | क्वांटम 4K | क्वांटम 4K |
दृश्यकोण | अति विस्तृत | विस्तृतः | विस्तृतः | विस्तृतः | विस्तृतः |
वस्तुनिरीक्षणं ध्वनि+ प्रौद्योगिकी | + | + | + | – ९. | – ९. |
प्र सिम्फनी | + | + | + | – ९. | – ९. |
एकः अदृश्यः संयोगः | – ९. | – ९. | – ९. | – ९. | – ९. |
स्मार्ट टीवी | + | + | + | + | + |
Samsung QLED TVs इत्यस्य लेबलं उपरि वर्णितानां प्रासंगिकमानकानां अनुरूपं भवति ।
Говно статья. QE75Q70TAU по ней не расшифровывается.