सोनी ब्राविया टीवी: प्रकाराः, – पुरातनं नवीनं च मॉडल्, संयोजननिर्देशाः, सोनी ब्राविया इत्यस्य स्थापना।
- सोनी ब्राविया इति किम्
- सोनी ब्राविया टीवी-इत्यस्य विषये किं विशेषम्, तत्र काः प्रौद्योगिकीः सन्ति, तेषु किम् अद्वितीयम् अस्ति
- सोनी ब्राविया टीवी कथं चयनीयम्
- सोनी ब्राविया टीवी – उत्तममाडल
- सोनी केडीएल-32डब्ल्यूडी756
- सोनी केडीएल-49डब्ल्यूएफ805
- सोनी केडीएल-50डब्ल्यूएफ665
- सोनी केडी-65XG9505
- संयोजनं सेटअपं च
- एण्ड्रॉयड् टीवी इत्यनेन सह कार्यं कुर्वन्
- भिन्न-भिन्न-दृश्यानां विशेषताः
- IPTV इत्यस्य उपयोगेन
सोनी ब्राविया इति किम्
सोनी जापानी इलेक्ट्रॉनिक्स-उद्योगस्य दिग्गजेषु अन्यतमः अस्ति । ब्राविया टीवी-विपण्ये स्वस्य ब्राण्डस्य प्रतिनिधित्वं करोति ।
नाम “Best Resolution Audio Visual Integrated Architecture” इति आङ्ग्लभाषायाः व्यञ्जनस्य संक्षिप्तरूपम् अस्ति, यस्य अनुवादः “आदर्श उच्चपरिभाषाध्वनिप्रतिबिम्बस्य च एकीकृतसमाधानम्” इति भवति
एतत् नाम ब्राण्ड् इत्यस्य प्रमुखविशेषतां प्रतिबिम्बयति । उच्चगुणवत्तायुक्तानि उत्पादनानि सुनिश्चित्य नवीनतमप्रौद्योगिक्याः उपयोगेन दूरदर्शनानि निर्माति । २००५ तमे वर्षे अयं ब्राण्ड् प्रादुर्भूतः, तदनन्तरवर्षे प्लाज्मा-टीवी-विक्रये विश्वे प्रथमस्थानं प्राप्तवान् ।
सोनी ब्राविया टीवी-इत्यस्य विषये किं विशेषम्, तत्र काः प्रौद्योगिकीः सन्ति, तेषु किम् अद्वितीयम् अस्ति
सोनी ब्राविया टीवी अतिरिक्तयन्त्राणां उपयोगं विना प्रत्यक्षतया डिजिटलटीवी प्राप्तुं शक्नुवन्ति । एतेन उच्चगुणवत्तायुक्तं प्रसारणं, हस्तक्षेपस्य प्रायः पूर्णतया अभावः च सुनिश्चितः भवति । एतत् अधिकांशमाडलयोः कृते प्रवर्तते तथापि एतादृशाः सन्ति येषां DVB-T2 इत्यनेन सह कार्यं कर्तुं सेट्-टॉप्-बॉक्सस्य आवश्यकता भविष्यति । इष्टस्य मॉडलस्य कृते एतां सूचनां आधिकारिकजालस्थले पश्यितुं शक्नुवन्ति । एषा कम्पनी उच्चतम-प्रौद्योगिकी-स्तरस्य निर्मित-टीवी-प्रदानं करोति । विशेषतः आधुनिकस्य सोनी ब्राविया इत्यस्य स्वामिभ्यः निम्नलिखितप्रौद्योगिकी नवीनताः उपलभ्यन्ते ।
- Dual Database Processing इत्यस्य परिपालनेन भवन्तः सुनिश्चितं कुर्वन्ति यत् प्रदर्शनस्य गुणवत्ता 4K इत्यस्मात् न्यूना नास्ति तथा च हस्तक्षेपस्य उपस्थितिः न्यूनतमं यावत् न्यूनीकरोति । यदा न्यूनगुणवत्तायाः विडियो दर्शितः भवति तदा अपि चित्रं ध्वनिं च उपलब्धे उच्चतमगुणवत्तास्तरेन दर्शितं भवति । प्रौद्योगिक्याः अतिरिक्तरूपेण द्वयोः स्वामित्वदत्तांशकोशयोः उपयोगः भवति यस्मिन् मूलभूतप्रतिमानां विशालसङ्ख्या भवति ।
- Slim Backlight Drive इत्यस्य उपयोगेन स्क्रीन् मध्ये LED इत्यस्य द्वौ स्तरौ उपयुज्यते इति प्रावधानं भवति । एतेन भवन्तः चित्रे आवश्यकानि उच्चारणानि उत्तमरीत्या स्थापयितुं शक्नुवन्ति तथा च पृष्ठप्रकाशं अधिकसटीकतया नियन्त्रयितुं शक्नुवन्ति ।
- MotionflowTM XR इत्यनेन विडियो इत्यस्य सिनेमारूपं गुणवत्ता प्राप्यते । एषा प्रौद्योगिकी फ्रेमतः फ्रेमपर्यन्तं संक्रमणकाले चित्राणां गतिस्य सुचारुतां निरीक्षते, आवश्यकतानुसारं प्रदर्शनस्य गुणवत्तां वर्धयितुं स्वस्य मध्यवर्ती फ्रेम्स सम्मिलितं करोति
- X-tended Dynamic RangeTM PRO इत्यस्य डिजाइनं विभिन्नक्षेत्रेषु पृष्ठप्रकाशस्य कान्तिं नियन्त्रयितुं कृतम् अस्ति । विशेष-अल्गोरिदम्-प्रयोगेन एवं उच्चतरं बिम्ब-विपरीतता प्राप्यते ।
- ClearAudio+ अत्याधुनिकं ध्वनि-अनुकूलनं करोति ।
- Clear Phase ध्वनिस्य गुणवत्तां निरीक्षते तथा च तस्य गुणवत्तां सुधारयितुम् आवश्यकं समायोजनं करोति ।
- TRILUMINOSTM Display इत्यनेन सह उपयोगी वर्णपरिधिः न्यूनातिन्यूनं ५०% वर्धितः भवति । एतत् भिन्नवर्णानां तेषां अनुपातानाञ्च विश्लेषणं कृत्वा समुचितं समायोजनं कृत्वा सिद्ध्यति । अस्मिन् अतिरिक्तं LED-backlight, तथैव QDEF film इत्यस्य उपयोगः भवति, यत् स्वामित्वयुक्तं विकासम् अस्ति ।
सोनी ब्राविया इत्यत्र कार्यक्रमान् पश्यन् उपयोक्ता अनुभवितुं शक्नोति यत् आधुनिकप्रौद्योगिकीः कथं दृश्यस्य गुणवत्तां वर्धयितुं शक्नुवन्ति।
सोनी ब्राविया टीवी कथं चयनीयम्
टीवी क्रयणकाले भवद्भिः पश्यितव्यं यत् एतत् प्रत्यक्षतया DVB-T2 मानकेन सह कार्यं करोति वा इति । अस्य विषये सूचना पैकिंगपेटिकायां, प्रकरणस्य स्टिकरे, क्रयणसमये निर्गतस्य रसीदे सूचिता भवितुमर्हति, सा निर्देशपुस्तिकायां समाविष्टा भवितुमर्हति। विशिष्टानि आदर्शानि चयनं कुर्वन् निम्नलिखितविशेषतासु अपि ध्यानं दातुं शस्यते ।
- तिर्यक् महत्त्वपूर्णेषु मापदण्डेषु अन्यतमः इति मन्यते | इष्टतमं २१ इञ्च् इत्यस्य बराबरम् इति उच्यते । चयनं कुर्वन् भवद्भिः यस्मिन् कक्षे दृश्यं भविष्यति तस्य परिमाणं, पटलस्य दूरं च ग्रहीतव्यम् ।
- When choosing the right brightness and contrast , भवन्तः स्वस्य आर्थिकक्षमतां विचारयितुं प्रवृत्ताः सन्ति। एलसीडी-पर्देषु बजटसमाधानं मन्यते, यदा तु एलईडी-ओएलईडी-पर्देषु उच्चगुणवत्तायाः, परन्तु महत्तरः भवति ।
- उत्तमः संकल्पः भवन्तं उत्तमं चित्रं प्राप्तुं शक्नोति। ६००p तः न्यूनसंकल्पयुक्तानि टीवी-क्रयणं न अनुशंसितम् । Full HD द्रष्टुं भवतः 1080p स्क्रीन आवश्यकी अस्ति।
- भवन्तः कीदृशं विडियो द्रष्टुं योजनां कुर्वन्ति तदनुसारं आयामाः चयनिताः भवन्ति। सामान्यतया ३:४ अथवा ९:१६ इति आस्पेक्ट् रेश्यो उपयुज्यते । उत्तरविकल्पः विस्तृतपर्दे चलच्चित्रं द्रष्टुं सुलभः अस्ति ।
विकल्पः सावधानीपूर्वकं करणीयः, यतः टीवी प्रायः बहुवर्षेभ्यः क्रीयते ।
सोनी ब्राविया टीवी – उत्तममाडल
अस्य कम्पनीयाः टीवी उच्चगुणवत्तायुक्ताः सन्ति । भिन्न-भिन्न-तिर्यक्-आकार-युक्तानां यन्त्राणां चयनार्थं निम्नलिखित-अनुशंसाः सन्ति ।
प्रतिकृति | तिर्यक् | अनुमति | अन्तः निर्मितस्य स्मार्ट टीवी इत्यस्य उपलब्धता |
सोनी केडीएल-32डब्ल्यूडी756 | ३१.५ इति | १९२०x१०८० | आम् |
सोनी केडीएल-49डब्ल्यूएफ805 | ४९ | १९२०x१०८० पूर्ण एचडी तथा एचडीआर१० १०८०पी | आम् |
सोनी केडीएल-50डब्ल्यूएफ665 | पञ्चाशा | पूर्ण एचडी १०८०पी तथा एचडीआर१० | आम् |
सोनी केडी-65XG9505 | ६५ | 4K UHD HDR10 | आम् |
सोनी केडीएल-32डब्ल्यूडी756
अस्मिन् मॉडले एण्ड्रॉयड् आधारितं स्मार्ट टीवी अन्तर्निर्मितम् अस्ति । मॉडलस्य तिर्यक् ३१.५ इञ्च्, रिजोल्यूशन १९२०x१०८० अस्ति । ४ जीबी स्मृतेः उपस्थित्या शीघ्रं प्रणालीसञ्चालनं सुनिश्चितं भवति । निर्देशपुस्तिका https://www.sony.com/electronics/support/res/manuals/4584/e77324d8b5ce57b90310111dad4eed20/45847781M.pdf इत्यस्मात् डाउनलोड् कर्तुं शक्यते। उपयोक्तृसमीक्षानुसारं उत्पादस्य विशेषता उच्चगुणवत्ता विश्वसनीयता च अस्ति । टीवी-इत्यस्य डिजाइनः सुन्दरः अस्ति । हानिरूपेण ते MKV प्रारूपेण सह कार्यं कर्तुं असमर्थतां तथा च Smart TV कार्याणां न्यूनतमः समुच्चयः एव अस्ति इति तथ्यं लक्षयन्ति ।
सोनी केडीएल-49डब्ल्यूएफ805
अस्य मॉडलस्य पटलस्य तिर्यक् ४९ इञ्च् अस्ति । १९२०x१०८० रिजोल्यूशन, फुल एच् डी तथा एच् डी आर १० १०८० पी च चलच्चित्रं द्रष्टुं शक्यते । स्क्रीनस्य आस्पेक्ट् रेश्यो १६:९ अस्ति, येन भवन्तः विस्तृतपर्दे चलच्चित्रं आरामेन द्रष्टुं शक्नुवन्ति । निर्देशपुस्तिका https://www.sony.com/electronics/support/res/manuals/4731/4eb0c0c17efff455ad82a3fec3550d9b/47317961M.pdf इत्यत्र उपलभ्यते। उपयोक्तारः समृद्धं कार्यक्षमतां, स्मार्टफोनेन सह उच्चगुणवत्तायुक्तस्य युग्मनस्य सम्भावना, अन्तरफलकस्य सरलं सुविधाजनकं च संगठनं लक्षयन्ति । दोषत्वेन केषुचित् सन्दर्भेषु शब्दगुणः न्यूनीभवति इति उल्लिखितम् ।
सोनी केडीएल-50डब्ल्यूएफ665
टीवी उच्चगुणवत्तायुक्तं संयोजनं, धूलस्य आर्द्रतायाः च विरुद्धं विश्वसनीयं रक्षणं च प्रदर्शयति । ५० इञ्च् डिस्प्ले इत्यनेन Full HD 1080p तथा HDR10 चलच्चित्रं द्रष्टुं शक्यते । स्क्रीनस्वरूपं १६:९ अस्ति । यन्त्रं प्रायः सर्वैः सामान्यैः विडियो-स्वरूपैः सह कार्यं कर्तुं समर्थम् अस्ति । निर्देशपुस्तिका https://www.sony.com/electronics/support/res/manuals/4729/8b9436503f5242ce6c51f5bef279342e/47294251M.pdf इत्यत्र उपलभ्यते। उपयोक्तारः वर्णप्रजननस्य ध्वनिस्य च उत्तमं गुणवत्तां लक्षयन्ति । अस्मिन् उपकरणे भवान् न केवलं विडियो द्रष्टुं शक्नोति, अपितु अधिकांशं सङ्गणकक्रीडां चालयितुं शक्नोति, यतः एतत् एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् उपयुज्यते । उपयोक्तारः सूचयन्ति यत् अपर्याप्तरूपेण कार्यात्मकं दूरनियन्त्रणं प्रयुक्तं भवति तथा च केषाञ्चन उन्नतस्मार्टटीवीकार्यस्य अभावः।
सोनी केडी-65XG9505
अस्य एलसीडी मॉडलस्य तिर्यक् ६५ इञ्च् भवति । द्रष्टुं 3840×2160 रिजोल्यूशनं ददाति । अस्मिन् उपकरणे १६ जीबी आन्तरिकस्मृतिः अस्ति । 4K UHD, HDR10 दृश्यगुणवत्ता उपलब्धा। DLNA कार्याणि, विडियो रिकार्डिङ्ग्, बालकैः द्रष्टुं प्रतिबन्धाः उपलभ्यन्ते । तत्र स्वरनियन्त्रणम् अस्ति। द्रष्टुं निर्देशाः https://www.sony.com/electronics/support/res/manuals/4748/a04843eafe53590e7772e93b8e4391a9/47486421M.pdf इत्यत्र उपलभ्यन्ते। उपयोक्तारः उच्चस्वागतगुणवत्तां, गहनं समृद्धं च चित्रं, उच्चगुणवत्तायुक्तं ध्वनिं च लक्षयन्ति । केचन जनाः मन्यन्ते यत् प्रयुक्तस्य दूरनियन्त्रणस्य अपर्याप्तकार्यक्षमता अस्ति ।
संयोजनं सेटअपं च
संयोजनं कर्तुं एंटीना, विद्युत् आपूर्तिः सह संयोजयन्तु। टीवी निष्क्रियं कृत्वा क्रियते । उपयोक्ता सम्पर्कं परीक्षितस्य अनन्तरं यन्त्रं चालू कृत्वा स्थापितं भवति । रिमोट् कण्ट्रोल् इत्यनेन सह कार्यं कर्तुं शक्नुवन् तस्मिन् बैटरी सम्मिलितुं आवश्यकम् । टीवी क्रयणानन्तरं भवद्भिः तत् विन्यस्तं कर्तव्यम् । अस्मिन् निम्नलिखितपदार्थाः समाविष्टाः भवेयुः ।
- चालू कृत्वा मुख्यमेनू गत्वा सेटिङ्ग्स् चिन्वन्तु । तदनन्तरं “Language” इति विभागं गत्वा interface language सेट् कुर्वन्तु ।
- आगच्छन्तं संकेतं सम्यक् संसाधितुं टीवी कुत्र कार्यं करोति इति अवश्यं ज्ञातव्यम् । उपयोक्ता प्रायः वास्तविकं भूस्थानं सूचयति । एवं सति केषुचित् सन्दर्भेषु अन्यस्य उपयोगः अधिकं लाभप्रदः इति मनसि धारयितव्यं यतः यथा अमेरिकां निर्दिश्य सर्वाणि उपलब्धानि आवृत्तिपट्टिकाः प्रदत्ताः भवन्ति
- यदि कतिपयान् चैनल्स् अवरुद्ध्य आवश्यकता अस्ति तर्हि भवन्तः गुप्तशब्दं सेट् कर्तुं शक्नुवन्ति । एतत् सुलभं भवति, यथा यदा भवान् बालकैः कतिपयानां कार्यक्रमानां दर्शनं सीमितं कर्तुम् इच्छति ।
- निर्दिष्टानि सेटिङ्ग्स् प्रारम्भिकाः सन्ति । तदनन्तरं भवद्भिः चैनल् अन्वेष्टव्यम् । प्रायः स्वयमेव क्रियते । एतत् कर्तुं निम्नलिखितपदार्थाः कुर्वन्तु ।
- रिमोट् कण्ट्रोल् इत्यत्र “Menu” इति बटन् नुदितव्यम् । ततः “Digital configuration” इति पङ्क्तौ गच्छन्तु ।
- तदनन्तरं “Digital Setup” इति लिङ्क् नुदन्तु ।
- मेन्यू मध्ये “Auto search for digital stations” इति रेखां चिनोतु ।
- भवद्भिः संकेतस्रोतस्य प्रकारः चयनीयः । “ईथर” अथवा “केबल” भवितुम् अर्हति । प्रथमे वयं एंटीना-सङ्गतिं वदामः, द्वितीये – केबल-माध्यमेन ।
- चयनानन्तरं अन्वेषणमापदण्डान् सेट् कर्तुं गच्छन्तु । अस्मिन् सन्दर्भे भवद्भिः त्वरितस्कैन् आवश्यकम् इति सूचयितव्यं, आवृत्तिः सेट् कृत्वा नेटवर्क् ID स्वयमेव भवितुम् अर्हति ।
- “Start” इति बटन् नुत्वा स्वयमेव चैनल्-अन्वेषणस्य प्रक्रिया आरभ्यते । भवन्तः तस्य पूर्णतां प्रतीक्ष्य परिणामान् रक्षन्तु ।
तदनन्तरं उपयोक्ता चैनल्स् द्रष्टुं आरभुं शक्नोति । कदाचित् केचन वाहिकाः, सर्वे वा न प्राप्ताः इति निष्पद्यते । एवं सति हस्तचलितसन्धानस्य उपयोगः भवति । एवं सति ते एवं वर्तन्ते-
- मुख्यमेनूमध्ये सेटिङ्ग्स्, डिजिटल सेटिङ्ग्स्, ततः चॅनेल्स् इत्यस्य मैनुअल् अन्वेषणं प्रति गच्छन्तु ।
- तदनन्तरं “Air” अथवा “Cable” इति चित्वा प्राप्तसंकेतानां स्रोतः निर्दिष्टव्यः । तदनन्तरं प्रस्तावितायाः सूचीतः आपूर्तिकर्तां चिनुत । यदि तत्र न लभ्यते तर्हि “Other” रेखां नुदन्तु । तदनन्तरं भवद्भिः अन्वेषणमापदण्डाः सेट् कर्तव्याः भविष्यन्ति । तेषु परिचालन आवृत्तिः, चैनलसङ्ख्या, स्कैनप्रकारः, LNA पैरामीटर् च सन्ति । द्रुतं पूर्णं वा भवितुम् अर्हति । द्वितीयः विकल्पः सार्वत्रिकः इति मन्यते । LNA कृते पूर्वनिर्धारितं मूल्यं प्रायः अवशिष्टं भवति ।
- तदनन्तरं अन्वेषणं आरभत । पृष्ठस्य अधः गुणवत्ता, संकेतबलसूचकाः सन्ति । भवद्भिः सुनिश्चितं कर्तव्यं यत् ते इष्टं प्रदर्शनगुणवत्तां ददति । यदि एतत् न भवति तर्हि एंटीनायाः स्थानं दिशां च सम्यक् कर्तव्यम् ।
- यदि केषाञ्चन चैनलानां संकेतगुणवत्ता न्यूना भवति तथा च एतत् सम्यक् कर्तुं न शक्यते तर्हि ते सूचीयाः अन्ते स्थापयितुं वा विलोपयितुं वा शक्यन्ते ।
चैनलानां मापदण्डाः टीवीप्रदातुः आधिकारिकजालस्थले प्राप्यन्ते । आवश्यकदत्तांशस्य सज्जीकरणानन्तरं मैनुअल् ट्यूनिङ्ग् आरभ्यत इति आवश्यकम् ।
यदि भवान् अन्तर्जालतः प्रसारणार्थं दत्तांशं प्राप्तुं योजनां करोति तर्हि भवता संयोजनं विन्यस्तं कर्तव्यं भविष्यति । एतत् कर्तुं भवद्भिः निम्नलिखितपदार्थाः कर्तव्याः भविष्यन्ति ।
- रिमोट् कण्ट्रोल् इत्यत्र मुख्यमेनू प्रति गन्तुं भवन्तः Menu अथवा Home कीलम् अवश्यं नुदन्तु । ततः भवद्भिः सेटिङ्ग्स् उद्घाटयितुं आवश्यकम् ।
- तदनन्तरं भवद्भिः “Network” मोड् प्रति स्विच् कर्तव्यम् ।
- तदनन्तरं “Network Settings” इति पङ्क्तौ क्लिक् कुर्वन्तु ।
- संजालस्य प्रकारं चिन्वितुं शक्यते – WiFi अथवा तारयुक्तम् । तदनन्तरं पर्दायां दृश्यमानानां प्रॉम्प्ट्-अनुसारं प्रवेशं स्थापयितुं गच्छन्तु ।
एतेन प्रकारेण भवान् मूलभूतसेटिंग्स् प्रविष्टुं शक्नोति, परन्तु यदि उपयोक्ता अधिकविस्तृतप्रक्रियायाः कृते गन्तुम् इच्छति तर्हि एकस्मिन् चरणे तस्य “Expert” अभिगमनविधिः चयनं कर्तव्यं भविष्यति । उपयोक्ता ध्वनिस्य प्रतिबिम्बस्य च स्वकीयानि सेटिङ्ग्स् सेट् कर्तुं शक्नोति । एतत् कर्तुं भवद्भिः सेटिङ्ग्स् मध्ये “Display” इति विभागं उद्घाटयितुं आवश्यकम् । तदनन्तरं भवद्भिः निम्नलिखितपदार्थाः ग्रहीतव्याः ।
- विडियो इनपुट् सेटिङ्ग्स् मध्ये उपयोक्ता कनेक्शन् पैरामीटर्स् परिभाषयति । एतत् महत्त्वपूर्णं भवति, यथा, यदा एकादशाधिकं HDMI निवेशः भवति – अत्र भवान् यस्य माध्यमेन प्रसारणं क्रियते तस्य चयनं कर्तुं शक्नोति ।
- Screen Control पृष्ठे प्रसारणस्वरूपं चिन्वितुं शक्नुवन्ति ।
- 3D संकेतं प्राप्य 3D सेटिंग्स् विषये विभागे प्रदर्शनमापदण्डाः प्रविष्टाः भवन्ति ।
- चित्रविभागे प्रदर्शनस्य कान्तिः, विपरीतता, क्रोमिनेन्स् च निर्दिश्यते । पूर्वनिर्धारितमापदण्डैः सह द्वौ मोडौ स्तः : “मानकम्” “उज्ज्वलम्” च । यदि उपयोक्ता स्वयमेव आवश्यकलक्षणं सेट् कर्तुम् इच्छति तर्हि “Individual” इति संचालनविधिं चिनोतु ।
- ध्वनिमापदण्डान् सेट् कर्तुं ध्वनिसेटिंग्स् कृते विभागं गच्छन्तु । इनपुट् कृते उपलभ्यमानाः मापदण्डाः उच्च-अथवा न्यून-आवृत्ति-ध्वनिः, संतुलनम्, इत्यादयः सन्ति ।
कदाचित् एतत् भवति यत् अस्मिन् सन्दर्भे पूर्वं संस्थापितेषु असंख्यासु सेटिङ्ग्स् मध्ये उपयोक्तुः कृते भ्रमणं कर्तुं कठिनं भवति, कारखाना-पुनर्स्थापनस्य उपयोगेन सहायता भविष्यति सेटिङ्ग्स् मार्गेण एषः विकल्पः सक्रियः कर्तुं शक्यते । एतत् कर्तुं, सिस्टम् सेटिंग्स् विभागं गच्छन्तु, ततः सामान्यं प्रति, तदनन्तरं – कारखाना सेटिंग्स् प्रति गच्छन्तु । यस्मिन् पृष्ठे उद्घाट्यते तस्मिन् उपयोक्ता रीसेट् सक्रियं कर्तुं शक्नोति ।
एण्ड्रॉयड् टीवी इत्यनेन सह कार्यं कुर्वन्
सोनी ब्राविया टीवी एण्ड्रॉयड् टीवी चालयति । उपलब्धविशेषतानां लाभं ग्रहीतुं भवद्भिः अन्तर्जालस्य प्रवेशः स्थापनीयः । इदं वायरलेस् वा केबलद्वारा वा भवितुम् अर्हति । प्रथमे सति सेटिङ्ग् यथा भवति ।
- रिमोट् कण्ट्रोल् इत्यत्र मुख्यमेनू आनेतुं Home बटनं नुदति, यस्मिन् भवान् “Settings” इति गन्तुम् इच्छति ।
- तदनन्तरं “Network” इति उद्घाटयन्तु, ततः – “Network and accessories”, “Easy” इति ।
- तदनन्तरं “Wi-Fi” इत्यत्र गत्वा वायरलेस् संयोजनं स्थापयितुं गच्छन्तु ।
- उपलब्धजालसूचिकाद्वारा सम्बद्धतां कुर्वन् भवता आवश्यकं चिन्वन्तु, ततः स्वस्य प्रवेशं गुप्तशब्दं च प्रविष्टव्यम् ।
तारयुक्तस्य संयोजनस्य उपयोगं कुर्वन् गृहरूटरः जालकेबलस्य उपयोगेन टीवी-सङ्गणकेन सह सम्बद्धः भवति । रूटरस्य अभावे मोडेमतः केबलं संयोजनाय उपयुज्यते । विन्यस्तं कर्तुं भवद्भिः मुख्यमेनू उद्घाट्य सेटिङ्ग्स्, ततः “Network and accessories” इति विभागे, ततः “Network”, “Network settings” इति विभागे गन्तुं आवश्यकम् । तदनन्तरं “Simple” इति चित्वा “Wired LAN” इत्यत्र गच्छन्तु । तदनन्तरं भवद्भिः संयोजनमापदण्डाः प्रविष्टव्याः । तदनन्तरं भवद्भिः गूगल-खातं निर्मातव्यं वा टीवी-मध्ये स्वस्य प्रवेश-गुप्तशब्दं च प्रविष्ट्वा विद्यमानस्य उपयोगं कर्तव्यम् । सङ्गणकस्य स्मार्टफोनस्य वा उपयोगेन खातं योजयितुं अपि सम्भवति । Sony Bravia इत्यत्र भवद्भिः निम्नलिखितम् कर्तव्यम् अस्ति ।
- रिमोट् कण्ट्रोल् इत्यत्र Home बटन् नुदन्तु ।
- “सेटिङ्ग्स्” इत्यत्र गच्छन्तु ।
- व्यक्तिगतदत्तांशविभागे “Add account” इति बटन् नुदन्तु ।
- इच्छितं खातेः प्रकारं चिनोतु ।
- भवद्भिः स्वस्य Google खातेः ईमेल-सङ्केतं प्रविष्टव्यम् । तदनन्तरं NEXT इत्यत्र क्लिक् कुर्वन्तु ।
- पर्दायां कीबोर्डस्य उपयोगेन गुप्तशब्दं प्रविशन्तु । NEXT इत्यत्र क्लिक् कुर्वन्तु ।
- तदनन्तरं भवन्तः प्रवेशं प्राप्नुवन्ति ।
तदनन्तरं “व्यक्तिगतसूचना” इति विभागे Google खातं प्रति सूचयन् एकं बटनं प्रदर्शितं भविष्यति ।नूतनानि अनुप्रयोगाः संस्थापयितुं दूरनियन्त्रणे HOME बटनं नुदन्तु ततः Google Play बटनं नुदन्तु । तदनन्तरं इष्टं अनुप्रयोगं चित्वा “Install” इति बटन् नुदन्तु ।
भिन्न-भिन्न-दृश्यानां विशेषताः
विडियो द्रष्टुं आरामदायकं भवितुं भवद्भिः चित्रस्य ध्वनिस्य च समुचितं सेटिङ्ग्स् सेट् कर्तव्यम् । यदि भवान् उच्चतमगुणवत्तां इच्छति तर्हि भवान्, उदाहरणार्थं, निम्नलिखितम् चिन्वतु । दर्शनार्थम् – सिनेमागृहं, ध्वनिं कृते – सिनेमागृहम्। यदि भवान् एतानि अन्ये वा मापदण्डानि निर्दिष्टुं प्रवृत्ताः सन्ति तर्हि Action Menu बटन् नुदनस्य अनन्तरं ते चित्रस्य समायोजनार्थं वा ध्वनिस्य समायोजनार्थं वा विभागेषु गच्छन्ति । क्रीडाप्रसारणानां कृते भवन्तः भाष्यकारस्य स्वरस्य सापेक्षिकं मात्रां समायोजयितुं शक्नुवन्ति । एतत् कर्तुं मुख्यमेनू उद्घाट्य सेटिङ्ग्स् मध्ये गत्वा “Sound” इति विभागं उद्घाटयन्तु । ध्वनिं समायोजयितुं गत्वा “Voice filter” इति चित्वा बाणानां उपयोगेन समायोजयन्तु । सोनी ब्राविया टीवी प्रत्येकं संकेतस्रोतस्य कृते स्वस्य चित्रं ध्वनिनियन्त्रणं च सेट् कर्तुं क्षमताम् अयच्छति ।
IPTV इत्यस्य उपयोगेन
द्रष्टुं प्रथमं भवद्भिः अन्तर्जालसम्पर्कं स्थापयितव्यम् । एतत् कर्तुं भवद्भिः निम्नलिखितपदार्थाः कर्तव्याः भविष्यन्ति ।
- मुख्यमेनू उद्घाटयन्तु।
- सेटिङ्ग्स् विभागं गच्छन्तु ।
- संजालसेटिंग्स् मध्ये “Individual” इति चिनोतु ।
- प्रयुक्तस्य संयोजनस्य प्रकारं सूचयन्तु: तारयुक्तं वा वायरलेस् वा।
- “Primary DNS” पैरामीटर् मध्ये 46.36.222.114 इति मूल्यं प्रविष्टुं आवश्यकम् ।
- ततः “Save and Connect” इत्यत्र क्लिक् कुर्वन्तु ।
अग्रे सेटिङ्ग्स् कृते अन्तर्निर्मितं VEWD ब्राउजर् (पूर्वं Opera TV इति उच्यते स्म) उपयुज्यताम् । एतदर्थं निम्नलिखितपदार्थाः ग्रहीतव्याः सन्ति ।
- ब्राउजर् उद्घाटयन्तु। यावत् सेटिंग्स् न दृश्यन्ते तावत् पृष्ठं अधः स्क्रॉल कुर्वन्तु।
- यावत् विकासकविकल्पाः न दृश्यन्ते तावत् दक्षिणतः स्क्रॉलं कुर्वन्तु ।
- “Generate ID” इत्यत्र क्लिक् कुर्वन्तु । पर्दायां चतुर्-अङ्कीयः कोडः दृश्यते, यत् भवद्भिः स्मर्तव्यं भविष्यति । मनसि धारयतु यत् एतत् केवलं १५ निमेषान् यावत् कार्यं करिष्यति।
- http://publish.cloud.vewd.com इति लिङ्कं अनुसरणं कुर्वन्तु।
- उपयोक्तृनाम गुप्तशब्दं च प्रविष्ट्वा स्वस्य Google खातेः पञ्जीकरणं कुर्वन्तु।
- मेलद्वारा पत्रम् आगमिष्यति। तस्मिन् प्रदत्तं लिङ्क् भवद्भिः अनुसरणं कर्तव्यम्। भवद्भिः टीवी-प्रतिरूपं पूर्वं प्राप्तं कोडं च निर्दिष्टव्यम् । निवेशस्य पुष्टिं कृत्वा निर्गमनं कुर्वन्तु ।
- निर्गमनानन्तरं मेन्यू मध्ये “Developer” इति विभागः दृश्यते । तस्य प्रवेशः आवश्यकः अस्ति।
- “URL Loader” इत्यत्र क्लिक् कुर्वन्तु, ततः http://app-ss.iptv.com इति पतां प्रविश्य “Go” इति बटन् नुदन्तु ।
- उपयोक्तृसम्झौता उद्घाटिता भविष्यति, यत् भवद्भिः अवश्यमेव स्वीकारणीयम् ।
- तदनन्तरं भवद्भिः सेटिङ्ग्स् करणीयम्: देशं, प्रदातारं चिन्वन्तु, अन्ये आवश्यकाः दत्तांशाः निर्दिशन्तु ।
सर्वोत्तमानि सोनी टीवी, जून २०२२, रेटिंग्: https://youtu.be/OVcj6lvbpeg तदनन्तरं सेटअप प्रक्रिया सम्पन्नं भविष्यति। द्रष्टुं Vintera TV अथवा SS IPTV अनुप्रयोगानाम् उपयोगः अनुशंसितः अस्ति । भवद्भिः तानि स्वयमेव डाउनलोड् कृत्वा इन्स्टॉल करणीयम् । यथा, सङ्गणके अन्तर्जालस्य मध्ये संस्थापनसञ्चिकाः प्राप्यन्ते, ततः USB फ्लैशड्राइव् मध्ये अवतरणं कर्तुं शक्यन्ते । तदनन्तरं टीवी-सङ्गणकेन सह सम्बद्धं भवति, संस्थापनसञ्चिका च प्रारभ्यते । सज्जतां विन्यासं च सम्पन्नं कृत्वा भवान् IPTV द्रष्टुं आरभुं शक्नोति । तस्य आरामदायकतायै अन्तर्जालसम्पर्कस्य वेगः न्यूनातिन्यूनं ५० Mb / s इति अनुशंसितः । उपयोक्तृभ्यः उच्चगुणवत्तायुक्तं चित्रं ध्वनिं च सहितं १५० चैनल्-प्रवेशः भविष्यति ।