Технологии
OLED, AMOLED, Super AMOLED, IPS – तुलना, कथं चयनं कर्तव्यमिति प्रदर्शयति
0171
OLED, AMOLED, Super AMOLED, IPS प्रदर्शयति – आधुनिकवास्तविकतासु किं चयनं श्रेयस्करम् इति तुलना। विभिन्नप्रौद्योगिकीषु स्क्रीनः कथं कार्यं कुर्वन्ति
Технологии
LG तः Smart TV कृते ऑपरेटिंग् सिस्टम् webOS इत्यस्य अवलोकनम्
0340
LG तः Smart TV कृते webOS ऑपरेटिंग् सिस्टम् इत्यस्य अवलोकनं, webOS इत्यत्र TV इत्यस्य स्थापना, उत्तमाः मॉडल्। स्मार्ट टीवी इत्यस्य उपयोगं कुर्वन्तः आधुनिकाः
Технологии
Dolby Atmos प्रौद्योगिकी, इसकी विशेषताएं एवं लाभ
0329
डॉल्बी एटमोस् इति एकं परिवेशध्वनिस्वरूपं यत् केवलं दीर्घकालं यावत् चलचित्रेषु एव प्रयुक्तम् आसीत् । 3D श्रव्य नवीनता किम् अस्ति तथा च तत् कथं प्राप्तम्?
Технологии
टीवी कृते Miracast प्रौद्योगिकी – तस्य आवश्यकता किमर्थम् अस्ति तथा च कथं संयोजितव्यम्
0493
स्मार्ट-टीवी-इत्यस्य बृहत्-पर्दे मनोरञ्जन-सामग्री-दर्शनं अधिकं सुलभम् अस्ति । स्मार्टफोनस्य प्रदर्शनं प्रायः मीडियासञ्चिकानां, वीडियो गेम्स् इत्यस्य च
Технологии
टीवीषु QLED, OLED, IPS तथा NanoCell मैट्रिक्स – हानिः लाभाः च
0266
QLED, OLED, IPS तथा NanoCell TVs – मैट्रिक्स-अन्तरम्, लाभाः, हानिः च, प्रत्येकं प्रकारस्य मैट्रिक्स-सहिताः सर्वोत्तमाः स्मार्ट-टीवीः। प्रत्येकं निर्माता
Технологии
टीवीषु प्रौद्योगिकी तथा एच् डी एम आई ए आर सी
0200
HDMI इति एकः सार्वभौमिकः संयोजकः अस्ति यः श्रव्य-वीडियो-संकेतानां प्रसारणाय विनिर्मितः अस्ति । आधुनिकयन्त्राणि प्रोजेक्टर् च प्रस्तुतमानकस्य उपयोगं कुर्वन्ति
Технологии
NanoCell TV प्रौद्योगिकी, QLED इत्यस्मात् लाभाः, भेदाः च
0593
नैनोसेल् टीवी प्रौद्योगिकी, लाभाः हानिः च, नैनो इत्यस्य उपयोगं कुर्वन्ति टीवी। टीवी-दर्शनकाले उपयोक्तारः पटलस्य केन्द्रे न तु पार्श्वे उपविष्टाः भवन्ति
Технологии
टीवी-इत्यस्य स्क्रीन-रिफ्रेश-दरः किम् अस्ति, कः च श्रेष्ठः ?
0256
टीवी-पर्दे ताजगी-दरः इत्यादिः पैरामीटर् तेषां कृते निर्णायकः भवति ये स्वदृष्टेः कृते प्रौद्योगिक्याः सुरक्षितरूपेण उपयोगं कर्तुम् इच्छन्ति, उच्चगुणवत्तायुक्तं
Технологии
टीवी-पर्दे रिजोल्यूशन – किं भेदः, सर्वेभ्यः विविधताभ्यः कथं चयनं कर्तव्यम् इति
0398
टीवी-संकल्पः – किम्, के प्रकाराः सन्ति, कथं चयनं कर्तव्यम् इति। किम्, किमर्थं टीवी-पर्दे समीचीनं रिजोल्यूशनं चयनं महत्त्वपूर्णम् टीवी क्रीणन्ते सति
Технологии
टीवी इत्यस्य तिर्यक् कथं मापनीयं, कक्षस्य कृते कथं चयनं कर्तव्यम् इति
0167
टीवी तिर्यक् – किम् अस्ति, इञ्च-सेन्टिमीटर्-मध्ये कथं चयनं मापनं च करणीयम्। टीवी क्रीणन्ते सति ते एकं चयनं कर्तुम् इच्छन्ति यत् सर्वाधिकं आरामदायकं