अमोलेड्, सुपर अमोलेड्, इप्स् अथवा ओलेड्: कः श्रेष्ठः किं च भेदः?

Технологии

स्मार्टफोन, मॉनिटर वा टीवी चयनं कुर्वन् क्रेतारः चिन्तयन्ति यत् AMOLED अथवा OLED प्रदर्शनेन सुसज्जितस्य मॉडलस्य कृते अतिरिक्तं दातुं योग्यं वा, अथवा IPS इत्यनेन सह अटितुं श्रेयस्करम् अस्ति वा इति। एतेषां प्रकारेषु आकृतिषु स्वकीयाः लाभाः हानिः च सन्ति, विकल्पः च दूरं स्पष्टः अस्ति ।

IPS matrix इति किम् ?

अमोलेड्, सुपर अमोलेड्, इप्स् अथवा ओलेड्: कः श्रेष्ठः किं च भेदः?
IPS-मात्रिका कथं कार्यं करोति
IPS (In-Plane-Switching) इति एकः प्रकारः आकृतिः अस्ति यः प्रथमवारं हिताची द्वारा १९९६ तमे वर्षे प्रवर्तितः । विकासकानां लक्ष्यं टीएन-पर्दे उपयोक्तारः येषां समस्यानां सामनां कुर्वन्ति तेषां निवारणम् आसीत् । द्रवस्फटिकस्य स्थितिं परिवर्त्य उत्तमः बिम्बगुणवत्ता प्राप्तः – अभियंताः तत् लम्बवत् न, अपितु परस्परं समानान्तरं स्थापयन्ति स्म एतस्याः व्यवस्थायाः परिणामः अभवत् यत् वर्णप्रजननं उत्तमं, दृश्यकोणाः च विस्तृताः अभवन् ।

IPS प्रदर्शनम् – विनिर्देशाः

निःसंदेहम् अद्यत्वे अयं सर्वाधिकं लोकप्रियः पटलप्रकारः अस्ति । तेषां क्रीडकानां चलच्चित्रप्रेमिणां च अतीव प्रशंसा भवति । IPS-मात्रिकायाः ​​के के तत्त्वानि एतादृशं उपयोक्तृविश्वासं ऋणी भवन्ति?

  1. डिजाइन – IPS मैट्रिक्समध्ये वयं द्रवस्फटिकानाम् गतिः स्क्रीनपृष्ठस्य समानान्तरदिशि निबध्नामः । प्राचीनप्रकारस्य (TN) पटलस्य सन्दर्भे स्फटिकाः लम्बवत् व्यवस्थिताः आसन् । नूतनप्रौद्योगिक्याः उपयोगस्य अर्थः आसीत् यत् संवेदकात् प्रकाशस्य प्रकीर्णनं न्यूनं भवति स्म, यस्य परिणामेण विस्तृतदृश्यकोणाः उत्तमवर्णप्रजननं च भवति स्म । मॉनिटर-विपण्ये क्रान्तिः अभवत्, यत् अद्य नूतनैः IPS-पर्देषु परिपूर्णम् अस्ति ।
  2. दृश्यकोणाः अत्यन्तं महत्त्वपूर्णः मापदण्डः अस्ति यः उपयोगस्य आरामं बहुधा निर्धारयति । विस्तृतदृश्यकोणाः कक्षे कुत्रापि स्पष्टं चित्रं द्रष्टुं शक्नुवन्ति । विशेषतः चलचित्रं पश्यन् एतत् लक्ष्यते ।
  3. रङ्गपैलेट् . यथार्थवर्णाः भवन्तं आरामेन कार्यं कर्तुं मज्जितुं च शक्नुवन्ति। एषः एव अस्य प्रकारस्य आकृतिः दृढतमः पक्षः अस्ति ।
  4. कृष्णवर्णीयः प्रजननः – यद्यपि IPS-निरीक्षकः कोटि-कोटि-जीवन्त-वर्णान् प्रदर्शयिष्यति तथापि कृष्ण-प्रजननं अन्येभ्यः प्रदर्शनेभ्यः किञ्चित् दुर्बलं भवति इति अवगच्छन्तु ।
  5. प्रतिक्रियासमयः – एषः मापदण्डः क्रीडकानां कृते अतीव महत्त्वपूर्णः अस्ति, यद्यपि अन्येषां कृते। प्रतिक्रियासमयः निर्धारयति यत् मॉनिटर-पर्दे उपयोक्तृ-आदेशं निष्पादयितुं कियत्कालं भवति । प्रथमानि IPS-पैनलानि अस्मिन् क्षेत्रे स्पर्धायाः स्थानं दत्तवन्तः । तथापि केचन मॉडल् विद्युत्-वेगयुक्तं 1ms प्रदर्शनं दर्पयन्ति । एतेषां निरीक्षकाणां उपयोगः प्रायः व्यावसायिकक्रीडकानां कृते भवति ।
  6. ताजगी-दरः – एकस्मिन् सेकेण्ड् मध्ये मॉनिटर-पर्दे कति एनिमेशन-फ्रेम्स् प्रदर्शयितुं शक्नोति इति निर्धारयति । एतत् मूल्यं हर्ट्ज् इत्यनेन निर्दिष्टम् अस्ति । इदम् अन्यत् सेटिङ्ग् अस्ति यत् प्रथमेषु IPS-पर्देषु बहु उन्नतम् अस्ति । अस्मिन् निरीक्षकसमूहे खिलाडयः १४४Hz पर्यन्तं उपकरणानि प्राप्नुयुः । अस्य धन्यवादेन एनिमेशनस्य सनसनीभूतं सुचारुतां प्राप्तुं शक्यते । कार्यालयकार्यस्य कृते बहु न्यूनताजीकरणदरेण सह निरीक्षकः सुष्ठु अस्ति ।
  7. Resolution इति एकः पैरामीटर् यः प्रत्यक्षतया चित्रस्य विवरणेन सह सम्बद्धः भवति । IPS-matrix screens इत्यस्य विकल्पः एतावत् विस्तृतः अस्ति यत् वयं अस्माकं व्यक्तिगतप्राथमिकतानुसारं रिजोल्यूशनं सम्यक् समायोजयितुं शक्नुमः । Full HD इति लोकप्रियः मानकः अस्ति । तथापि ये उपयोक्तारः उच्चतमगुणवत्तायाः अपेक्षन्ते ते निश्चितरूपेण 4K प्रौद्योगिक्याः मॉडल् चयनं करिष्यन्ति। शनैः शनैः क्रान्तिः समीपं गच्छति, यया प्रभावशालिनः 8K रिजोल्यूशनयुक्ताः प्रथमानि मॉडल् आनयितानि सन्ति ।अमोलेड्, सुपर अमोलेड्, इप्स् अथवा ओलेड्: कः श्रेष्ठः किं च भेदः?

ज्ञातव्यं ! सुपर IPS, Advanced Super IPS, IPS Provectus इति मैट्रिक्साः विपण्यां प्रादुर्भूताः सन्ति । तेषु विवरणानि योजिताः येन विपरीतता, वर्णप्रजननं च सुदृढं जातम् ।

लाभाःदोषाः
रङ्गप्रतिपादनम्न्यूनविपरीतता
न्यूनमूल्यम्
स्थायित्व

 OLED इति किम् अस्ति, तस्य किं किं लाभाः सन्ति ?

OLED कार्बनिकप्रकाशउत्सर्जकः डायोडः अस्ति । कार्बनिकसंयुतेभ्यः निर्मितानाम् एलईडी-इत्यस्य उपयोगेन दूरदर्शनेषु अन्येषु च उपकरणेषु प्रयुक्तानां प्रदर्शनानां नाम अपि अस्ति । LCD-पटलानां (LED-डायोड्-युक्तानां) विपरीतम्, तेषां अतिरिक्त-पृष्ठप्रकाशस्य आवश्यकता नास्ति, यतः ते स्वयमेव प्रकाशं उत्सर्जयितुं शक्नुवन्ति । अस्मात् तेषां महत्त्वपूर्णाः लाभाः हानिः च (यस्य विषये वयं शीघ्रमेव गमिष्यामः) अनुवर्तन्ते। OLED प्रदर्शनानां संरचना LCD इत्यस्मात् बहु सरलं भवति । तेषां तुलना कार्बनिकपदार्थानाम् अत्यन्तं कृशस्तरानाम् अनेकदर्जनानां “सैण्डविच्” इत्यनेन सह कर्तुं शक्यते । प्रयुक्तप्रौद्योगिक्याः आधारेण – RGB अथवा RGBW – एतादृशेषु पटलेषु त्रयः वा चत्वारः LED उप-पिक्सेलाः भवन्ति: रक्तः, हरितः, नीलः च सम्भवतः श्वेतवर्णः च ।
अमोलेड्, सुपर अमोलेड्, इप्स् अथवा ओलेड्: कः श्रेष्ठः किं च भेदः?OLED प्रदर्शनस्य संचालनस्य सिद्धान्तः[/ caption] ।

लाभाःदोषाः
सम्यक् कृष्णःउपकरणानां उच्चमूल्यं
उच्चविपरीतताप्रतिबिम्बदहनस्य जोखिमः (afterglow) २.
यथार्थवर्णाः
गतिस्य उच्चद्रवता

AMOLED इति किम् ?

AMOLED, अथवा Active Matrix Organic Light Emitting Diode (अथवा Enhanced Matrix OLED), OLED डायोडस्य उन्नतसंस्करणं विना अन्यत् किमपि नास्ति । AMOLED प्रदर्शनं 1mm तः न्यूनं स्थूलं भवितुम् अर्हति तथा च पृष्ठप्रकाशस्य आवश्यकतां विना उत्तमं चित्रगुणवत्तां प्रदातुं शक्नोति । OLED स्क्रीन् इत्यस्य तुलने AMOLEDs दीर्घकालं यावत् रनटाइम् प्रदातुं न्यूनशक्ति उपभोगं कुर्वन्ति । तेषु विस्तृतदृश्यकोणं कृष्णप्रजननं च दृश्यते । AMOLED स्क्रीनयुक्तानि उपकरणानि सूर्य्यदिने उपयोक्तुं शक्यन्ते तथा च चित्रस्य गुणवत्ता अन्येभ्यः प्रदर्शनेभ्यः बहु उत्तमः भविष्यति । तदतिरिक्तं, उदाहरणार्थं AMOLED तथा OLED इत्येतयोः तुलनायां, AMOLED प्रौद्योगिक्यां कृष्णवर्णः निष्क्रान्तः पिक्सेलः एव अन्यत् किमपि नास्ति – सरलं समाधानं, यस्य बहवः लाभाः सन्ति। तदतिरिक्तं AMOLED एकः सक्रियः आकृतिः अस्ति यस्मिन् प्रत्येकं पिक्सेलं प्रत्यक्षतया सक्रियं भवति – तत्सम्बद्धं परिपथं कैथोड् तथा एनोड सामग्रीषु वोल्टेजं प्रयोजयति, मध्यमकार्बनिकस्तरं उत्तेजयति फलतः AMOLED प्रदर्शनेषु पिक्सेल् पारम्परिकस्य OLED स्क्रीनस्य अपेक्षया त्रिगुणं शीघ्रं चालू, निष्क्रियं च भवति । एते आकृतिः भिन्नप्रकारस्य भवन्ति : १.

  1. Super AMOLED – Super AMOLED प्रदर्शनेषु स्वयमेव उत्सर्जकाः डायोडाः सन्ति ये अधिकविस्तृतस्य कुरकुरे च प्रदर्शनस्य कृते द्रुततरं प्रतिक्रियासमयं उच्चतरविपरीतस्तरं च प्रदास्यन्ति
  2. Super AMOLED Plus इति AMOLED प्रदर्शनस्य अधिकं ऊर्जाकुशलं संस्करणम् अस्ति,
  3. Super HD AMOLED इति तेषां जनानां कृते संस्करणम् अस्ति ये HD रिजोल्यूशन अर्थात् 1280×720 पिक्सेल इत्यत्र चित्रं प्राप्तुम् इच्छन्ति । अस्य संस्करणस्य अन्यत्, उन्नतं संस्करणं Super AMOLED Full HD, 1999 अस्ति ।
  4. Super AMOLED+ इति किञ्चित् उज्ज्वलं Super AMOLED समकक्षं यत् उच्चतररिजोल्यूशनेन अपि चाल्यते – qHD 960×540 पिक्सेल ।अमोलेड्, सुपर अमोलेड्, इप्स् अथवा ओलेड्: कः श्रेष्ठः किं च भेदः?
लाभाःदोषाः
विस्तृत दृश्यकोणअतिसंतृप्तबिम्बानि
बृहत् वर्ण सरगम ​​समर्थन
उत्तमं कृष्णं प्रदर्शनम्
गहरे वर्णैः सह दीर्घकालं बैटरीजीवनम्

किं चिन्वितव्यम् ?

https://youtu.be/I5Zh3v841E4 वस्तुतः AMOLED तथा OLED इति द्वौ अत्यन्तं समानौ प्रौद्योगिकौ स्तः । AMOLED स्मार्टफोन-विपण्ये दृढतया स्थापितः अस्ति, अत्रैव वयं एतया प्रौद्योगिक्याः अधिकांशं उपकरणं प्राप्नुमः । ऊर्जा-दक्षता दूरभाषाणां कृते अत्यन्तं महत्त्वपूर्णा अस्ति, यतः एतेन एकस्मिन् चार्ज-चक्रे बैटरी-जीवनं विस्तारयितुं शक्यते । टीवी-विपण्ये ओएलईडी-प्रदर्शनानि प्रायः अतुलनीयाः सन्ति । बृहत्तमाः ब्राण्ड् शीर्षमाडलस्य कृते पटलान् संयोजयन्ति, उपयोक्तृभ्यः सम्यक् चित्रं, गहनं कृष्णवर्णं, सम्यक् पुनरुत्पादनीयवर्णं च प्रदास्यन्ति । इदमेव प्रौद्योगिकी क्रयणसमये चयनीयम्, यतः एषा धनस्य उत्तमं मूल्यं प्रदाति, उत्तमवर्णान् अपि जनयति दुर्भाग्येन OLED vs AMOLED तुलनायां सर्वसम्मत्या विजेतारं चिन्वितुं न शक्यते। अवश्यं समाधानद्वयं बहु श्रेष्ठं आशाजनकं च अस्ति, IPS स्क्रीन् इत्यस्मात् अपेक्षया। परन्तु एतादृशाः यन्त्राणि किफायतीजनानाम् कृते उत्तमः सम्झौताः भवन्ति । यदि भवतः कृते चित्रगुणवत्ता तावत् महत्त्वपूर्णा नास्ति तर्हि IPS-पटलः भवतः अपेक्षां पूरयितुं अर्हति ।

IPSओएलईडीअमोलेड
प्रोमाइनसःप्रोमाइनसःप्रोमाइनसः
रङ्गप्रतिपादनम्न्यूनविपरीततासम्यक् कृष्णःउपकरणानां उच्चमूल्यंविस्तृत दृश्यकोणअतिसंतृप्तबिम्बानि
न्यूनमूल्यम्उच्चविपरीतताप्रतिबिम्बदहनस्य जोखिमः (afterglow) २.बृहत् वर्ण सरगम ​​समर्थन
स्थायित्वयथार्थवर्णाःउत्तमं कृष्णं प्रदर्शनम्
गतिस्य उच्चद्रवतागहरे वर्णैः सह दीर्घकालं बैटरीजीवनम्
Rate article
Add a comment

  1. 7

    🙂 🙂 🙂 😆 💡

    Reply