टीवी-इत्यस्य स्क्रीन-रिफ्रेश-दरः किम् अस्ति, कः च श्रेष्ठः ?

Технологии

टीवी-पर्दे ताजगी-दरः इत्यादिः पैरामीटर् तेषां कृते निर्णायकः भवति ये स्वदृष्टेः कृते प्रौद्योगिक्याः सुरक्षितरूपेण उपयोगं कर्तुम् इच्छन्ति, उच्चगुणवत्तायुक्तं चित्रं च प्राप्तुम् इच्छन्ति स्वीप् आवृत्तिः (हर्ट्ज्) कस्यापि टीवी अथवा मॉनिटरस्य निर्देशेषु सूचिता अस्ति, यतः एतत् निर्धारयति यत् दीर्घकालं यावत् कार्यं कर्तुं वा कार्यक्रमं द्रष्टुं वा सहजं भविष्यति वा इति सम्यक् विकल्पं कर्तुं सर्वेषां विशेषतानां सावधानीपूर्वकं अध्ययनं करणीयम्, हर्ट्ज् द्वारा तुलना करणीयम् । एतेन भवन्तः अवगन्तुं शक्नुवन्ति यत् कोऽपि सूचकः कस्यचित् उपयोक्तुः कृते इष्टतमः अस्ति ।
टीवी-इत्यस्य स्क्रीन-रिफ्रेश-दरः किम् अस्ति, कः च श्रेष्ठः ?

स्वीप् फ्रीक्वेंसी का, वयं किं वदामः, टीवी-मध्ये के प्रकाराः हर्ट्ज्-इत्यस्य उपयोगः भवति

अवधारणायाः विशेषतासु गहनतां प्राप्तुं पूर्वं भवद्भिः स्वयमेव निर्धारयितुं आवश्यकं यत् स्क्रीन रिफ्रेश रेट् किम् अस्ति, किं प्रभावितं करोति, निर्मातृभिः किमर्थं तस्य गणना भवति प्रत्येकं निर्माता, यः स्वकार्यस्य उत्तरदायी दृष्टिकोणं गृह्णाति, सः अद्यतनमापदण्डान् प्रत्यक्षतया उपकरणे, निर्देशेषु वा पैकेजिंग् इत्यत्र सूचयति सर्वाधिकं अनुरोधिताः ताजगीदराः सन्ति :

  • ६० हर्ट्ज।
  • १२० तथा १०० हर्ट्ज।
  • २४० हर्ट्ज ।

आधुनिकनिरीक्षकेषु टीवीषु च ४८० हर्ट्जस्य बराबरः विकल्पः अस्ति । प्रथमं टीवी-मध्ये हर्ट्ज् किम् अस्ति, किं च ताजगी-दरं निर्धारयति इति परिभाषितुं महत्त्वपूर्णम् । सरलशब्देषु, टीवी-पर्दे अथवा सङ्गणक-निरीक्षके यदा चित्रं अद्यतनं भवति तदा प्रति सेकण्ड्-मात्रायां एतत् निश्चितसङ्ख्या भवति । उदाहरणम्, यदा 60 Hz घोषितं भवति तदा चित्रं (चित्रं यत् व्यक्तिः पश्यति) प्रति सेकण्ड् 60 वारं अद्यतनं भवति । इदं अवगन्तुं महत्त्वपूर्णं यत् ताजगी-दरः यथा अधिकः भवति तथा चित्रं तत् उत्तमं भविष्यति, तत् च सुस्पष्टं प्रतीयते । टीवी-प्रकरणे विकल्पः निम्नलिखितविकल्पेषु प्रस्तुतः अस्ति ।

  1. एलसीडी-टीवी-मॉनिटर-इत्येतयोः कृते एलसीडी-प्रौद्योगिकीः प्रथमाः विकासाः प्रवर्तन्ते । अस्मिन् सन्दर्भे चित्रनिर्माणं विशेषस्य प्रतिदीप्तपृष्ठप्रकाशस्य उपयोगेन क्रियते, यत् CCFL इति उच्यते । एतादृशाः यन्त्राणि औसतप्रतिबिम्बगुणवत्तां दातुं समर्थाः भवन्ति । एतत् आकृतिं चिन्वन् भवद्भिः विचारणीयं यत् झिलमिलं परिहरितुं भवद्भिः १०० हर्ट्ज् अपि च अधिकं टीवी चिन्वितव्यम् ।
  2. एलईडी  तकनीकीदृष्ट्या उन्नताः एलसीडी-मात्रिकाः सन्ति । अस्मिन् सन्दर्भे टीवी-मॉनिटर-इत्येतत् विश्वसनीय-व्यावहारिक-एलईडी-डायोड्-इत्यस्य उपयोगेन नूतन-प्रतिबिम्ब-प्रकाश-प्रणाल्याः पूरकं भवति । तेषां विपरीतता अधिका भवति । स्क्रीनक्षेत्रस्य उपरि डायोडस्य स्थापनं भिन्नं भवितुम् अर्हति इति तथ्यं ध्यानं दातव्यम् । एतेन अन्तिमप्रतिबिम्बगुणवत्ता निर्धारिता भवति । इदं उपकरणेषु “Full LED”, “True LED” अथवा “Direct LED” इति लेबलं भवति । अस्मिन् सति पृष्ठप्रकाशः स्क्रीनस्य अथवा मॉनिटरस्य सम्पूर्णक्षेत्रे समानरूपेण वितरितः भविष्यति । यदि “Edge LED” इति सूचितं भवति तर्हि अस्य अर्थः अस्ति यत् डायोडाः केवलं अन्त्यभागेषु एव स्थिताः सन्ति । अस्मिन् सन्दर्भे उत्तमः चित्रगुणवत्ता ५० हर्ट्ज अथवा ६० हर्ट्ज टीवी दर्शयिष्यति ।टीवी-इत्यस्य स्क्रीन-रिफ्रेश-दरः किम् अस्ति, कः च श्रेष्ठः ?
  3. प्लाज्मा-पटलम् – उच्चगुणवत्तायुक्तस्य प्रतिबिम्बस्य कृते अतिरिक्तप्रकाशस्य आवश्यकता नास्ति, यतः कोशिकानां प्रकाशनं पराबैंगनीकिरणैः भवति यत् फॉस्फोर्स्-उपरि पतति प्लाज्मा उच्चतरं विपरीततां गभीरतरं, समृद्धतरं च अन्धकारं प्रदाति । मनसि स्थापनीयं यत् कतिपयवर्षेभ्यः अनन्तरं प्लाज्माकोशिकाः क्रमेण दहितुं आरभन्ते, येन प्रतिबिम्बगुणवत्तायाः नकारात्मकः प्रभावः भवति ।
  4. OLED इति आधुनिकप्रौद्योगिकी यत् उत्तमं चित्रगुणवत्तां, गहनं समृद्धं च वर्णं, विविधछायाञ्च प्रदर्शयति । वक्र 200Hz टीवी, अति-पतले पटलः, बृहत् गृह-रङ्गमण्डपस्य मॉडल्, एते सर्वे अस्मिन् सन्दर्भे टीवीं पश्यन् वा सङ्गणके कार्यं कुर्वन् वा आरामं दास्यन्ति।

टीवी-इत्यस्य स्क्रीन-रिफ्रेश-दरः किम् अस्ति, कः च श्रेष्ठः ?टीवी-पर्दे ताजगी-दरः टीवी-मध्ये १२० अथवा ६० हर्ट्ज् भवति, यत्र गतिशील-दृश्येषु टीवी-इत्यस्य तुलना भिन्न-भिन्न-फ्रेम-दरेन सह भवति: https://youtu.be/R86dWrDnulg ५० फ्रेम्स प्रति सेकण्ड् डिजिटल-वीडियो-प्रक्रियाकरणेन एतादृशस्य प्रत्येकस्य फ्रेमस्य प्रतिलिपिं कृत्वा द्विवारं दर्शयितुं शक्यते स्म । एतस्याः पद्धत्याः उपयोगेन १०० हर्ट्ज् टीवी-विकासः सम्भवः । तस्मिन् प्रयुक्ता प्रौद्योगिक्याः कारणात् झिलमिलस्य निराकरणं भवति स्म, येन चित्रं सुस्पष्टं, नेत्रेभ्यः अधिकं प्रियं च भवति स्म । सम्पूर्णं चित्रं निर्मातुं अतिरिक्तचतुष्कोणानि आकर्षयितुं गतक्षणानां विश्लेषणस्य आधारेण भवति, येन पर्दायां प्रदर्शितस्य चित्रस्य उच्चसटीकता सुनिश्चिता भवति उच्चवेगेन गच्छन्तः वस्तूनि यथा तीक्ष्णाः भविष्यन्ति, अस्मिन् सन्दर्भे न धुन्धलाः भविष्यन्ति ।
टीवी-इत्यस्य स्क्रीन-रिफ्रेश-दरः किम् अस्ति, कः च श्रेष्ठः ?
टीवी-इत्यस्य स्क्रीन-रिफ्रेश-दरः किम् अस्ति, कः च श्रेष्ठः ?
टीवी-इत्यस्य स्क्रीन-रिफ्रेश-दरः किम् अस्ति, कः च श्रेष्ठः ?

टीवीषु हर्ट्ज् इत्यस्य प्रभावः किं भवति

भवतः टीवी-पर्दे ताजगी-दरः किं प्रभावितं करोति इति ज्ञातुं अपि उत्तमः विचारः । एतत् कर्तुं भवद्भिः अवगन्तुं आवश्यकं यत् विडियो शूटिंग् प्रक्रिया कथं भवति। कालस्य कस्मिन्चित् क्षणे घटमानं विशिष्टं कर्म गृह्णाति । परिणामः अनेकाः स्थिरप्रतिमाः सन्ति, ये फ्रेमाः इति उच्यन्ते । तेषां समीपगमनानन्तरं भवन्तः गतिनिरन्तरताम् दृग्गतरूपेण अवलोकयितुं शक्नुवन्ति । अधिकांशतया एनालॉग् धारा (प्रसारणटीवीकार्यक्रमाः) इत्यस्य फ्रेम-दराः आपूर्तिकृतस्य विद्युत्-शक्ति-आवृत्तेः आधारेण भवन्ति । अत एव अमेरिका, रूस अथवा यूरोपे फ्रेम रेट् भिन्नाः सन्ति । केषुचित् उपकरणेषु PAL अथवा NTSC इति पदनामानि सन्ति, कतिपयदशकपूर्वं उत्पादितानां VCPs इत्यत्र एते क्षेत्रेभ्यः अधिकं किमपि न सन्ति यत्र एषा तकनीकः पूर्णतया कार्यं कर्तुं शक्नोति। उदाहरणतया, PALs इत्यत्र यूके, यूरोपस्य अधिकांशः भागः च अन्तर्भवति । तत्र फ्रेम रेट् २५ fps भविष्यति । एनटीएससी-प्रदेशाः अमेरिका-देशं निर्दिशन्ति । अत्र आवृत्तिः पूर्वमेव ३० फ्रेम्स प्रति सेकण्ड् अस्ति ।
टीवी-इत्यस्य स्क्रीन-रिफ्रेश-दरः किम् अस्ति, कः च श्रेष्ठः ?यदि विडियो मानकचलच्चित्रे (डिजिटाइज्ड् न) रेकर्ड् कृतः अस्ति, तर्हि प्रति सेकण्ड् केवलं २४ फ्रेम्स् एव गमिष्यन्ति । एनालॉग् विडियो स्ट्रीम इत्यस्य संयोजनं प्रायः प्रयुक्तस्य बैण्डविड्थस्य संरक्षणार्थं क्रियते । एतत् प्रासंगिकं यथा कार्यक्रमस्य प्रसारणकाले । यदा चित्रं टीवी-पर्दे स्थानान्तरितं भवति तदा यन्त्रं फ्रेम्स सम्यक् क्रमेण वादयति । एतत् निष्पद्यते यत् PAL क्षेत्रेषु interlaced video इत्यस्य आवृत्तिः 50 Hz भवति, NTSC क्षेत्रेषु च 60 Hz भवति । टीवी-पर्दे ताजगी-दरः चित्रस्य सुस्पष्टतां, झिलमिलस्य अभावं च प्रभावितं करोति ।

इदं मनसि स्थापयितुं महत्त्वपूर्णं यत् प्रौद्योगिकीनां निरन्तरविकासः, तेषां तदनन्तरं सुधारः एतत् तथ्यं जनयति यत् नूतनानां आदर्शानां स्पष्टतरं प्राकृतिकं च प्रतिबिम्बं प्राप्यते।

किं ताजगी-दरः कार्यक्षमतां प्रभावितं करोति ?

भवद्भिः न केवलं टीवी-पर्दे ताजगी-दरः किम् इति ज्ञातव्यं, अपितु एषा प्रौद्योगिकी किं किं कार्याणि वहति इति अपि ज्ञातव्यम् । झिलमिलस्य अभावेन नेत्रस्वास्थ्ये सकारात्मकः प्रभावः भवति । दीर्घकालं यावत् कार्यक्रमान् वा चलचित्रं वा पश्यन्, सङ्गणके क्रीडन् वा मॉनिटरस्य उपयोगेन कार्यं कुर्वन्, यत्र १०० हर्ट्जतः न्यूनतया घोषितं तत्र यन्त्रविकल्पं चिन्वितुं सर्वोत्तमम् तकनीकी उत्कृष्टतायाः दृष्ट्या प्रदर्शनं पटलस्य ताजगीकरणदरेण प्रभावितं न भवति । एषा प्रौद्योगिकी चित्रस्य दृश्यघटकेन सौन्दर्येन च प्रत्यक्षतया सम्बद्धा अस्ति । अतः मॉनिटर हर्ट्ज् सङ्गणकस्य कार्यक्षमतां प्रभावितं करोति वा इति प्रश्नस्य उत्तरं न, परन्तु चित्रगुणवत्तायाः नेत्रसुरक्षायाः च सन्दर्भे आम् ।
टीवी-इत्यस्य स्क्रीन-रिफ्रेश-दरः किम् अस्ति, कः च श्रेष्ठः ?

नेत्रेभ्यः कोऽपि टीवी-पर्दे ताजग-दरः सर्वोत्तमः अस्ति

टीवी-चयनकाले ताजगी-दरः मुख्य-मापदण्डेषु अन्यतमः भवति, येन तस्य गुणवत्ता, विश्वसनीयता, आधुनिकता, दीर्घकालीन-उपयोगाय उपयुक्तता च न्याय्यते क्रयणपूर्वं केषां कार्याणां कृते टीवी अथवा मॉनिटरस्य आवश्यकता अस्ति इति निर्णयः अनुशंसितः । यदि मुख्यं कार्यं डिजिटल अथवा केबल टीवी चैनल्स्, HD गुणवत्तायां चलच्चित्रं द्रष्टुं भवति तर्हि साधारणस्य उपयोक्तुः कृते 60 Hz युक्तं मॉडलं क्रेतुं पर्याप्तं भविष्यति। अस्मिन् सन्दर्भे चित्रस्य दृग्बोधस्य दृष्ट्या कश्चन व्यक्तिः महत्त्वपूर्णं भेदं न लक्षयिष्यति, यदि तस्य तुलना भवति, उदाहरणार्थं, १०० हर्ट्ज इत्यनेन सह । यस्मिन् सन्दर्भे यन्त्रस्य अधिकं उपयोगः वीडियो गेम्स् अथवा कन्सोल्, अन्येषां मनोरञ्जनघटकानाम्, तथैव विविधविशेषप्रभावयुक्तानि वा उच्चसंकल्पयुक्तानि चलच्चित्रदर्शनार्थं च निरीक्षकरूपेण अभिप्रेतम् अस्ति,
टीवी-इत्यस्य स्क्रीन-रिफ्रेश-दरः किम् अस्ति, कः च श्रेष्ठः ?अन्यः विकल्पः यस्मिन् भवद्भिः hertz इत्यस्य विषये ध्यानं दातव्यं यत् बृहत्पटले गतिशीलदृश्यानि द्रष्टुं टीवी इत्यस्य अधिकप्रमाणेन उपयोगः करणीयः । एतेषु न केवलं चलच्चित्रेषु दृश्यानि, अपितु फुटबॉल-आदि-क्रीडा-क्रीडाः, कार-दौडः, अन्ये केचन उच्च-गति-कार्यक्रमाः, नृत्यानि, बहूनां चलतत्त्वैः सह प्रदर्शनानि च सन्ति अस्मिन् सन्दर्भे महत्तरसाधनानाम् प्राधान्यं दत्त्वा २०० हर्ट्ज् टीवी क्रेतुं शक्यते । मनसि धारयितव्यं यत् वस्तुनः गतिः यथा यथा अधिका गतिशीलः, द्रुततरः अथवा तस्य गतिप्रक्षेपवक्रतायाः घुमावदारः भवति तथा तथा ६० तथा १२० हर्ट्ज इत्यत्र यन्त्राणां मध्ये अन्तरं यथा अधिकं दृग्गततया लक्ष्यते यदि प्रारम्भे विडियो गुणवत्ता न्यूना भवति (उदाहरणार्थं टीवी-संकेत-स्वागतिः दुर्बलः) तर्हि

भिन्न-भिन्न हर्ट्जस्य तुलना

मॉनिटर् अथवा दूरदर्शनपर्दे हर्ट्ज् इत्यस्य संख्या किं प्रभावितं करोति इति स्पष्टं जातं ततः परं भवद्भिः विविधसूचकानाम् तुलना करणीयम् । उदाहरणरूपेण सर्वाधिकं लोकप्रियं विकल्पं ग्रहीतुं अनुशंसितम् – 60 Hz तथा 120 Hz ।
टीवी-इत्यस्य स्क्रीन-रिफ्रेश-दरः किम् अस्ति, कः च श्रेष्ठः ?मानकसंचरणं सामान्यप्रतिबिम्बगुणवत्तायाः सह ५० अथवा ६० हर्ट्ज टीवीद्वारा पुनः प्रदर्शयितुं शक्यते । अत एव प्रायः एतादृशैः सूचकैः सह धारा प्रसारिता भवति । यदा १२० हर्ट्ज कार्यक्षमतायुक्ते टीवी-मध्ये समाना धारा वाद्यते तदा धारायां निहितः प्रत्येकं फ्रेमः वस्तुतः द्विगुणितः भविष्यति । उपयोक्ता प्रति सेकण्ड् १२० फ्रेम्स इत्यनेन अन्ते गमिष्यति । आधुनिकटीवी स्वयमेव 120Hz तः 60Hz रिफ्रेश रेट् यावत् स्विच् कर्तुं शक्नोति। एतदर्थं केवलमेकं शर्तं पूरयितुं आवश्यकं भवति, यत् विडियो इनपुट् सिग्नल् अस्ति, यत् प्रति सेकण्ड् ६० फ्रेम्स भवति । तुलनात्मकविश्लेषणानन्तरं स्पष्टं भवति यत्… यत् स्ट्रीमिंग् प्रसारणस्य सामान्यदर्शनार्थं भवद्भिः 120 Hz इत्यस्य ताजगीकरणदरेण टीवी वा मॉनिटरं वा क्रेतुं आवश्यकता नास्ति – औसतः उपयोक्ता 60 Hz तः अन्तरं न लक्षयिष्यति यदि उपकरणं क्रीडासमूहं निर्मातुं क्रीतं भवति तर्हि सम्यक् १२० हर्ट्जस्य उपयोगः इष्टतमः भवति, यतः अस्मिन् सन्दर्भे चित्रं स्पष्टतरं सुस्पष्टतरं च भविष्यति, नेत्रदृष्टिः च तनावं न प्राप्स्यति यदा सङ्गणके कार्यं कर्तुं / टीवीं द्रष्टुं प्रतिदिनं २ घण्टाभ्यः अधिकं समयः भवति तदा तेषु प्रकरणेषु अपि तथैव भवति।
टीवी-इत्यस्य स्क्रीन-रिफ्रेश-दरः किम् अस्ति, कः च श्रेष्ठः ?120 हर्ट्ज इत्यस्य घोषितस्क्रीन् रिफ्रेश रेट् युक्तानां टीवी-मॉनिटर-इत्यस्य लाभः चित्रस्य स्पष्टता वर्धते । प्लेबैक्-काले विडियो 60Hz-यन्त्रस्य तुलने 120Hz टीवी-मध्ये सुचारुतया दृश्यन्ते । अपि च, यदि भवान् 120Hz टीवी चिनोति तर्हि 60Hz विडियो स्रोते गतिप्रक्षेपणं योजयितुं शक्नोति । उच्चरेटिंग् युक्तानि टीवी-इत्येतत् न्यूनतया उपयुज्यन्ते । ते यथा चित्रे सर्वाधिकं विसर्जनं प्राप्तुं, विभिन्नेषु सम्पादकेषु कार्यं कुर्वन्तः सर्वान् सम्भाव्यवर्णान् छायान् च द्रष्टुं गृहचित्रगृहेषु स्थापिताः भवन्ति https://cxcvb.com/texnika/domashnij-kinoteatr/2-1-5-1-7-1.html

२०२२ तमस्य वर्षस्य कृते उत्तमाः टीवीः भिन्न-भिन्न-हर्ट्ज्-सहिताः

प्रश्नस्य उत्तरं स्वयमेव अन्वेष्टुं, उत्तमस्मार्टटीवीनां रेटिंग् उदाहरणरूपेण उपयुज्य कोऽपि टीवी-पर्दे ताजगीकरण-दरः उत्तमः, अधिकसुलभः, द्रुततरः, सुलभः च अस्ति। ५०-६० हर्ट्जस्य कृते उपरिभागः निम्नलिखितरूपेण भविष्यति ।

  1. मॉडल Irbis 20S31HD302B इति २० इञ्च् विकर्णं कृत्वा संकुचितं टीवी अस्ति । HD स्क्रीन रिजोल्यूशन। तत्र एलईडी बैकलाइटिंग् उच्चगुणवत्तायुक्तः, गहनः, स्पष्टः च ध्वनिः अस्ति । वर्णाः उज्ज्वलाः संतृप्ताः च सन्ति, चित्रस्य गुणवत्ता उच्चा भवति। अस्य व्ययः प्रायः २५,००० रूबलः अस्ति ।
  2. मॉडल Xiaomi Mi TV 4S 55 T2  इत्यस्य स्टाइलिशः आधुनिकः च डिजाइनः अस्ति, तत्र पतले फ्रेमाः सन्ति येन भवान् इमेजे पूर्णतया डुबकी मारितुं शक्नोति।अत्र स्टीरियो ध्वनिः, उज्ज्वलः LED बैकलाइट् च अस्ति। अतिरिक्त प्लस् इति रूपेण – स्मार्ट टीवी इत्यस्य कार्यम्। अस्य व्ययः प्रायः ९०,००० रूबलः अस्ति ।टीवी-इत्यस्य स्क्रीन-रिफ्रेश-दरः किम् अस्ति, कः च श्रेष्ठः ?
  3. मॉडल सैमसंग T27H390SI – टीवी इत्यस्य स्क्रीन डायगोनल २७ इञ्च् अस्ति । स्टीरियो ध्वनिः उच्चगुणवत्तायुक्तः एलईडी प्रकाशः च कार्यान्वितः अस्ति । स्मार्ट टीवी प्रौद्योगिक्यां आधुनिकविशेषताः एकत्रिताः सन्ति । अस्य व्ययः सरासरी ६४,००० रूबलः अस्ति ।

100-120Hz युक्ताः उत्तमाः टीवी:

  1. मॉडल Samsung UE50TU7090U 50 इत्येतत् स्टाइलिश तथा फैशनयुक्तेन डिजाइनेन सह प्रस्तुतम् अस्ति। समृद्धैः वर्णैः छायाभिः च, समृद्धैः शब्दैः च भवन्तं आनन्दयिष्यति। स्क्रीनस्य तिर्यक् ५० इञ्च् भवति । रिजोल्यूशन – पूर्णं उच्चगुणवत्तायुक्तं च एच्.डी. एलईडी प्रकाशः वर्तते। अस्य व्ययः २१८,००० रूबलः अस्ति ।टीवी-इत्यस्य स्क्रीन-रिफ्रेश-दरः किम् अस्ति, कः च श्रेष्ठः ?
  2. मॉडल Samsung UE65TU7500U LED – फ्रेमलेस प्रौद्योगिकी उपयुज्यते, हेडफोन जैक् अस्ति । स्मार्ट टीवी कार्याणि, बैकलाइट्, वॉयस् असिस्टेन्ट् च कार्यान्विताः सन्ति । सर्वाणि ज्ञातानि विडियो-श्रव्य-स्वरूपाणि समर्थितानि सन्ति । अस्य व्ययः प्रायः १२०,००० रूबलः अस्ति ।टीवी-इत्यस्य स्क्रीन-रिफ्रेश-दरः किम् अस्ति, कः च श्रेष्ठः ?
  3. मॉडल् LG OLED55C9P  – टीवी इत्यस्य स्टाइलिश् डिजाइनः अस्ति, अत्यल्पाः फ्रेमाः च सन्ति । तिर्यक् ५५ इञ्च् अस्ति । सर्वे आवश्यकाः संयोजकाः वर्तन्ते, अधिकांशं विडियो, श्रव्यस्वरूपं च समर्थितम् अस्ति । अन्तर्जालसङ्गणकेन सह वायरलेस् रूपेण सम्बद्धता सम्भवति । अस्य व्ययः प्रायः १८०,००० रूबलः अस्ति ।

गृहे उपयोगाय १०० हर्ट्ज टीवी सर्वाधिकं स्वीकार्यम् अस्ति, यदि वयं उपयोक्त्रे प्रदत्तस्य मूल्यस्य गुणवत्तायाः च दृष्ट्या तान् विचारयामः । येषु मॉडलेषु २०० तः अधिकं हर्ट्ज् रीडिंग् भवति ते व्यावसायिकप्रयोगाय अभिप्रेताः सन्ति । तेषां व्ययः अनेकगुणः अधिकः भविष्यति।

भवतः टीवी-मध्ये आवृत्तिः कथं ज्ञातव्या

इष्टहर्ट्ज् मूल्यैः सह टीवी मॉडल् क्रेतुं ध्यानं दातुं महत्त्वपूर्णम् अस्ति । यदि उपकरणं ऑनलाइन-भण्डारे आदेशितं भवति तर्हि भवन्तः विवरणं अवश्यं पठन्तु। अस्मिन् एतत् पैरामीटर् समाविष्टं भविष्यति । अपि च, एतादृशी सूचना निर्देशपुस्तिकायां अवश्यमेव वर्तते। विशेषतया टीवी-माडल-विशेषस्य मूल्यं ज्ञातुं केवलं कतिपयानि निमेषाणि एव भवन्ति । यदि क्रयणसमये उपयोक्ता एतत् न जानाति स्म, तर्हि भवन्तः गृहे एव सूचकं पश्यितुं शक्नुवन्ति । एतत् कर्तुं भवद्भिः टीवी-प्रवर्तनं करणीयम्, ततः मुख्य-मेनू-मध्ये गत्वा सेटिङ्ग्स्-मध्ये गन्तव्यम् । क्रीतस्य मॉडल् कियत् हर्ट्ज् उत्पादयति इति सूचयिष्यति ।
टीवी-इत्यस्य स्क्रीन-रिफ्रेश-दरः किम् अस्ति, कः च श्रेष्ठः ?सङ्गणकस्य निरीक्षकस्य सन्दर्भे अपि सर्वं सर्वथा सरलम् अस्ति । भवद्भिः “screen resolution” इति विभागं गन्तुं आवश्यकं भविष्यति, ततः “options” इति विभागे गन्तव्यम् । तदनन्तरं भवद्भिः “monitor” ट्याब् गन्तुं आवश्यकं भविष्यति तथा च क्रीतयन्त्रं यत् मूल्यं निर्गन्तुं समर्थं तत् तत्र सूचितं भविष्यति । आधुनिकप्रचालनतन्त्राणां कृते सोपानानि किञ्चित् भिन्नानि भविष्यन्ति । भवद्भिः “सेटिङ्ग्स्” इत्यत्र गन्तव्यम्, “एडवांसड् सेटिंग्स्” इत्यत्र गन्तव्यम्, ततः “ग्राफिक्स् एडाप्टर् गुणाः”, “निरीक्षकम्” पुनः “विकल्पाः” इत्यत्र गन्तव्यम् । तदनन्तरं यत् लक्षणं प्रयोक्ता अन्विष्यति तत् दृश्यते ।

Rate article
Add a comment