Chromecast (Google Cast) इत्यनेन भवन्तः अन्तर्जालतः अथवा अन्यस्मात् उपयोक्तृसामग्रीभ्यः बृहत्पर्दे पूर्णतया विडियो द्रष्टुं शक्नुवन्ति । तस्य उपयोगाय भवद्भिः ज्ञातव्यं यत् प्रसारणं सम्यक् कथं स्थापयितव्यम् इति । एतत् यन्त्रं उच्चगुणवत्तायुक्तं विडियो ध्वनिं च प्रदाति तथा च भवान् स्वस्य सामग्रीं आनन्दयितुं शक्नोति।
- क्रोमकास्ट् इति किम्
- क्रोमकास्ट् द्वितीयपीढी
- Youtube इत्यनेन सह कार्यं कुर्वन्
- Chrome Browser Content कथं कास्ट् करणीयम्
- उपयोक्तृसामग्री प्रसारयन्तु
- क्रोमकास्ट् तथा क्रोमकास्ट् अल्ट्रा
- Miracast तथा Chromecast इत्येतयोः मध्ये किं भेदः अस्ति ?
- गूगल क्रोमकास्ट् समर्थयन्ति के उपकरणाः?
- निर्याण
- iOS इत्यनेन सह कार्यं कुर्वन्
- एप्पल् टीवी इत्यस्य विशेषताः
- सम्भाव्यसमस्याः समाधानाः च
क्रोमकास्ट् इति किम्
एतत् यन्त्रं टीवी-सम्बद्धेन HDMI-संयोजकेन सह सम्बद्धम् अस्ति । Chromecast गृहयन्त्रेभ्यः: सङ्गणकात्, दूरभाषात् वा टैब्लेट् इत्यस्मात् WiFi मार्गेण सामग्रीं प्राप्नोति। एतत् यन्त्रं सरलं विश्वसनीयं च कृतम् अस्ति । तस्य उपयोगेन उपयोक्तुः कृते कष्टानि न सृज्यन्ते । Chromecast इत्यस्य उपयोगाय भवद्भिः विशेषं अनुप्रयोगं संस्थापनीयम् । उपसर्गः प्रथमवारं २०१३ तमे वर्षे आविर्भूतः । २०१५ तमे वर्षे २०१८ तमे वर्षे च निम्नलिखितसंस्करणं निर्मितम् । प्रथमे संस्करणे एतत् यन्त्रं २.४ गीगाहर्ट्ज आवृत्तिपरिधिषु कार्यं कर्तुं शक्नोति स्म, परन्तु ५.० गीगाहर्ट्ज आवृत्तिपरिधिं तस्य कृते उपलब्धं नासीत् । २०१५ तमे वर्षे प्रकाशितस्य द्वितीयसंस्करणस्य एषा दोषः सम्यक् कृता । अधुना Chromecast उभयत्र आवृत्तिपरिधिषु कार्यं कर्तुं शक्नोति । https://youtu.be/9gycpu2cTnY
क्रोमकास्ट् द्वितीयपीढी
Chromecast 2 इत्यनेन विविधसेवाभ्यः विडियो स्ट्रीम द्रष्टुं शक्यते, तथैव उपयोक्तुः विडियो, ऑडियो सञ्चिकाः, चित्राणि च प्ले कर्तुं शक्यते । Chrome cast 2 Google Chrome ब्राउजर् मध्ये उद्घाटितानां पृष्ठानां सामग्रीं प्रत्यक्षतया प्रदर्शयितुं शक्नोति । यन्त्रे विद्युत्प्रदायार्थं लघु-USB-संयोजकः अस्ति । संकुलस्य मध्ये लघु-USB तथा USB संयोजकैः सह केबल् अन्तर्भवति । प्रथमं यन्त्रे निवेश्यते । द्वितीयं टीवी इत्यस्य USB संयोजके अथवा आउटलेट् इत्यनेन सह सम्बद्धे पावर एडाप्टरे अस्ति ।
Miracast तथा Chromecast इत्येतयोः मध्ये किं भेदः अस्ति ?
मिराकास्ट् इति क्रोमकास्ट् इत्यनेन उपयुज्यमानं सामग्रीस्थापनप्रौद्योगिकी । परन्तु अस्य अतिरिक्तविशेषताः सन्ति ये अत्र न प्रयुक्ताः – यथा, उभयदिशि दत्तांशस्थापनम् । मिराकास्ट् विण्डोज इत्यस्य नूतनसंस्करणेषु निर्मितम् अस्ति । एषा प्रौद्योगिक्याः भवन्तः स्क्रीन-प्रतिबिम्बं अन्यस्मिन् गैजेट्-मध्ये स्थानान्तरयितुं शक्नुवन्ति । तस्मिन् एव काले Chromecast केवलं TV मध्ये सामग्रीं प्रवाहयति । मिराकास्ट् इत्यत्र अन्तर्जालस्य आवश्यकता नास्ति । सः स्वतन्त्रतया इष्टेन उपकरणेन सह वायरलेस् संयोजनं निर्मातुं समर्थः अस्ति । परन्तु एतत् केवलं पटलं प्रदर्शयितुं समर्थं भवति, टीवी-प्लेयरः नास्ति । Chromecast विशेषः अस्ति, परन्तु उच्चतरं कार्यक्षमतां गुणवत्तां च दर्शयति ।
गूगल क्रोमकास्ट् समर्थयन्ति के उपकरणाः?
स्मार्टफोन्, टैब्लेट् अथवा सङ्गणकाः Chromecast इत्यनेन सह कार्यं कर्तुं शक्नुवन्ति, WiFi मार्गेण सम्बद्धाः भवन्ति । अभिगमनाय तेषां अनुप्रयोगानाम् उपस्थितिः आवश्यकी येषां समर्थने समुचितविकल्पाः सन्ति ।
निर्याण
यदि एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् चालयति स्मार्टफोनः अस्ति तर्हि सेटिङ्ग् निम्नलिखितम् अस्ति ।
- भवद्भिः सेट्-टॉप्-बॉक्स् टीवी-सङ्गणकेन सह संयोजयितुं, ततः तत् चालू कर्तव्यम् ।
- स्मार्टफोने http://google.com/chromecast/setup इत्यत्र गच्छन्तु ।
- भवद्भिः निर्दिष्टं अनुप्रयोगं डाउनलोड् कृत्वा संस्थापनीयम् ।
- तस्य प्रारम्भानन्तरं WiFi संजालस्य स्कैनिङ्गं भविष्यति। Chromecast वायरलेस् नेटवर्क् ज्ञास्यति।
- संस्थापनार्थं बटनयुक्तं पृष्ठं उद्घाट्यते । Set up इति बटनं नुदन्तु ।
- यावत् संयोजनं न स्थापितं तावत् भवन्तः प्रतीक्षितुम् अर्हन्ति।
- टीवी-पर्दे चतुर्वर्णीयः कोडः दर्शितः भविष्यति । स्मार्टफोन-पर्दे प्रदर्शितं भवेत् । उपयोक्ता अवश्यं पुष्टिं करोति यदि सः तत् पश्यति। एतत् कर्तुं समुचितं बटन् नुदन्तु ।
- भवद्भ्यः Chromecast कृते स्वनाम प्रविष्टुं विकल्पः दीयते।
- इदानीं भवद्भिः तस्य नाम सुरक्षाकुंजी च प्रविष्ट्वा विद्यमानेन वायरलेस् नेटवर्क् इत्यनेन सह यन्त्रं संयोजयितुं आवश्यकम् ।
एतेन पैरामीटर्स् इत्यस्य आरम्भिकं सेटअपं सम्पन्नं भवति । अस्य विषये स्मार्टफोनस्य पटले सन्देशः दृश्यते । टीवी-पर्दे उपयोगाय सज्जः सन्देशः अपि दृश्यते ।
iOS इत्यनेन सह कार्यं कुर्वन्
भवान् iOS-यन्त्रात् अपि सेट् अप कर्तुं शक्नोति । एतत् कर्तुं भवद्भिः AppStore तः Chromecast app डाउनलोड् कृत्वा इन्स्टॉल करणीयम् । एण्ड्रॉयड् चालितयन्त्राणां कृते यथा भवति तथा एव सेटअपः क्रियते । iOS इत्यत्र Youtube इत्यादयः तत्सदृशाः सेवाः अपि Chromecast इत्यनेन सह कार्यं कर्तुं शक्नुवन्ति ।
एप्पल् टीवी इत्यस्य विशेषताः
क्रोमकास्ट्, एप्पल् टीवी च बहुधा समानानि उपकरणानि सन्ति । तथापि ते भिन्नसिद्धान्तानुसारं कार्यं कुर्वन्ति ।
एप्पल् टीवी इति एकं यन्त्रं यस्य स्वकीयं दूरनियन्त्रणं भवति । एतत् भवन्तं पर्दायां कीबोर्ड् इत्यनेन सह कार्यं कर्तुं, स्वस्य अनुप्रयोगानाम् आरम्भं कर्तुं प्रदाति । एतत् एयरप्ले-प्रोटोकॉल-अनुसारं अन्यैः उपकरणैः सह एकीकृत्य स्थापयितुं समर्थः अस्ति ।
उपयोक्ता न केवलं विविधसेवाभ्यः विडियोप्रवाहं प्रसारयितुं शक्नोति, अपितु प्रदर्शनार्थं माध्यमसञ्चिकाः स्थानान्तरयितुं वा प्रत्यक्षतया गैजेट्-पर्दे चित्रं प्रसारयितुं वा शक्नोति क्रोमकास्ट् मुख्यतया विडियो स्ट्रीम्स् इत्यनेन सह कार्यं कर्तुं केन्द्रितः अस्ति । चयनितस्य विडियो-प्रवाहस्य प्रसारणार्थं यन्त्रे दत्तांशं प्रसारयति, तस्य प्लेबैकं नियन्त्रयितुं च शक्नोति । तस्मिन् एव काले प्रसारणं स्वयं क्रोमकास्ट् इत्यनेन आयोजितम् अस्ति । एप्पल् टीवी क्रॉमकास्ट् इत्यस्य तुलने अधिकानि स्ट्रीमिंग् सेवां समर्थयति । विशेषतः वयं Amazon Prime, HBO Go, Hulu Plus इत्यादीनां केषाञ्चन विषये वदामः। परन्तु उत्तरं यद्यपि अधिकं विशेषं भवति तथापि कार्यस्य उत्तमं गुणवत्तां प्रदर्शयति ।
सम्भाव्यसमस्याः समाधानाः च
कदाचित् सेटअप करणसमये मोबाईल-उपकरणं यन्त्रं न प्राप्नोति । यतो हि संकेतः पर्याप्तबलवान् नास्ति । अस्मिन् सन्दर्भे भवन्तः स्वस्य स्मार्टफोनेन सह टीवी-ग्राहकस्य समीपं आगन्तुं आवश्यकम् । भवता उपयुज्यमानं वायरलेस् नेटवर्क् पर्याप्तं दृढं संकेतं प्रदाति इति सुनिश्चितं कर्तुं महत्त्वपूर्णम् । यदि एतत् न भवति तर्हि समुचितं समायोजनं कर्तव्यम् । यथा, रूटरस्य सेटिङ्ग्स् परिवर्तयन्तु अथवा तस्य स्थानं परिवर्तयन्तु । कदाचित् सरलवस्तूनि साहाय्यं कर्तुं शक्नुवन्ति- १.
- टीवीं निष्क्रियं कृत्वा चालू कुर्वन्तु।
- अनुप्रयोगात् निर्गत्य ततः पुनः प्रारम्भं कुर्वन्तु ।
स्ट्रीमिंग् सेवानां दुर्बलप्लेबैक् मन्दस्य अन्तर्जालसम्पर्कस्य कारणेन भवितुम् अर्हति । यथा, यदि Youtube इत्यस्मात् कश्चन विडियो सम्यक् लोड् न भवति तर्हि गुणवत्ता निम्नतरं प्रति परिवर्तयितुं शक्यते । एतत् परिहरितुं भवान् विडियो बफर भवति चेत् प्रतीक्षां कर्तुं शक्नोति अथवा मैन्युअल् रूपेण उच्चगुणवत्तायां स्विच् कर्तुं शक्नोति । यदि टीवी-पर्दे कृष्णा एव तिष्ठति तर्हि भवद्भिः सेट्-टॉप्-बॉक्सस्य संयोजनं पश्यितव्यम् । भवद्भिः सेटिङ्ग्स् उद्घाट्य सुनिश्चितं कर्तव्यं यत् समीचीनः पोर्ट् विडियो स्ट्रीम स्रोतः इति उपयुज्यते इति ।