टीवी-मध्ये HDR (High Dynamic Range) इति वैकल्पिकं विशेषता अस्ति यस्य अर्थः भवति यत् चलचित्रं पश्यन् महान् चित्रगुणवत्ता अस्ति । अद्यतन-टीवी-मध्ये प्रयुक्ता HDR-प्रौद्योगिकी भवता दृष्टस्य चित्रस्य गुणवत्तां परिवर्तयति । पर्दायां वर्णाः अपि स्पष्टतराः भवन्ति, प्रतिबिम्बं च – अधिकं स्वाभाविकं भवति। टीवी-मध्ये HDR-विशेषता महत्त्वपूर्ण-स्वर-परिधि-युक्तानि चित्राणि प्रदर्शयितुं शक्नोति, अतः भवान् अन्धकार-अति-उज्ज्वल-दृश्यानां विवरणानां आनन्दं लब्धुं शक्नोति ।
- टीवी-मध्ये HDR किम्, उच्च-गतिशील-परिधिस्य लाभाः
- के टीवी HDR समर्थयन्ति
- उपलब्धाः HDR प्रारूपाः
- HDR इमेज गुणवत्तायाः आनन्दं प्राप्तुं भवतः किं आवश्यकम्?
- HDR गुणवत्तायां सामग्रीं कुतः प्राप्तुं शक्नोमि?
- विभिन्नेषु टीवीषु HDR मोड् कथं सक्रियं कर्तव्यम् – निर्देशाः विडियो च
- Samsung TV इत्यस्मिन् HDR कथं सक्षमं कर्तव्यम्
- LG TV इत्यस्य स्थापना
- सोनी टीवी इत्यत्र HDR कथं कनेक्ट् कृत्वा सेट् अप करणीयम्
- एच् डी आर – धनस्य योग्यं वा ?
टीवी-मध्ये HDR किम्, उच्च-गतिशील-परिधिस्य लाभाः
टीवी-मध्ये एच् डी आर-मोड् चित्रं अधिकं यथार्थं करोति, यत् दर्शकं चलचित्रं वा प्रियकार्यक्रमं वा पश्यन् अद्भुतम् अनुभवं ददाति । स्फुरद्वर्णाः मेलनानि अन्यक्रीडाक्रियाः च द्रष्टुं अधिकं मजेयम् कुर्वन्ति । टीवी-मध्ये एच् डी आर-प्रणाली सर्वदा समाना न भवति । मार्केट् मध्ये उपलभ्यमानाः मॉडल् इमेज् क्वालिटी इत्यत्र भिन्नाः सन्ति (HDR 10, HDR 10+, HLG, Dolby Vision च उपलभ्यन्ते) । टीवी-मध्ये hdr-समर्थनस्य पेशेवराः : १.
- एषः विकल्पः समृद्धतरवर्णान् तीक्ष्णतरविपरीततां च प्रदाति ।
- एच् डी आर इत्यनेन सह संयुक्तं 4K टीवी उपयोक्तृभ्यः सुचारुगतिः यथार्थचित्रं च आनन्दयितुं शक्नोति ।
ज्ञातव्यं यत् पर्दायां प्रदर्शितानि दृश्यानि मानवनेत्रेण यत् पश्यति तस्य प्रतिबिम्बं भवति । प्रत्येकस्य वर्णस्य बहवः छायाः उपलभ्यन्ते, येन चित्रं अधिकं स्वाभाविकं भवति ।
टीवी-मध्ये एच् डी-मोड् विशेषतया प्रकृति-रिकार्ड्-चित्रं, उच्चतम-गुणवत्तायुक्तैः उत्पादन-उपकरणैः गृहीतं चलच्चित्रं च द्रष्टुं उपयोगी भवति । वर्णाः समानाः एव तिष्ठन्ति अतः ग्रे, कृष्णा इत्यादयः वर्णाः तीव्राः, उज्ज्वलाः, अतीव स्पष्टाः च भवन्ति ।
के टीवी HDR समर्थयन्ति
विपण्यां एच् डी आर टीवी-इत्येतत् अनेकानि उपलभ्यन्ते । तथापि चयनं कुर्वन् भवन्तः महत्त्वपूर्णेषु मापदण्डेषु ध्यानं दद्युः येन भवन्तः उत्तमप्रतिबिम्बगुणवत्तायाः आनन्दं लब्धुं शक्नुवन्ति । HDR + Samsung Smart TV इति चलचित्रं पश्यन् वा क्रीडां क्रीडन् वा विमर्शात्मकानुभवस्य कृते सम्यक् संयोजनम् अस्ति। अपि च विपण्यां निम्नलिखित-स्मार्ट-टीवी-माडलाः सन्ति ये विस्तारितां गतिशीलपरिधिं समर्थयन्ति:
- सैमसंग टीवी सर्वप्रथमं तेषां उपयोक्तृणां कृते उपयोगी भविष्यति ये क्रीडां, शानदारचलच्चित्रं च प्रेम्णा पश्यन्ति। उत्तमगुणवत्ता उचितमूल्येन सह गच्छति, प्रभावाः च FALD बहुक्षेत्रपृष्ठप्रकाशस्य धन्यवादेन अधिकं लक्ष्यन्ते ।
- तोशिबा मॉडल् किफायती टीवी सन्ति ये प्रायः HDR10 तथा Dolby Vision इत्येतयोः समर्थनं कुर्वन्ति । तेषां न्यूनमूल्येन तेभ्यः प्रभावशालिनः प्रभावः अपेक्षितुं न शक्यते, यथा महत्तरमाडलयोः भवति, परन्तु HDR गुणवत्तायाः भेदाः एकदृष्ट्या दृश्यन्ते
- सोनी टीवी प्लेस्टेशन 5 इत्यनेन सह पूर्णतया सङ्गताः सन्ति तेषु बहुक्षेत्रीयपृष्ठप्रकाशस्य उपयोगः भवति । भवान् Dolby Visi, HDR 10 तथा HDR 10+ इत्यनेन सह मॉडल् मध्ये चयनं कर्तुं शक्नोति, यस्य धन्यवादेन दृश्यस्य समये प्रभावाः अत्यन्तं आग्रहीणां उपयोक्तृणां अपि सन्तुष्टिं करिष्यन्ति ।
- पैनासोनिकः ६५-इञ्च् टीवी-प्रदाति यत् एच् डी आर-विशेषतानां उच्चतमगुणवत्तायाः उच्चापेक्षाणां च गारण्टीं ददाति । जीवन्तवर्णाः ध्यानस्य अर्हन्ति, अतः भवन्तः पश्यन्ति प्रत्येकं चलच्चित्रं भवन्तं अविस्मरणीयम् अनुभवं ददाति, उत्तमचित्रगुणवत्तां च ददाति।

उपलब्धाः HDR प्रारूपाः
HDR (High Dynamic Range) इत्यस्य अक्षरशः अनुवादः “high dynamic range” इति भवति, यत् एकतः प्रौद्योगिक्याः विचारेण सह सङ्गच्छते, परन्तु अन्यतः, महत्त्वपूर्णतया तत् संकुचितं करोति अस्मिन् सन्दर्भे सर्वाधिकं महत्त्वपूर्णं बिम्बस्य स्वरपरिधिः अस्ति । एच् डी आर इत्यनेन भवन्तः विभिन्नप्रकारस्य सामग्रीं गुणवत्तायां द्रष्टुं शक्नुवन्ति यस्य प्रसारः लघुतमस्य अन्धकारतमस्य च बिन्दुयोः मध्ये वर्धितः भवति । फलतः वर्णाः जीवन्ताः भवन्ति, अधिकं स्वाभाविकं आकारं गृह्णन्ति, विवरणानि च तीक्ष्णतराणि भवन्ति । विशेषतः तेषु दृश्येषु लक्ष्यते येषु स्वयमेव कृष्णवर्णः भवति परन्तु उज्ज्वलबिन्दवः सन्ति । यतः विपण्यां एच् डी आर प्रौद्योगिक्याः मानकानि सन्ति, ते कथं भिन्नाः सन्ति, अस्माकं उपकरणानां उपयोगं कर्तुं शक्नुवन् के विकल्पाः आवश्यकाः इति ज्ञातुं महत्त्वपूर्णम् अस्ति:
- HDR10 आधाररेखा HDR प्रारूपं भवति तथा च सर्वैः TV अथवा अन्यैः पटलनिर्मातृभिः प्रसारकैः च समर्थितं भवति (अस्मिन् सन्दर्भे कोऽपि अनुज्ञापत्रस्य आवश्यकता नास्ति) । HDR10 प्रारूपे 10-बिट् वर्णपरिमाणस्य उपयोगः भवति (विशिष्टटीवीषु 1024 वर्णाः वर्सेस् 220) ।
- HDR10+ प्रयुक्तस्य मेटाडाटा इत्यस्य दृष्ट्या उन्नतं प्रारूपम् अस्ति – गतिशीलम् अस्ति । एन्कोडिंग् १२-बिट् वर्णपरिधि (४०९६ वर्णमूल्यानि) आधारितं भवति, आधाररेखा HDR10 इत्यस्मात् अपि उत्तमं परिणामं ददाति । अन्तरं दत्तांशस्य रक्षणे अपि अस्ति (Dolby Video प्रारूपेण प्रत्येकं फ्रेम पृथक् सञ्चिका अस्ति) । महत्त्वपूर्णं यत् यदि एतत् प्रौद्योगिकी समर्थितं भवति तर्हि टीवी-मूल्यं वर्धते ।
- हाइब्रिड् लॉग गामा इति एच् डी आर प्रारूपं ब्रिटिश बीबीसी (ब्रिटिश ब्रॉडकास्टिंग् कार्पोरेशन) इत्यनेन जापानस्य राष्ट्रियप्रसारकेन एनएचके इत्यनेन सहकारेण विकसितम् ।

पारम्परिक-टीवी-सम्बद्धा समस्या अस्ति यत् तेषां बहवः दर्शकाः अद्यापि प्राचीन-एसडीआर-टीवी-इत्येतत् धारयन्ति ये अधिकाधिकं सामान्यं एच्-डीआर-मानकं प्रदर्शयितुं न शक्नुवन्ति ।
एसडीआर अपि चलच्चित्रस्य कृते बहु सस्ता अस्ति, तथा च बीबीसी स्वाभाविकतया तत् व्यय-प्रभावी प्रारूपं परित्यक्तुं अनिच्छति यत् अद्यापि दशसहस्राणि दर्शकाः अवलम्बन्ते एच् एल जी प्रारूपं एच् डी आर तथा एस डी आर इत्येतयोः सूचनायोः एकस्मिन् संकेते एन्कोड् कृत्वा एतत् “बाधकं” अतिक्रमयति, येन एच् डी आर-सङ्गत टीवी-इत्येतत् वर्धितं चित्रं प्रदर्शयितुं शक्यते Hybrid Log Gamma “opto-optical transmission function” इति प्रसिद्धस्य उपयोगं करोति, यत् प्रसारणसंकेतं प्रकाशे परिवर्तयितुं प्रयुक्ता प्रक्रिया अस्ति, या भवतः टीवी-पर्दे प्रदर्शिता भवति
HDR इमेज गुणवत्तायाः आनन्दं प्राप्तुं भवतः किं आवश्यकम्?
प्रथमं भवतः समीचीनं उपकरणं आवश्यकं ततः समीचीनं दृश्यं आवश्यकम्। यन्त्रं कतिपयान् आवश्यकतान् अवश्यं पूरयति। भवद्भिः निम्नलिखितकारकाणां पालनं कर्तव्यम् ।
- भवद्भ्यः 10-बिट् वर्णक्रमणपटलैः सह 8K अथवा 4K टीवी आवश्यकम्;
- उच्चविपरीतता – यथा उच्चतरं तत् श्रेष्ठम्;
- प्रकाशः १००० cd / m^2 (इष्टतमं मूल्यं), परन्तु यत् अधिकं तत् उत्तमम् ।
सोनी टीवी इत्यादिषु मॉडलेषु ये एच् डी आर समर्थयन्ति तेषु अतिरिक्तविशेषताः भवितुम् अर्हन्ति ये भवता पश्यतः चलच्चित्रस्य अथवा क्रीडायाः गुणवत्तां अपि प्रभावितं कुर्वन्ति, यथा:
- 4K Ultra HD रिजोल्यूशन – 3840 × 2160 पिक्सेल, यस्य धन्यवादेन लघुतमविवरणानि अपि दृश्यन्ते;
- अन्यस्रोताभ्यः चलच्चित्रं पश्यन् HDMI 2.0 संयोजकः उत्तमं समाधानं भवति (संयोजनार्थं विशेषकेबलस्य उपयोगः भवति) ।
टीवी अवश्यमेव कतिपयान् आवश्यकतान् पूरयति (UHD Premium लेबलं पश्यन्तु) येन HDR चित्रं ग्राहकस्य कृते अतिभारं न भवति । यदि उपयोक्ता अन्तर्जालतः चलच्चित्रं द्रष्टुम् इच्छति तर्हि न्यूनातिन्यूनं २५ Mbps यावत् उच्चगतिसंयोजनम् आवश्यकम् । अन्तर्जालसम्पर्कः यथा उत्तमः भवति तथा प्रसारणचित्रस्य गुणवत्ता उत्तमः भवति ।
टीवी-मध्ये एच् डी आर किम् अस्ति तथा च तस्य आवश्यकता किमर्थम्, तस्य किं लाभाः प्राप्यन्ते : १.
https://youtu.be/wLTethhLSYw
HDR गुणवत्तायां सामग्रीं कुतः प्राप्तुं शक्नोमि?
टीवी-मध्ये एच् डी आर-प्रणाली अतीव बहुमूल्यं विशेषता अस्ति यत् चर्चाकृतानां लाभानाम् कारणेन बहवः उपयोक्तारः एकं निश्चितं मॉडलं क्रीणन्ति । ते चलचित्रदर्शनं वास्तविकं सुखं कुर्वन्ति, चित्राणि स्पष्टानि भवन्ति, वर्णाः अधिकं सजीवाः भवन्ति, विपरीतताः च दृश्यन्ते ये बिम्बस्य बोधं प्रभावितं कुर्वन्ति । तथापि एकदा भवान् स्वस्य हार्डवेयरं क्रीतवान् तदा भवतः उपकरणस्य क्षमतायाः परीक्षणे सहायकं भवितुं विडियो अन्वेषणं कुतः आरभ्यत इति ज्ञातुं महत्त्वपूर्णम् अस्ति । अनेकाः उपलब्धाः विकल्पाः यत्र भवान् hdr गुणवत्तायां विडियो च चलच्चित्रं च डाउनलोड् वा द्रष्टुं वा शक्नोति:
- 4K UHD ब्लू-रे डिस्क . अतिरिक्तः खिलाडी आवश्यकः, प्रत्येकं नवीनतायाः मूल्यं प्रायः ३,००० रूबलम् अस्ति ।
- यदि भवान् महान् गुणवत्तापूर्णानि चलच्चित्राणि इच्छति, अतिदेयम् अपि न दातुम् इच्छति तर्हि अन्यत् समाधानम् अस्ति। इदं स्ट्रीमिंग् सेवायाः उपयोगस्य विषयः अस्ति । उपयोक्तृषु सर्वाधिकं लोकप्रियं नेटफ्लिक्स् (https://www.netflix.com/ru/) अस्ति, यत् HDR10 तथा Dolby Vision गुणवत्तायां चलच्चित्रं टीवी-प्रदर्शनं च द्रष्टुं शक्नोति ।
- तदतिरिक्तं प्रसिद्धे YouTube जालपुटे HDR सामग्री होस्ट् भवति .
- अमेजन विडियो (https://www.primevideo.com/?ref_=dvm_pds_amz_UA_lb_s_g|m_V309bFdHc_c507190918478_s) इति अन्यत् समाधानं यत् सामग्रीं अन्वेष्टुं सुलभं करोति। सर्वाणि उपलब्धानि वस्तूनि 4K संस्करणे सन्ति तथा च HDR10 अथवा Dolby Vision संस्करणं चयनं कर्तव्यम् इति निर्णयः उपयोक्तुः एव अस्ति ।
- कतिपयवर्षेभ्यः पूर्वं अमेरिकादेशे Disney+ इति नाम्ना प्रसिद्धा सेवा निर्मितवती , यत्र सर्वेषां युगस्य उपयोक्तृणां कृते विस्तृतं चलच्चित्रपुस्तकालयः अस्ति ।
- अपि च उपलभ्यते Canal + UltraHD , यत् क्रीडाप्रेमिणां अपेक्षां पूरयिष्यति तथा च अनेकानि टीवी-प्रीमियर-प्रसारणं करिष्यति ।
तत्र HDR सामग्री बहु अस्ति, केवलं भवद्भिः ज्ञातव्यं यत् कुत्र अन्वेष्टव्यम् इति। तत्तत् पोर्टलेषु विस्तृताः पुस्तकालयाः सन्ति, ते च निरन्तरं नूतनानां उत्पादानाम् अद्यतनीकरणं कुर्वन्ति ।
एच् डी आर प्रौद्योगिक्याः उपयोगः क्रीडासु अपि भवति, अतः आभासीयुद्धस्य प्रशंसकानां कृते प्लेस्टेशन ४ तथा एक्सबॉक्स वन एस / एक्स कन्सोल् अनुशंसिताः सन्ति।आधुनिकवीडियो कार्ड्स् इत्यस्य अतिरिक्तं तेषु उत्तमं एच् डी आर कार्यान्वयनम् अपि अस्ति
विभिन्नेषु टीवीषु HDR मोड् कथं सक्रियं कर्तव्यम् – निर्देशाः विडियो च
Samsung TV इत्यस्मिन् HDR कथं सक्षमं कर्तव्यम्
वर्तमान अनुप्रयोगात् अथवा मेनूतः निर्गन्तुं back बटनस्य उपयोगं कुर्वन्तु । Smart Hub मुखपृष्ठं उद्घाटयितुं Home बटनं नुदन्तु । स्वस्य Samsung रिमोट् मध्ये Home बटनं नुदन्तु, ततः Settings इति चिनोतु ।
- “उन्नतसेटिंग्स्” इति चिनोतु ।

- “HDR+ Mode” इत्यत्र गच्छन्तु ।
चित्र सेटिंग्स् - “HDR+ Mode” सक्रियीकरणाय Enter/Select बटनं नुदन्तु ।
सैमसंग टीवी इत्यत्र कार्यं संयोजयितुं विडियो निर्देशः: https://youtu.be/w3vi7CTUChQ
LG TV इत्यस्य स्थापना
- TV मेन्यू तः “Settings” इति चिनोतु ।
- “सामान्य” इति विभागं ज्ञातव्यम् ।
- HDMI ULTRA DEEP COLOR इति चयनं कुर्वन्तु।
HDMI ULTRA DEEP COLOR सेटिंग्स् मध्ये अस्ति - On स्थाने स्थापयित्वा तत् सक्रियं कुर्वन्तु ।
सोनी टीवी इत्यत्र HDR कथं कनेक्ट् कृत्वा सेट् अप करणीयम्
- सेटिंग्स् इति चिनोतु ।
- बाह्यनिवेशान् चिनोतु।
- HDMI Signal Format इति चयनं कुर्वन्तु।
- स्वस्य टीवी-मध्ये HDR इति चिनोतु।
एच् डी आर – धनस्य योग्यं वा ?
यदि भवान् टीवी क्रेतुं चिन्तयति तर्हि HDR विकल्पयुक्तानि मॉडल् विचारयितुं योग्यं यतः प्रथमस्थाने चलचित्रं अन्ये च उपलब्धकार्यक्रमं पश्यन्तस्य व्यक्तिस्य कृते अतिरिक्तम् अनुभवं निर्माति। उत्तमं प्लेबैक् तथा दृश्यगुणवत्ता सर्वेषां जनानां सन्तुष्टिं करिष्यति येषां गृहे मनोरञ्जनं प्रदातुं इलेक्ट्रॉनिकयन्त्राणां उच्चा अपेक्षाः मानकानि च सन्ति। टीवी-मध्ये एच् डी आर-प्रभावः उपयोक्तुः कृते बहवः लाभाः प्रदाति तथापि सः अनेकमानकेषु उपलभ्यते । अतः तेषां लक्षणं ज्ञात्वा, ततः विकल्पः करणीयः । HDR इति आधारः सर्वेषु पटलेषु क्रीडति । अस्मिन् सन्दर्भे भवान् Netflix, Amazon Video इत्यादीनां ऑनलाइनसेवानां चलच्चित्रं कार्यक्रमं च उपयोक्तुं शक्नोति । तदतिरिक्तं Canal + UltraHD इत्यत्र उपलभ्यमानानि चलच्चित्राणि द्रष्टुं शक्नुवन्ति । टीवी-मध्ये HDR-विशेषता HDR10+ तथा Dolby Vision-संस्करणयोः अपि कार्यं कर्तुं शक्नोति, द्वे मानके ये क्लासिक-समाधानात् अधिकं उन्नतौ स्तः । तेषां सन्दर्भे, इमेज मेटाडाटा सर्वेषां फ्रेम्स कृते न संगृह्यते, अपितु आधारप्रतिरूपे सम्पूर्णस्य चलच्चित्रस्य कृते । एतेन दुर्बलग्राहिणां कृते बहु उत्तमगुणवत्ता, समर्थनं च भवति ।किं HDR धनस्य मूल्यं तुलने, उदाहरणार्थं, SDR सह चित्रस्य गुणवत्तायाः मूल्याङ्कनं कर्तुं शक्यते तथा च प्रौद्योगिकीनां वर्णनं [/ caption] HDR TV चयनेन दर्शकाय बहवः लाभाः आनयन्ति। प्रथमं उच्चमानकाः कृष्णवर्णीयाः गभीराः स्पष्टाः च कुर्वन्ति । अतः यदि भवान् यत् सामग्रीं पश्यति तस्य गुणवत्ता भवतः कृते महत्त्वपूर्णा अस्ति तथा च भवान् समीचीनग्राहकं चयनं कर्तुं चिन्तयति तर्हि HDR मानकं मूल्याङ्कनार्थं मापदण्डेषु अन्यतमं भवितुमर्हति प्रदर्शितानि चित्राणि अतीव स्वाभाविकाः, दर्शकाय च एकस्मिन् समये आकर्षकाः च सन्ति ।