टीवी इत्यस्य तिर्यक् कथं मापनीयं, कक्षस्य कृते कथं चयनं कर्तव्यम् इति

Технологии

टीवी तिर्यक् – किम् अस्ति, इञ्च-सेन्टिमीटर्-मध्ये कथं चयनं मापनं च करणीयम्। टीवी क्रीणन्ते सति ते एकं चयनं कर्तुम् इच्छन्ति यत् सर्वाधिकं आरामदायकं दृश्यानुभवं प्रदाति। सर्वप्रथमं ते आगच्छन्तं दूरदर्शनसंकेतस्य गुणवत्ता, पर्दायां विविधवर्णानां छायानां च प्रदर्शनं, प्रयुक्तानां पिक्सेलानाम् संख्या, पटलनिर्माणप्रौद्योगिक्याः विषये चिन्तयन्ति एतानि लक्षणानि महत्त्वपूर्णानि सन्ति, परन्तु भवद्भिः अवगन्तुं आवश्यकं यत् अशुद्धरूपेण चयनितेन पटलविकर्णेन सह दृश्यं न केवलं असहजं भवितुम् अर्हति, अपितु नेत्रेषु वर्धितं भारं अपि सृजति
टीवी इत्यस्य तिर्यक् कथं मापनीयं, कक्षस्य कृते कथं चयनं कर्तव्यम् इतिआरामदायकं दृश्यं सुनिश्चित्य न केवलं पटलस्य आकारः, अपितु यस्मिन् कक्षे टीवी स्थापितः तस्य परिमाणं आकारं च गृह्णीयात् अतिबृहत् मूल्यं प्रतिबिम्बस्य अतिविस्तृतं भविष्यति, प्रथमस्थाने विवरणानि ध्यानं आकर्षयिष्यन्ति, चित्रस्य समग्ररूपेण ग्रहणं कर्तुं भवद्भिः तनावः कर्तव्यः भविष्यति अत्यल्पे पटले पश्यन्ते सति भवन्तः निरन्तरं पीयरं कर्तुं प्रवृत्ताः भविष्यन्ति, येन संचरणात् एव विचलितं भविष्यति, नेत्रस्य तनावः च उत्पद्यते । केचन जनाः मन्यन्ते यत् बृहत् पटलस्य आकारः अधिकं प्रतिष्ठितः दृश्यते, परन्तु निकटपरिधितः लघुकक्षे वा द्रष्टुं लघुतरः टीवी बहु अधिकं सुलभः भवितुम् अर्हति अतः टीवी-चयनप्रक्रियायां इष्टस्य तिर्यक्निर्धारणं महत्त्वपूर्णः बिन्दुः अस्ति ।
टीवी इत्यस्य तिर्यक् कथं मापनीयं, कक्षस्य कृते कथं चयनं कर्तव्यम् इति

टीवी इत्यस्य तिर्यक् सेन्टिमीटर् इञ्च् इत्यनेन कथं मापनीयम्

यथा भवन्तः जानन्ति, टीवी-पर्दे आयताकारः आकारः भवति । तस्य परिमाणं सूचयितुं भवन्तः दीर्घतां विस्तारं च व्यक्तुं शक्नुवन्ति अथवा तस्य तिर्यक् आकारं दातुं शक्नुवन्ति । अन्तिमः विकल्पः तस्य मूल्यं निर्दिष्टुं सर्वाधिकं लोकप्रियः उपायः अस्ति । विश्वस्य विभिन्नेषु देशेषु दीर्घतायाः मापनस्य एककाः भिन्नाः भवितुम् अर्हन्ति । यथा, अधिकांशेषु यूरोपेषु SI मापनप्रणाल्याः उपयोगः प्रथा अस्ति, यत्र मानकैककं मीटर् अथवा तस्य व्युत्पन्नं (सेन्टीमीटर् सहितम्) भवति युनाइटेड् किङ्ग्डम्-देशे, अमेरिका-देशे च दीर्घतां मापनार्थं इञ्च्-इत्यस्य उपयोगः व्यापकः अस्ति । परम्परागतरूपेण एतेषु एककेषु एव पटलस्य तिर्यक् माप्यते ।
टीवी इत्यस्य तिर्यक् कथं मापनीयं, कक्षस्य कृते कथं चयनं कर्तव्यम् इति

१ इञ्च् २.५४ सेन्टिमीटर् बराबरम् । तदनुसारं १ सेन्टिमीटर् ०.३९३७ इञ्च् भवति । एतेषां अनुपातानाम् उपयोगेन भवान् \u200b\u200bनिर्दिष्टानि मूल्यानि सेन्टिमीटर् मध्ये इञ्चेषु प्रतिनिधितुं वा पुनः परिवर्तयितुं वा शक्नोति । यथा – यदि तिर्यक् दीर्घता ४० इञ्च् भवति तर्हि सेन्टिमीटर् मध्ये परिवर्तनार्थं एषा संख्या २.५४ गुणा कर्तव्या । फलतः इष्टं मूल्यं १०१.६ सेन्टिमीटर् भविष्यति ।

टीवी इत्यस्य तिर्यक् कथं मापनीयं, कक्षस्य कृते कथं चयनं कर्तव्यम् इति
इञ्च् सेन्टिमीटर् मध्ये परिवर्तनम्
आवश्यकं तिर्यक् युक्तं मॉडल् चयनं कुर्वन् टीवी-ग्राहकस्य आकारः किञ्चित् भविष्यति इति भवद्भिः ध्यानं दातव्यम् निर्दिष्टं मूल्यं प्रयुक्तस्य फ्रेमस्य स्थूलतायाः अतिक्रमणं कुर्वन्तु । आधुनिकमाडलयोः प्रायः तेषां स्थूलता अत्यल्पा भवति । अधः सर्वाधिकं लोकप्रियपर्दे आकारानां कृते सेन्टिमीटर् मध्ये रूपान्तरणसारणी अस्ति । टीवी इत्यस्य तिर्यक् कथं मापनीयं, कक्षस्य कृते कथं चयनं कर्तव्यम् इतिप्रदर्शनस्य दीर्घतां विस्तारं च विचारयन्ते सति, यदि भवान् पायथागोरस-प्रमेयस्य उपयोगं करोति तर्हि तिर्यक् आकारं ज्ञातुं शक्नोति । सा दावान् करोति यत् पादवर्गाणां योगः (अस्मिन् सन्दर्भे वयं पटलस्य दीर्घतायाः विस्तारस्य च विषये वदामः) कर्णवर्गस्य (तिर्यक्) तुल्यम् अस्ति गणनायां भवद्भिः केषां एककानां उपयोगः भवति इति विचार्य परिणामितसङ्ख्यानां इष्टरूपेण अनुवादः करणीयः । पायथागोरस-प्रमेयस्य उपयोगः :
टीवी इत्यस्य तिर्यक् कथं मापनीयं, कक्षस्य कृते कथं चयनं कर्तव्यम् इतिआयामानां गणनायां भवद्भिः पटलस्य ऊर्ध्वतायाः विस्तारस्य च अनुपातः गृहीतव्यः । अत्र सर्वाधिकं लोकप्रियं ९:१५ अनुपातः अस्ति ।
टीवी इत्यस्य तिर्यक् कथं मापनीयं, कक्षस्य कृते कथं चयनं कर्तव्यम् इतिएतादृशे सति निर्दिष्टाः मापदण्डाः तिर्यक्-पार्श्वे समीचीनतया गणयितुं शक्यन्ते । अस्य कृते भवन्तः पायथागोरस-प्रमेयस्य अपि उपयोगं कर्तुं शक्नुवन्ति । एकस्मिन् अज्ञाते निम्नलिखितसमीकरणं लिखत।
टीवी इत्यस्य तिर्यक् कथं मापनीयं, कक्षस्य कृते कथं चयनं कर्तव्यम् इतिएतत् व्यञ्जनं तुल्यरूपेण आनेतुं शक्यते ।
टीवी इत्यस्य तिर्यक् कथं मापनीयं, कक्षस्य कृते कथं चयनं कर्तव्यम् इतिपरिणामितसूत्रात् भवान् X इति अन्वेष्टुं शक्नोति तथा च तस्य उपयोगेन पटलस्य ऊर्ध्वतां विस्तारं च गणयितुं शक्नोति, क्रमशः 9 अथवा 16 इत्यनेन गुणयित्वा ।

cm इत्येतत् इञ्चेषु परिवर्तयन्तु तथा च विपरीतम्

स्क्रीन-आकारं मापनार्थं इञ्च्-उपयोगः सामान्यः, परन्तु सर्वेषां आरामदायकः न । इञ्च् सेन्टिमीटर् मध्ये परिवर्तयितुं तत्सम्बद्धं मूल्यं २.५४ इत्यनेन गुणयन्तु । विपरीतरूपान्तरणं (सेन्टिमीटर् इञ्चेषु परिवर्तयितुं) २.५४ इत्यनेन विभज्य भवति । कदाचित् परिवर्तनं कर्तुं गणना न कर्तुं, अपितु तत्सम्बद्धस्य सारणीयाः उपयोगः अधिकसुलभः भवति । इञ्चस्य सेन्टिमीटर् च अनुपातः : १.
टीवी इत्यस्य तिर्यक् कथं मापनीयं, कक्षस्य कृते कथं चयनं कर्तव्यम् इति

स्क्रीन आकाराः तिर्यक् च

यद्यपि पटलस्य तिर्यक् आकारः अधिकतया सूचितः भवति तथापि चयनकाले तस्य दीर्घता, विस्तारः, आस्पेक्ट् रेश्यो च ज्ञातुं महत्त्वपूर्णम् अस्ति । एते दत्तांशाः सहितेषु तान्त्रिकदस्तावेजेषु उपलभ्यन्ते । परन्तु कदाचित् तिर्यक् मूल्यं तत्सम्बद्धस्य प्रतिरूपस्य नाम्ना सूचितं भवति । प्रायः नामस्य प्रथमाङ्कद्वयम् अस्य कृते उपयुज्यते । पटलस्य तिर्यक् आकारः, विस्तारः, ऊर्ध्वता च सम्बद्धाः सन्ति, यतः अधिकतया नियतः पक्षानुपातः उपयुज्यते । प्रथमेषु एव दूरदर्शनेषु १:१ आस्पेक्ट् रेश्यो उपयुज्यते स्म । प्रौद्योगिक्याः विकासेन, पटलनिर्माणार्थं नूतनानां प्रौद्योगिकीनां आगमनेन च ५:४, ४:३, अपि च १६:९ इत्यस्य उपयोगः आरब्धः । अधुना सर्वाधिकं लोकप्रियाः १६:९, २१:९ च सन्ति ।

तिर्यक् आकारं सम्यक् कथं मापनीयम्

तिर्यक् परिमाणं निर्धारयितुं प्रदर्शनस्य तिर्यक् द्वयोः एकस्य दीर्घतां मापनीयं यथा अधः वामकोणात् ऊर्ध्वदक्षिणपर्यन्तं धावति यदि दीर्घता सेन्टिमीटर् मध्ये निर्धारिता भवति तर्हि परिणामितमूल्यं २.५४ इत्यनेन विभक्तव्यम् । निर्मातुः दत्तांशैः सह तुलनायां एतादृशं मापनं कथं कृतम् इति स्पष्टीकर्तुं आवश्यकम् । कदाचित् वयं न केवलं पटलस्य विषये, अपितु प्रकरणस्य तिर्यक् परिमाणस्य विषये वदामः इति मनसि स्थापनीयम् । एतादृशे सति तुलनायां भवद्भिः समुचितं सुधारणं कर्तव्यं भविष्यति ।

भिन्न-भिन्न-कक्षेषु, क्षेत्रेषु, टीवी-पर्यन्तं दूरं च अन्येषां मापदण्डानां गणनां कृत्वा टीवी-विकर्णं कथं चयनीयम्

तिर्यक्-आकारस्य समीचीन-आकारस्य चयनस्य महत्त्वं निम्नलिखितकारणात् भवति ।

  1. टीवी इत्यस्य समीचीन आयामाः बहुवर्षपर्यन्तं कार्यक्रमानां आरामदायकं दर्शनं सुनिश्चितं करिष्यन्ति।
  2. परिणामितबिम्बस्य उच्चतमगुणवत्ता निश्चितदूरे प्राप्यते, यत् इष्टतमं भविष्यति । यदि भवान् समीपतः पश्यति तर्हि चित्रस्य विवरणं अतिशयेन उत्तिष्ठति, यदि भवान् अधिकं पश्यति तर्हि भिडियो पूर्णतया ज्ञातुं अधिकं कठिनं भविष्यति।
  3. नियमितरूपेण टीवी-कार्यक्रमं दृष्ट्वा नेत्रेषु महत्त्वपूर्णः भारः उत्पद्यते, यत् दीर्घकालं यावत् दृष्टिक्षतिं जनयितुं शक्नोति । पटलस्य दूरस्य सम्यक् विकल्पः।
  4. उच्चगुणवत्तायुक्तेषु प्रारूपेषु दृश्यमानेषु न्यूनतमतिर्यक् आकारेण सह सम्बद्धाः तान्त्रिक-अनुशंसाः भवितुम् अर्हन्ति । यथा, 3D कृते न्यूनातिन्यूनं ४९ इञ्च् भवितुम् आवश्यकम् । 4K इत्यस्य उपयोगं कुर्वन् भवतः पूर्वमेव 50 इत्यस्य अनुरूपं पटलं आवश्यकं भविष्यति ।

संशोधनस्य फलस्वरूपं आरामदायकदर्शनार्थं दूरस्य चयनविषये अनुशंसाः प्रस्ताविताः सन्ति । अत्र न्यूनतमं अधिकतमं च दूरं सूचितम् अस्ति । एते मार्गदर्शिकाः निम्नलिखितचित्रे दर्शिताः सन्ति । दूरतासारणी : १.
टीवी इत्यस्य तिर्यक् कथं मापनीयं, कक्षस्य कृते कथं चयनं कर्तव्यम् इतिप्रायः कश्चन व्यक्तिः जानाति यत् सः कस्मिन् कक्षे टीवीं स्थापयितुं गच्छति। अस्य आयामाः दूरदर्शनप्रसारणानि यावत् दूरं द्रष्टुं शक्यन्ते तत् सीमितं कुर्वन्ति । सः विद्यमानस्थितीनां अनुरूपं तिर्यक् चिन्वतु । अस्मिन् सन्दर्भे अधिकतमं अनुमतं मूल्यं चयनं कृत्वा उच्चतमगुणवत्तायुक्तं विडियो प्रदर्शनं प्राप्तुं शक्यते । कदाचित् तिर्यक्परिमाणस्य संचरणस्य यस्मात् दूरात् दृश्यमानस्य च सम्बन्धं निर्धारयति इति सूत्रविशेषं प्रयुज्यते । तस्मिन् दृश्यपरिधिं निर्धारयितुं भवद्भिः तिर्यक् ३ वा ४ वा गुणयितुं आवश्यकम् ।विकल्पं सीमितं कुर्वन् अन्यः कारकः क्रेतुः वित्तीयक्षमता अस्ति अतः क्रयणकाले कदाचित् कतिपयानि इञ्चानि लघुतरं, परन्तु तत्सहकालं किफायतीमूल्यवर्गे स्थितं पटलं क्रेतुं अधिकं लाभप्रदं भवति चयनकाले परिणामितप्रतिबिम्बस्य गुणवत्तां गृह्णीयात् । यदि उच्चं भवति तर्हि भवन्तः निकटदूरस्य उपयोगेन अपि द्रष्टुं शक्नुवन्ति । ७२०p गुणवत्तां प्रदातुं शक्नुवन्ति दूरदर्शनानि सामान्यानि सन्ति । एवं सति प्रायः द्वौ मीटर् इत्यस्मात् समीपतः ३२ इञ्च् तिर्यक् पश्यन् पटलस्य कणिकात्वं अधिकं लक्ष्यते । यदि भवान् बृहत्तरं दूरं चिनोति तर्हि चित्रं अधिकं सुन्दरं भविष्यति। इष्टं दूरं चिन्वितुं भवान् निम्नलिखितचार्टस्य उपयोगं कर्तुं शक्नोति ।
टीवी इत्यस्य तिर्यक् कथं मापनीयं, कक्षस्य कृते कथं चयनं कर्तव्यम् इतियस्य प्रौद्योगिकीनुसारं प्रदर्शनं कृतम् आसीत् तस्य गणना आवश्यकी अस्ति । LED अथवा OLED इत्यस्य उपयोगं कुर्वन्, स्क्रीनः उच्चावृत्त्या ताजगीं प्राप्नोति, येन विभिन्नदूरात् द्रष्टुं आरामदायकं भवति । उच्चगुणवत्तायुक्तं चित्रं वर्णप्रजननं च दर्शकं प्रायः कस्यापि उचितदूरात् आरामेन द्रष्टुं शक्नोति । एच् डी आर प्रौद्योगिक्याः आधारेण निर्मिताः स्क्रीनः उत्तमं चित्रप्रकाशं प्रदाति, येन अत्यन्तं प्राकृतिकाः वर्णाः सुनिश्चिताः भवन्ति । एतादृशानां टीवी-प्रयोगे तिर्यक्-दीर्घतायाः दृश्य-अन्तरस्य च सम्बन्धः न्यूनः कठोरः भवति । कस्य पटलस्य आवश्यकता इति निर्धारयन्ते सति अधिग्रहणस्य प्रयोजनं निर्धारितव्यम् । यदि सामूहिकदर्शनार्थं आवश्यकं भवति तर्हि बृहत्तरं आकारं चिन्वितुं प्रशस्तम् । यदा भवन्तः यथा पाकशालायाः यन्त्रं क्रीणन्ति तदा लघु तिर्यक्युक्तं टीवी आगन्तुं शक्नोति । भण्डारे चयनं कुर्वन् यस्मिन् दूरे गृहं दृश्यते, अनुभूयते च तस्मिन् एव दूरे स्थातुं सार्थकता भवति कियत् उपयुक्तम् एतत् उदाहरणम् ? समीचीनं टीवी-विकर्णं कथं चयनीयम्: https://youtu.be/eDkmFwW5Wvk कदाचित्, चयनं कुर्वन्, भवान् निम्नलिखित-नियमात् आगन्तुं शक्नोति:

  1. लघुकक्षे १७ इञ्चात् अधिकं न भवति इति तिर्यक्युक्तः पटलः उपयुक्तः भवति ।
  2. प्रायः १८ वर्गाकारस्य कक्षे । मीटर् ३७ इञ्च् अधिकं न भवति इति तिर्यक् युक्तानां यन्त्राणां उपयोगः करणीयः ।
  3. विशालेषु कक्षेषु (यदि क्षेत्रफलं २० वर्गमीटर् अधिकं भवति) ४० इञ्च् वा अधिकं वा उपयुक्ताः पटलाः अधिकं उपयुक्ताः भवन्ति ।

दूरदर्शनप्रसारणस्य गुणवत्तां गृहीत्वा अधिकं सटीकं विकल्पं कर्तुं सार्थकता वर्तते। क्रीतं यन्त्रं कक्षस्य डिजाइनस्य महत्त्वपूर्णं तत्त्वं भविष्यति। विद्यमानस्य डिजाइनशैल्या सह मेलनं करिष्यति इति एकं चिन्वितुं आवश्यकम् । गलतविकल्पेन अप्रियपरिणामाः भवितुम् अर्हन्ति । तेषु दृष्टिदोषः, नेत्रस्य श्लेष्मपट्टिकायाः ​​शोषणं, असहजस्थितेः उपयोगात् मांसपेशीनां तनावः च भवितुम् अर्हन्ति । कदाचित् दर्शनस्य गलत् संगठनेन शिरोवेदनायाः निर्माणं भवति । सम्यक् चयनितः स्क्रीन आकारः बहुवर्षेभ्यः उपयोगाय आरामं प्रदास्यति। पटलस्य कृते इष्टतमं स्थानं ज्ञातुं न केवलं समीचीनं दूरं चयनं महत्त्वपूर्णं, अपितु तस्य कृते योग्यं ऊर्ध्वतां निर्धारयितुं अपि महत्त्वपूर्णम् अस्ति । यदा केन्द्रं प्रेक्षकाणां नेत्रस्तरस्य भवति तदा सर्वाधिकं उपयुक्तं स्थानं भवति । स्थितिः अनुमतः अस्ति

वाइडस्क्रीन टीवी तिर्यक् तालिका

पूर्वं सर्वाधिकं लोकप्रियं प्रदर्शनस्वरूपं ४:३ आस्पेक्ट् रेश्यो आसीत् । अधुना प्रायः चलच्चित्रं टीवी-प्रदर्शनं च विस्तृते पटले प्रदर्शयितुं निर्मितं भवति । एवं प्रेक्षकः पश्यन् अधिकं पूर्णतया किं भवति इति ज्ञातुं शक्नोति । 16:9 Wide Screen Size Chart:
टीवी इत्यस्य तिर्यक् कथं मापनीयं, कक्षस्य कृते कथं चयनं कर्तव्यम् इतिएतत् अपि गणनीयं यत् एषः आस्पेक्ट् रेश्योः प्रदातुं शक्यमाणस्य प्रदर्शनस्य गुणवत्तायाः सह सम्बद्धः भवितुम् अर्हति । १६:९ प्रारूपम् अधुना अधिकाधिकं प्रचलति । प्रायः सर्वे नूतनाः टीवी-माडलाः एतेन आस्पेक्ट् रेश्यो-सहिताः निर्मिताः भवन्ति ।

Rate article
Add a comment